Book Title: Agam Suttani Satikam Part 02 Sutrakrutang Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 9
________________ ६ सूत्रकृताङ्गः सूत्रम् 9/-///नि. [9] तत्र सूत्रकृतस्येत्यभिधेयपदं, निर्युक्ति कीर्त्तयिष्ये इति प्रयोजनपदं, प्रयोजनप्रयोजनं तु मोक्षावाप्ति, सम्बन्धस्तु प्रयोजनपदानुमेय इति पृथक् नोक्तः, तदुक्तम्“शास्त्रं प्रयोजनं चेति, सम्बन्धस्याश्रयावुभौ । तदुक्त्यन्तर्गतस्तस्माद्भिन्नो नोक्तः प्रयोजनात् ॥ 119 11 इति समुदायार्थ ।। अधुनाऽवयवार्थ कथ्यते तत्र तीर्थं द्रव्यभावभेदाद्दिधा, तत्रापि द्रव्यतीर्थं नद्यादेः समुत्तरणमार्गः, भावतीर्थं तु सम्यगदर्शनज्ञानचारित्राणि, संसारार्णवादुत्तारकत्वात्, तदाधारो वा सङ्घः प्रथमगणधरो वा, तत्करणशीलास्तीर्थङ्करास्तान्नत्वेति क्रिया । तत्रान्यैषामपि तीर्थकरत्वसंभवे तद्वयवच्छेदार्थमाह-'जिनवरानि 'ति रागद्वेषमोहजितो जिनाः, एवंभूताश्च सामान्यकेवलिनोऽपि भवन्ति, तद्वयवच्छेदार्थमाह- वराः -प्रधानाः चतुस्त्रिंशदतिशयसमन्वितत्वेन तान्नत्वेति एतेषां च नमस्कारकरणमागमार्थोपदेष्ट्वत्वेनोपकारित्वात्, विशिष्टविशेषणोपादानंच शास्त्रस्य गौरवाधानार्थं, शास्तुः प्राधान्येन हि शास्त्रस्यापि प्राधान्यं भवतीति भावः । अर्थस्य सूचनात्सूत्रं, तत्करणशीलाः सूत्रकराः, ते च स्वयंबुद्धादयोऽपि भवन्तीत्यत आह- , गणधरास्तांश्च नत्वेति, सामान्याचार्याणां गणधरत्वेऽपि तीर्थकरनमस्कारानन्तरोपादानाद्गौतमादय एवेह विवक्षिताः । प्रथमश्चकारः सिद्धाद्युपलक्षणार्थो द्वितीयः समुच्चितौ । कत्वाप्रत्ययस्य क्रियाऽन्तरसव्यपेक्षत्वात्तामाह-स्वपरसमयसूचनं कृतमनेनेतिसूत्रकृतस्तस्य, महार्थवत्त्वाद्भगवांस्तस्य, अनेन च सर्वज्ञप्रणीतत्वमावेदितं भवति । 'निर्युक्ति कीर्तयिष्ये' इति योजनं युक्ति- अर्थघटना, निश्चयेनाधिक्येन वा युक्तिनियुक्तिसम्यगर्थप्रकटनमितियावत्, निर्युक्तानां वा-सूत्रेष्वेव परस्परसम्बद्धानामर्थानामाविर्भावनं, युक्तशब्दलोपान्निर्युक्तिरिति, तां 'कीर्त्तयिष्यामि' अभिधास्य इति ॥ इह सूत्रकृतस्य नियुक्ति कीर्त्तयिष्ये इत्यनेनोपक्रमद्वारमुपक्षिप्तं, तच्च 'इहापसदे' त्यादिनेषदभिहितमिति, तदनन्तरं निक्षेपः, स च त्रिविधः, तद्यथा - 2 119 11 ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति । तत्रौधनिष्पन्न निक्षेपेऽङ्ग, नामनिष्पन्ने तु निक्षेपे सूत्रकृतमिति ॥ तत्र 'तत्त्वभेदपर्यायैर्व्याख्ये 'त्यतः पर्यायप्रदर्शनार्थं निर्युक्तिकृदाहनि. [२] सूयगडं अंगाणं बितियं तस्स य इमाणि नामाणि । सूतगडं सुत्तकडं सूयगडं चेव गोण्णाई ॥ वृ. सूत्रकृतमित्येतदङ्गानां द्वितीयं, तस्य चामून्येकार्थिकानि, तद्यथा-सूतम् - उत्पन्नमर्थरूपतया तीर्थकृ द्यः ततः कृतं ग्रन्थरचनया गणधरैरिति, तथा 'सूत्रकृत' मिति सूत्रानुसारेण तत्त्वावबोधः क्रियतेऽस्मिन्निति, तथा 'सूचाकृत' मिति स्वपरसमयार्थसूचनं सूचा साऽस्मिन्कृतेति एतानि चास्य गुणनिष्पन्नानि नामानीति साम्प्रतं सूत्रकृतपदयोर्निक्षेपार्थमाह नि. [३] दव्वं तु पोण्डयादी भावे सुत्तमिह सूयगं नाणं । सण्णासंगहवित्ते जातिनिबद्धे य कत्थादी । नामस्थापने अनाध्त्य द्रव्यसूत्रं दर्शयति- 'पोण्डयाइ 'त्ति पोण्डगं च वनीफलादुत्पन्नं For Private & Personal Use Only www.jainelibrary.org Jain Education InternationalPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 484