Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 11
________________ सूत्रकृताङ्ग सूत्रम् १/-1-1-/नि. [६] स्वरूपनिष्पत्तिरेव मूलकरणम्, अङ्गोपाङ्गाभावानौत्तरकरणं, यदिवा औदारिकस्य कर्णवेधादिकमुत्तरकरणं, वैक्रियस्य तूतरकरणम् । उत्तरवैक्रियं, दन्तकेशादिनिष्पादनरूपं वा, आहारकस्य तु गमनाद्युत्तरकरणं, यदिवा औदारिकस्य मूलोत्तरकरणे गाथापश्चार्थेन प्रकारान्तरेण दर्शयति-'द्रव्येन्द्रियाणि' कलम्बुकापुष्पाद्याकृतीनि मूलकरणं, तेषामेव परिणामिनां विषौषधादिभि पाटवाद्यापादनमुत्तरकरणमिति । साम्प्रतमजीवाश्रितं करणमभिधातुकाम आहनि. [७] संघायणे य परिसाडणा व मीसे तहेव पडिसेहो। पडसंखसगडथूणाउड्ढतिरिच्छादिकरणंच॥ वृ. संघातकरणम्-आतानवितानंभूततन्तुसंधातेनपटस्य, परिसाटकरणं-करपत्रादिना शङ्खस्यनिष्पादनं, संघातपरिसाटकरणं-शकटादेः, तदुभयनिष्वकरणं-स्थूणादेरूतिरश्चीनाद्यापादनमिति ॥ प्रयोगकरणमभिधाय विस्रसाकरणाभिधित्सयाऽऽहनि. [८] खंधेसुदुप्पएसादिएसु उब्भेसु विज्जुभाईसु । निफ्फन्नगाणि दव्वाणि जाणतं वीससाकरणं ॥ वृ. विनसाकरणं साधनादिभेदात्रि, तत्रानादिकं धर्माधर्माऽऽकाशानामन्योऽन्यानुवेधेनावस्थानम, अन्योऽन्यसमाधानाश्रयणाच्चसत्यप्यनादित्वेकरणत्वाविरोधः, चपिद्रव्याणां चद्वयणुकादिप्रक्रमेण भेदसंघाताभ्यां स्कन्धत्वापत्ति सादिकं करणं, पुद्गलद्रव्याणांचदशविधः परिणामः, तद्यथा। बंधनगतिसंस्थानभेदवर्णगन्धरसस्पर्शअगुरुलघुशब्दरूपइति, तत्रबन्धः स्निग्धरूक्षत्वात्, गतिपरिणामो-देशान्तरप्राप्तिलक्षणः, संस्थानपरिणामः-परिमण्डलादिकः पञ्चधा, भेदपरिणामःखण्डप्रतरचूर्णकानुतटिकोत्करिकाभेदेन पञ्चधैव, खंडादेस्वरूपप्रतिपादकंचेदंगाथाद्वयम्, तद्यथा ॥१॥ "खंडेहि खंडभेयं पयरब्भेयं जहब्भपडलस्स । चुण्णं चुण्मियभेयं अनुतडियं वंसवक्कलियं॥ ॥२॥ दुंदुमि संमारोहे भेए उक्केरिया य उक्केरं। वीससपओगमीसगसंधायविओग विविहगमो॥ वर्णपरिणामः पञ्चानांश्वेतादीनांवर्णानांपरिणतिस्तद्द्वयादिसंयोगपरिणतिश्च, एतत्स्वरूपं च गाथाभ्योऽवसेयं, ताश्चेमाः-- ॥१॥ 'जइ कालगमेगगुणं सुक्किलयंपिय हविज्ञ बहुयगुणं ।' __ परिणामिज्जइ कालं सुक्केण गुणाहियगुणेणं ॥ ॥२॥ जइ सुक्किलमेगगुणं कालगदव्वं तु बहुगुणं जइ य । परिणामिज्जइ सुकं कालेण गुणाहियगुणेणं॥ ॥३॥ जइ सुकं एक्कगुणं कालगदव्वंपि एक्कगुणमेव । कावोयं परिणामं तुलगुणत्तेण संभवइ । एवं पंचवि वण्णा संजोएणंतु वण्णपरिणामो । एकत्तीसं भंगा सव्वेविय ते मुने यव्वा ।। ॥४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 484