Book Title: Agam 30B Chanda Vezzayam Sattamam Painnayam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 6
________________ [34] [35] [36] [37] [38] [39] [40] देवा वि देवलोए निग्गंथं पवयणं अनुसरंता / अच्छरगणमज्झगया आयरिए वंदया एंति / / छट्ठऽट्ठम-दसम-दुवालसेहिं भत्तेहिं उववसंता वि | अकरेंता गुरुवयणं ते होंति अनंतसंसारी || एए अन्ने य बहू आयरियाणं गुणा अपरिमेज्जा | सीसाण गुणविसेसे केइ समासेण वोच्छामि / / नीयाविति विणीयं ममत्तमं गुणवियाणयं सुयणं / आयरियमइवियाणिं सीसं कुसला पसंसति / / सीयसहं उण्हसहं वायसहं खुह-पिवास-अरइसहं / पुढवी विव सव्वसहं सीसं कुसला पसंसति / / लाभेसु अलाभेसु य अविवन्नो जस्स होइ मुहकण्णो / अप्पिच्छं संतुळं सीसं कुसला पसंसंति || छव्विहविणयविहन्नू अज्जविओ सो हु वुच्चइ विणीओ | इड्ढीगारवरहियं सीसं कुसला पसंसंति / / दसविहवेयावच्चम्मि उज्जुयं उज्जयं च सज्जाए | सव्वावासगजुतं सीसं कुसला पसंसति / / आयरियवण्णवाइं गणसेविं कित्तिवद्धणं धीरं / धीधणियबद्धकच्छं सीसं कुसला पसंसति / / हंतूण सव्वमाणं सीसो होऊणं ताव सिक्खाहि / सीसस्स हॉति सीसा न होंति सीसा असीसस्स / / वयणाइं सुकड्डयाइं पणयनिसिट्ठाइं विसाहियव्वाइं / सीसेणाऽऽयरियाणं नीसेसं मग्गमाणेणं / / जाइ-कुल-रूव-जोव्वण-बल-विरिय-समत्तसत्तसंपन्नं / मिउ मद्दवाइमपिसुणमसढमथद्धं अलोभं च / / पडिपुन्नपाणि-पायं अनुलोमं निद्ध-उवचियसरीरं / गंभीर-तुंगनासं उदारदिट्ठं विसालच्छं / / जिनसासणमनुरतं गुरुजणमुहपिच्छरं च धीरं च / [41] [42] [43] [44] [45] [46] [47] [दीपरत्नसागर-संशोधितः ..... 'आगम सूत्र 302 चंदावेज्झयं' Page 6

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16