Book Title: Agam 40 Mool 01 Aavashyak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainand Pustakalay

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org (२७) तेत्तीसाए आसायणाहिं ॥ १८ ॥ सू. 13 (२८) अरिहंताणं आसायणाए सिद्धाणं आसायणाए आयरियाणं आसायणाए उवज्झायाणं आसायणाए साहूणं आसायणाए साहुणीणं आसायणाए सावयाणं आसायणाए सावियाणं आसायणाए देवाणं आसायणाए देवीणं आसायणाए इहलोगस्सआसायणाए पर लोगस्स आसायणाए केवलिपन्त्रतस्सधम्मस्स आसायणाए सदेवमणुयासुर स्लोगस्स आसायणाए सव्वपाणभूयजीवसत्ताणं | आसायणाए कालस्स आसायणाए सुयस्स आसायणाए सुयदेवयाए आसायणाए वायणायरियस्स आसायणाए ॥ १९ ॥ सू. 14 ( २९ ) जं वाइद्धं वच्चामिलियं हीणक्खरं अच्चक्खरं पयहीणं विणयहीणं घोसहीणं जोगहीणं सुद्बुदिन्नं दुट्टुपडिच्छियं अकाले कओसज्झाओ काले न कओसज्झाओ असज्झाइएसज्झाइयं सज्झाइए न सज्झाइयं तस्स मिच्छा मि दुक्कडं ॥ २० ॥ सू. १५ Acharya Shri Kailassagarsuri Gyanmandir (३०) णमो चउव्वीसाए तित्थगराणं उसभादिमहावीरपज्जवसाणाणं ॥ २१ ॥ सू. १६ ( ३१ ) इणमेव णिग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुन्नं णेआउयं संसुद्धं सलगत्तणं सिद्धिमग्गं मुत्तिमग्गं णिजाणमग्गं णिव्वाणमग्गं अवितहभविसंधि सव्वदुक्खप्पहीणमग्गं इत्थं ठिया जीवा सिज्यंति बुज्झति मुच्यंति परिणिव्वायंति सव्वदुक्खाणं अंतंकरेंति ॥ २२ ॥ सू. 17 (३२) तं धम्मं सद्दहामि पत्तियामि रोएमि फासेमि पालेमि अणुपालेमि तं धम्मं सद्दहंतो पत्तियंतो रोएंतो फासेंतो पालंतो ॥ श्री आवश्यक सूत्रं ॥ पू. सागरजी म. संशोधित 19 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33