Book Title: Agam 40 Mool 01 Aavashyak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥श्रीआवश्यक सूत्रं ॥
(१) णमो अरिहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवझायाणं, णमो लोए सव्वसाहूणं, एसो पंच णमुक्कारो,सव्व पावष्यणासणो, मंगलाणं च सव्वेसिं, पढम हवई मंगल।१-१-1 ___(२) करेमि भंते सामाइयं सव्वं सावज जोगं पच्चक्खामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्याणं वोसिरामि ॥१॥
. पढमं अज्झयणं समत्तं.
Rવીયં ગયj ૨૩વીસન્થો (३) लोगस्स उज्जोयगरे धम्मतित्थयरे जिणे अरिहंते कित्तइस्सं चउवीसंपि केवली ॥१॥ (४) उसभमजियं च वंदे संभवमभिणंदणंच सुमइंच पउम्प्यहं सुपासं जिणंच चंदप्पहं वंदे ॥२॥
(५) सुविहिं च पुष्पदंतं सीअल सिजंस वासुपुजं च विमलमणतं च जिणं धम्म संतिं च वंदामि ॥३॥ | ॥श्रीआवश्यक सूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33