Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 3
________________ सूत्रकृताङ्गसूत्रम् सूत्रकृताङ्गसूत्रस्य विषयानुक्रमः मूलाङ्काः-८०६, नियुक्ति गाथाः-२०५ मलाङ्काः विषयः पृष्ठाङ्कः मूलाङ्काः विषयः पृष्ठाङ्क: प्रथमः श्रुतस्कन्धः | १२ -२४६ उद्देशकः-४ यथावस्थित- १०६ अध्ययनं-१ समयं १६ अर्थप्ररूपणं १-२७/ उद्देशकः-१ पञ्चमहाभूतः, १७ | 0 | अध्ययनं-४ स्त्रीपरिज्ञा ११३ आत्माद्वैत, देहात्म, अकारक, -२९९/ उद्देशकः-१-२ स्त्री परिषहः । ११७ आत्मषष्ठ एवं अफलवादः 0 | अध्ययनं-५ नरकविमक्तिः | १३४ -५९ उद्देशकः२ नियति, अज्ञान, | ३७ /-३२६/ उद्देशकः-१ नरकवेदना १४० ज्ञानं एवं क्रिया - वादः -३५१ / उद्देशकः-२ चतुर्गतिभ्रमणं १४८ -७५ उद्देशकः-३ जगत्कर्तृत्व, | ४९ | 0 |अध्ययन-६ वीरस्तुतिः १५४ त्रैराशिक एवं अनुष्ठान वादः । -३८० महावीरप्रमोः गुणवर्णनम् । -८८ उद्देशकः-४ लोकवादः, | ५७ 0 अध्ययन-७ कुशील परिभाषा | १६५ असर्वज्ञवादः, अहिंसा, |-४१०/ हिंसा एवं तत् कर्मफलं, चर्याआदि बोधि दुर्लभत्वम्, अध्ययनं-२ वैतालीयं स्वसमय-परसमय वर्णनम्, -११० उद्देशकः-१ मनुष्यभवस्य आहार विधिनिषेधः दुर्लभत्वं, मोहादि निर्वृत्तिः अध्ययन-८ वीर्य १७७ प्रथमंमहाव्रतम्, आदि --४३६ वीर्यस्यभेदवर्णनम्, बाल -१४२ उद्देशकः-२ परिषह- कषाय- ७१ एवं पण्डित वीर्यम् जयः परिग्रह-परिचयादि 0 अध्ययन- धर्म १८९ निषेधः, समितिवर्णनम् |--४७२ धर्म स्वरूपं, हिंसादि पञ्च उद्देशकः-३ मुक्तिहेतुः, कस्य त्यागस्य उपदेशः महाव्रतमाहात्म्यं, कर्म फल अनाचार त्यागः, संवर एवं निर्जरादिः प्रवज्याविधानं अध्ययन-३ उपसर्गः ८८ अध्ययनं-१० समाधिः २०१ |--१८१/उद्देशकः १ प्रतिकुल उपसर्गः प्राणातिपातादि-विरमणं. --२०३ उद्देशकः २ अनुकुल उपसर्गः ९४ आधाकर्माहार-स्त्रीसंगतिः -२२४ / उद्देशकः-३ परवादी वचनात् निदानादेःनिषेधः, एकत्वादिआत्मिकदुःखं भावनास्वरूपम् ६४ - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 484