Book Title: Agam 27 Chhed 04 Dashashrutskandh Sutra Dasao Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 113
________________ पज्जोसवणाकप्पो कत्तियबहुले, तस्स णं कत्तियबहुलस्स बारसी-पक्खेणं' अपराजियाओ' महाविमाणाओ बत्तीसं सागरोवम द्वितीयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे सोरियपुरे नगरे समुद्दविजयस्स रण्णो भारियाए सिवाए देवीए पुव्वरत्तावरत्तकालसमयंसि' चित्ताहिं नक्खत्तेणं जोगमुवागएणं आहारवक्कंतीए भववक्कंतीए सरीरवक्कंतीए कुच्छिसि गब्भत्ताए वक्ते । सव्वं तहेव सुमिणदंसण-दविण संहरणाइयं एत्थ भाणियव्वं ।। १२८. तेणं कालेणं तेणं समएणं अरहा अरिदुनेमी जेसे वासाणं पढमे मासे दोच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स पंचमी-पक्खेणं नवण्हं मासाणं" 'बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं वीइवकताणं पुवरत्तावरत्त-कालसमयंसि चित्ताहिं नक्खत्तेणं जोगमवागएणं 'आरोगा आरोग" दारयं पयाया। जम्मणं समुद्दविजयाभिलावेणं (अरिट्टनेमि-अभिलावेणं ?)" नेतव्वं जाव' तं होउ णं कुमारे अरिटुनेमी नामेणं ॥ १२६. अरहा अरिट्ठनेमी दक्खें दिक्ख पइण्णे पडिरूवे अल्लीणे भद्दए विणीए तिण्णि वास सयाई अगारवासमझे वसित्ता पुणरवि लोयंतिएहिं जीयक प्पिएहिं देवेहिं तं चेव सव्वं भाणियव्वं जाव" दायं" दाइयाणं परिभाएत्ता जेसे वासाणं पढमे मासे दोच्चे पक्खे-सावणसुद्धे, तस्स णं सावणसुद्धस्स छट्ठी-पक्खेणं पुव्वण्हकालसमयंसि उत्तरकुराए सीयाए सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे" जाव" बारवईए नगरीए मझमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव रेवयए" उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ", ठावेत्ता सीयाए पच्चोरुहइ, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं" ओमयइ, ओमइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करेत्ता छठेणं भत्तेणं अपाणएणं चित्ताहि नक्वत्तेणं जोगमुवागएणं एगं देवदूसमादाय" एगेणं पुरिससहस्सेणं सद्धि मुंडे भवित्ता अगाराओ अणमारियं पव्वइए। १. दिवसेणं (ख)। ८. प० सू० ६०-६६ ॥ २. अवराज्ञतातो (ता) । ९. सं० पा.---दक्खे जाव तिन्नि । ३. सं० पा०—कालसमयंसि जाव चित्ताहिं गन्भ- १०. वाससयाई कूमारे (क, ख, ग, घ)। त्ताए । ११. प० सू० ७३, ७४ । ४. प० सू० ३, २०-५१ । १२. दाणं (क, ख, ग, घ)। ५. सं० पा०---मासाणं जाव चित्ताहि । १३. अणुगम्म° (क, ख, ग, पु) । ६. आरोग्गा आरोग्गं (क); आरुग्गा आरुगं १४. प० सू०७४, ७५ । (ख, ग, घ); अरोगा अरोमं (पु)। १५. रेवइए (क); रेवए (ख, घ)। ७.१११ सूत्रे "जम्मणं सव्वं पासाभिलावेणं भाणि- १६. ठवेइ (ता)। यवं' इति पाठोस्ति, अत्रापि तथैव 'जम्मणं १७. काराई(ता)। अरिट्रनेमि-अभिलावेणं नेतब्वं' इति पाठेन १५. दुस गहाय (ता)। भवितव्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140