Book Title: Agam 40 Mool 01 Aavashyak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
(२७) तेत्तीसाए आसायणाहिं ॥ १८ ॥ सू. 13
(२८) अरिहंताणं आसायणाए सिद्धाणं आसायणाए आयरियाणं आसायणाए उवज्झायाणं आसायणाए साहूणं आसायणाए साहुणीणं आसायणाए सावयाणं आसायणाए सावियाणं आसायणाए देवाणं आसायणाए देवीणं आसायणाए इहलोगस्सआसायणाए पर लोगस्स आसायणाए केवलिपन्त्रतस्सधम्मस्स आसायणाए सदेवमणुयासुर स्लोगस्स आसायणाए सव्वपाणभूयजीवसत्ताणं | आसायणाए कालस्स आसायणाए सुयस्स आसायणाए सुयदेवयाए आसायणाए वायणायरियस्स आसायणाए ॥ १९ ॥ सू. 14
( २९ ) जं वाइद्धं वच्चामिलियं हीणक्खरं अच्चक्खरं पयहीणं विणयहीणं घोसहीणं जोगहीणं सुद्बुदिन्नं दुट्टुपडिच्छियं अकाले कओसज्झाओ काले न कओसज्झाओ असज्झाइएसज्झाइयं सज्झाइए न सज्झाइयं तस्स मिच्छा मि दुक्कडं ॥ २० ॥ सू. १५
Acharya Shri Kailassagarsuri Gyanmandir
(३०) णमो चउव्वीसाए तित्थगराणं उसभादिमहावीरपज्जवसाणाणं ॥ २१ ॥ सू. १६
( ३१ ) इणमेव णिग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुन्नं णेआउयं संसुद्धं सलगत्तणं सिद्धिमग्गं मुत्तिमग्गं णिजाणमग्गं णिव्वाणमग्गं अवितहभविसंधि सव्वदुक्खप्पहीणमग्गं इत्थं ठिया जीवा सिज्यंति बुज्झति मुच्यंति परिणिव्वायंति सव्वदुक्खाणं अंतंकरेंति ॥ २२ ॥ सू. 17
(३२) तं धम्मं सद्दहामि पत्तियामि रोएमि फासेमि पालेमि अणुपालेमि तं धम्मं सद्दहंतो पत्तियंतो रोएंतो फासेंतो पालंतो
॥ श्री आवश्यक सूत्रं ॥
पू. सागरजी म. संशोधित
19
For Private And Personal Use Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33