Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra
Author(s): K C Lalwani
Publisher: Motilal Banarasidas

Previous | Next

Page 229
________________ Notes and Comments and touch. It is with the help of a particular variety of pudgala that the physical body is formed round the soul. S. 27 193 16. विच्वोयण etc. – The word is an amalgam of affection and pride. A more appropriate meaning with reference to the context would be विलासोद्दीपक । The commentator has, however, adopted a roundabout way to explain the word. Compare : सालिंगनेत्यादि । सहालिंगनवर्त्या शरीर- प्रमाण - गन्डोपाधानेन यत् तत् सालिंगनवर्त्तिकं तस्मिन् । उभयतः उभौ शिरोस्तपादान्तावाश्रित्य । विव्वोयणेति । उपधाने गन्डके यत्र तत् तथा । क्वचित् पन्नत्तगविव्वोयणि त्ति दृश्यते तत्र च सुपरिकर्मित- गन्डोपाधाने इत्यर्थः । S. 32 17. लडह—According to the commentator, लटभा सुविशाला | In Sanskrit, however, the word has been used to signify beauty or grace. Hence the commentator's meaning is not appropriate. It does not fit in with the context either which is रोमराई । S. 36 18. कोउय — कौतुकानि माषतिलकादीनि । S. 61 19. सह— सह-पट्ट-भत्ति-सह-चित्त-ताणं । S. 63 20. अंछावेर - According to Jacobi, the Sanskrit equivalent of the word is आर्कषयति । But this does not seem to be correct. It should be आस्थापयति । S. 63 21. कुण्डधारिणे - कुण्डमायत्ततां धारयन्ति ये ते । According to Jacobi आज्ञां धारयति । S. 89 22. जंभग — तिर्यग्लोक-वासिनो देवा जृम्भकाः । S. 89 23. उप्पिजलग, उप्पिजलजमान - उत्पिजलो भृशमाकुलः स इवाचरतीत्याचारक्विपि शतरि च ; शतानश: ( हेमचन्द्र ३ - १८१ ) इति प्राकृतलक्षणेनः माणादेशे उप्पिजलमाणि त्ति सिद्धम् तद् भूताभूत शब्दस्योपमा र्थत्वाद् उत्पिजलन्तीति वा । सन्देह विषौषधि टीका । S.97 24. उल्लोइय – The meaning given by the commentator is somewhat confused. According to him, ला- उल्लोइय-महियंलाइयं छागनादिना भूमौ लेपनं । उल्लोइयं सटिकादिना कुटयादिषु धवलनम् ताभ्यां महितं पूजितं तैरेव वा महितं पूजनं यत्र तत् तथा । अन्येतुः लिप्तम् उल्लोचितम् उल्लोचयुक्तं महितं चेति व्याचक्षते |सन्देह विषौषधि टीका । S. 100 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246