Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra
Author(s): K C Lalwani
Publisher: Motilal Banarasidas

Previous | Next

Page 236
________________ 200 Kalp o Sūtra preceding fait means 'bed'. Therefore, it is the fortnightly arranging/checking of the bed. Some have also added the checking of the wicker-work or basket every fortnight. According to others, there should be a fortnightly atonement for lapses. The commentator Samaya Sundara says that these words are not connected with those preceding or following, and their deeper significance (paramārtha) should be learnt from a well-instructed brother. According to Jacobi, and also according to B.K. Chattopadhyaya, this implies the arranging of hairs in the form of a braid by the nuns every fortnight. This meaning would be correct on the assumption that the nuns were permitted to grow long hairs. P 57 66. तं वेउव्विया पडिलेहा साइज्जिया पमज्जण-The two words वेउव्विया and Alfovtat respectively implyfrequently' and 'again and again'. The commentator's meaning is not clear. Compare : वेउव्विया पडिलेहा कवचिच्च वेउटिया पडिलेहा इति दृश्यते । उभयनापि पुनः पुनः इत्यर्थः । साइज्जिया पमज्जणा इति आर्षे—'जे भिक्खु हथ्थकम्मं करेइ करितं वा साइज्जइ” त्ति वचनात् । साइज्जि धातुरास्वादने वर्त्तते । तत उपभुज्यमानो य उपाश्रयः स, कयमाणे कडे त्ति न्यायात् साइज्जिउ त्ति भण्यते । तत् सम्बन्धिनी प्रमार्जना साइज्जिया। यस्मिन् उपाश्वये स्थितास्तं प्रातः प्रमार्जयन्ति, भिक्षागतेषु साधुषु, पुनः मध्याण्हे, पुनः प्रतिलेखनाकाले तृतीय प्रहरान्ते, इतिवार-चतुष्टयं प्रमाजयन्ति वर्षासु, ऋतुमध्ये त्रिः । अयं च विधिरसंसक्ते संसक्ते तु पुनः पुनः प्रमार्जयन्ति, शेषोपाश्रयद्वयं तु प्रतिदिनं लिखन्ति प्रत्यवेक्षन्ते । मा कोऽपि तत्र स्थास्यति ममत्वं वा करिष्यति इति । तृतीय दिवसे पादप्रोञ्छनकेन प्रमार्जयन्ति । अत उक्तम् ----वेउव्विया पडिलेह त्ति क्वचित् साइज्जिया पडिलेह त्ति दृश्यते । तत्रापि प्रतिलेखना प्रमार्जनयोरैक्य विवक्षया स एवार्थः । Elsewhereस्वादनीयाः; साइज्जि धातुरास्वादने वर्त्तते । तत उपभुज्यमाणो य उपाश्रयः स कयमाणे कडे त्ति न्यायात् साइज्जिउ त्ति भण्यते । तत्संबंधिनी प्रमार्जना साइज्जिया । यस्मिन्नु पाश्रये स्तिथास्तं प्रातः प्रमार्जयन्ति, भिक्षागतेषु साधुषु पुनर्मध्याहे, पुनः प्रतिलेखनाकाले तृतीय Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246