SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ॥४ ॥ उपोद्घात् नियुक्तिः एमेव य परिणामो गंधाण रसाण तहय फासाणं । संठाणाण य भणिओ संजोगेणं बहुविगप्पो ।। . एकत्रिंशद्भङ्गा एवं पूर्यन्ते-दश द्विकसंयोगा दश त्रिकसंयोगाः पञ्च चतुष्कसंयोगा एकः पञ्चकसंयोगः प्रत्येकं वर्णाश्च पञ्चेति । अगुरुलघुपरिणामस्तु परमाणोरारभ्य यावदनन्तानन्तप्रदेशिकाः स्कन्धाः सूक्ष्माः, शब्दपरिणामस्ततविततघनशुषिरभेदाच्चतुर्द्धा, तथा ताल्चोष्ठपुटव्यापाराधभिनिवर्तयश्च, अन्येऽपिच पुद्गलपरिणामाश्छायादयो भवन्ति, ते चामी॥१॥ 'छाया य आयवो वा उज्जोओ तहय अंधकारोय । एसो उ पुग्गलाणं परिणामो फंदणा चेव ।। ॥२॥ सीया नाइपगासा छाया नाइच्यिा बहुविगप्पा। उण्हो पुणप्पगासो नायव्वो आयवो नाम । ॥३॥ नवि सीओ नवि उण्हो समो पगासो य होइ उज्जोओ। कालं मइलं तमंपि य वियाण तं अंधयारंति ।। दव्वस्स चलण पप्पंदणा उ सा पुण गई उ निद्दिठा । वीससपओगमीसा अत्तपरेणं तु उभओवि ॥ तथाऽभ्रेन्द्रधनुर्विद्युदादिषु कार्येषुयानि पुद्गलद्रव्याणि परिणतानितद्विषेसाकरणमिति गतं द्रव्यकरणम्, इदानी क्षेत्रकरणाभिधित्सयाऽऽहनि. [९] न विणा आगासेणं कीरइ जं किंचि खेत्तमागासं। वंजणपरियावण्णं उच्छुकरणमादियं बहुहा ।। वृ. 'क्षि निवासगत्योः' अस्मादधिकरणे ष्ट्रना क्षेत्रमिति, तञ्चावगाहदानलक्षणमाकाशं, तेनचावगाहदानयोग्येन विना न किञ्चिदपिकर्तुशक्यतइत्यतः क्षेत्रेकरणक्षेत्रकरणं, नित्यत्वेऽपि चोपचारतः क्षेत्रस्यैव करणं क्षेत्रकरणं, यथा गृहादावपनीते कृतमाकाशमुत्पादिते विनष्टमिति । यदिवा 'व्यञ्जनपर्यायापन्नं' शब्दद्वाराऽऽयातम् ‘इक्षुकरणादिक मितिइक्षुक्षेत्रस्य करणम्लाङ्गलादिना संस्कारः क्षेत्रकरणं, तच्च बहुधा-शालिक्षेत्रादिभेदादिति । साम्प्रतं कालकरणाभिधित्सयाऽऽहनि. [१०] कालो जो जावइओ जं कीरइ जंमि जंमि कालंमि । आहेण नामओ पुण करणा एक्कारस हवंति ।। वृ. कालस्यापि मुख्यं करणं न संभवतीत्यौपचारिकं दर्शयति-'कालो यो यावानिति' यः कश्चिद् घटिकादिको नलिकादिना व्यवच्छिद्य व्यवस्थाप्यते, तद्यथा-षष्टयुदकपलमाना घटिका द्विघटिको मुहूर्त्तस्त्रिंशन्मुहूर्तमहोरात्रमित्यादि, तत्कालकरणमिति,यद्वा-यत्यस्मिन् काले क्रियते यत्र वा काले करणं व्याख्यायते तत्कालकरणम्, एतदोघतः, नामतस्त्वेकादश करणानि । नि. [११] बंव च बालवं चेव, कोलवं तेत्तिलं तहा। गरादि वणियं चेव, विट्ठी हवइ सत्तमा ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy