________________
सूत्रकृताङ्ग सूत्रम् १/-1-1-/नि. [६]
स्वरूपनिष्पत्तिरेव मूलकरणम्, अङ्गोपाङ्गाभावानौत्तरकरणं, यदिवा औदारिकस्य कर्णवेधादिकमुत्तरकरणं, वैक्रियस्य तूतरकरणम् ।
उत्तरवैक्रियं, दन्तकेशादिनिष्पादनरूपं वा, आहारकस्य तु गमनाद्युत्तरकरणं, यदिवा औदारिकस्य मूलोत्तरकरणे गाथापश्चार्थेन प्रकारान्तरेण दर्शयति-'द्रव्येन्द्रियाणि' कलम्बुकापुष्पाद्याकृतीनि मूलकरणं, तेषामेव परिणामिनां विषौषधादिभि पाटवाद्यापादनमुत्तरकरणमिति । साम्प्रतमजीवाश्रितं करणमभिधातुकाम आहनि. [७] संघायणे य परिसाडणा व मीसे तहेव पडिसेहो।
पडसंखसगडथूणाउड्ढतिरिच्छादिकरणंच॥ वृ. संघातकरणम्-आतानवितानंभूततन्तुसंधातेनपटस्य, परिसाटकरणं-करपत्रादिना शङ्खस्यनिष्पादनं, संघातपरिसाटकरणं-शकटादेः, तदुभयनिष्वकरणं-स्थूणादेरूतिरश्चीनाद्यापादनमिति ॥ प्रयोगकरणमभिधाय विस्रसाकरणाभिधित्सयाऽऽहनि. [८] खंधेसुदुप्पएसादिएसु उब्भेसु विज्जुभाईसु ।
निफ्फन्नगाणि दव्वाणि जाणतं वीससाकरणं ॥ वृ. विनसाकरणं साधनादिभेदात्रि, तत्रानादिकं धर्माधर्माऽऽकाशानामन्योऽन्यानुवेधेनावस्थानम, अन्योऽन्यसमाधानाश्रयणाच्चसत्यप्यनादित्वेकरणत्वाविरोधः, चपिद्रव्याणां चद्वयणुकादिप्रक्रमेण भेदसंघाताभ्यां स्कन्धत्वापत्ति सादिकं करणं, पुद्गलद्रव्याणांचदशविधः परिणामः, तद्यथा।
बंधनगतिसंस्थानभेदवर्णगन्धरसस्पर्शअगुरुलघुशब्दरूपइति, तत्रबन्धः स्निग्धरूक्षत्वात्, गतिपरिणामो-देशान्तरप्राप्तिलक्षणः, संस्थानपरिणामः-परिमण्डलादिकः पञ्चधा, भेदपरिणामःखण्डप्रतरचूर्णकानुतटिकोत्करिकाभेदेन पञ्चधैव, खंडादेस्वरूपप्रतिपादकंचेदंगाथाद्वयम्, तद्यथा ॥१॥ "खंडेहि खंडभेयं पयरब्भेयं जहब्भपडलस्स ।
चुण्णं चुण्मियभेयं अनुतडियं वंसवक्कलियं॥ ॥२॥ दुंदुमि संमारोहे भेए उक्केरिया य उक्केरं।
वीससपओगमीसगसंधायविओग विविहगमो॥ वर्णपरिणामः पञ्चानांश्वेतादीनांवर्णानांपरिणतिस्तद्द्वयादिसंयोगपरिणतिश्च, एतत्स्वरूपं च गाथाभ्योऽवसेयं, ताश्चेमाः-- ॥१॥ 'जइ कालगमेगगुणं सुक्किलयंपिय हविज्ञ बहुयगुणं ।'
__ परिणामिज्जइ कालं सुक्केण गुणाहियगुणेणं ॥ ॥२॥ जइ सुक्किलमेगगुणं कालगदव्वं तु बहुगुणं जइ य ।
परिणामिज्जइ सुकं कालेण गुणाहियगुणेणं॥ ॥३॥ जइ सुकं एक्कगुणं कालगदव्वंपि एक्कगुणमेव ।
कावोयं परिणामं तुलगुणत्तेण संभवइ । एवं पंचवि वण्णा संजोएणंतु वण्णपरिणामो । एकत्तीसं भंगा सव्वेविय ते मुने यव्वा ।।
॥४
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org