Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra
Author(s): K C Lalwani
Publisher: Motilal Banarasidas

Previous | Next

Page 237
________________ -Soaps प्रहरान्ते इति वारचतुष्टयं प्रमार्जयन्ति वर्षासु, ऋतुमध्ये त्रिः । अय: च विधिरसंसक्ते संसक्ते तु पुनः पुनः प्रमार्जयन्ति शेषोपाश्रयद्वयंतु प्रतिदिनं प्रतिलिखन्ति प्रत्यवेक्षन्तेः मा कोऽपि तत्र स्थास्यति ममत्वं वा करियति इति । तृतीय दिवसे पादप्रोंञ्छनकेन प्रमार्जयन्ति । श्रत उक्तम्: वे उब्विया पडिलेह त्ति क्वचित् साइज्जिया पडिलेह त्ति दृश्यते तत्रापि प्रतिलेखना प्रमार्जुनयोरैक्यविवक्षया स एवार्थः । P60 Notes and Comments 67. अवगिज्झिय --- Compare : अवगृह्योद्दिश्याऽहम् अमुकां दिशं अनुदिशं वा यास्यामीत्यन्यसाधुभ्यः कथयित्वा । - सन्देहविषौषधिटीका | P61 68. पडिजागरंति - According to the commentator : तवस्सो दुब्बले किलते मुच्छिज्ज वा पवडिज्ज वा ताम् एव दिसि वा अनुदिसि वा समणा भगवन्तो पडिजागरंति । P61 69. पज्जोसवणा - कप्प — spiritual practices during a part of the rainy season. The text gives details of these practices to be observed by the monks. The text is also called 'Sāmācārt'. It is stated to be the practice that on first night of the Parjusana, the whole of the Kalpa Sutra is read at a congregation and this has to be organised by some wellto-do person. Even now the practice is in vogue with minor changes. P64 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246