Book Title: Agam 17 Chandpannatti Uvangsutt 06 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५ पाहु-२, पाहुइपाहुई-३ दोचंसि अहोरत्तंसि अभितरतचं मंडलं उवसंकमित्ता चारं घरतिजोयणसहस्साइंदोण्णि य बावणे जोयणसए पंच य सट्ठिभागे जोयणस्स एगमेगेणं मुहत्तेणं गच्छति तया णं इहगतस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं छपणउतीए य जोयणेहिं तेत्तीसाएयसद्विभागेहिं जोयणस्स सटिभागं च एगट्ठिहा छेत्ता दोहिं चुणियाभागेहिं सूरिए चक्षुप्फासं हव्वमागच्छति तया णं दिवसराई तहेव एवं खलु एतेणं उवाएणं निखममाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणेसंकममाणे अट्ठारस-अट्ठारस सट्ठिभागे जोयणस्स एगपेगे पंडले मुहुत्तगतिं अभियुड्ढेमाणेअभिवुड्ढेमाणे चुलसीति सीताई जोयणाई पुरिसच्छायं निवुड्ढेमाणे-निवुड्ढेमाणे सव्वबाहिरं पंडलं उवतंकमित्ता चारं चरति ताजयाणं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तयाणं . पंच-पंच जोयणसहस्साइं तिप्णि य पंचुत्तरे जोयणसते पन्नरस य सद्विभागे जोयणस्स एगमेगेणं पुहुत्तेणं गच्छति तया णं इहगतस्स मणूसस्स एक्कतीसाए जोयणसहस्सेहिं अट्टहिं एक्कतीसेहिं जोयणसतेहिं तीसाए च सहिभागेहिं जोयणस्स सूरिए चस्खुप्फासं हव्यमाच्छति तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुता राती भवति जहण्णए दुवालसमुहत्ते दिवसे भवइ एसणं पढमे छम्मासे एस णं पढमरस छम्मासस्स एजवसाणे, से पविसमाण सूरिए दोच्चं छप्मासं अयमाणे पढमंसि अहोरत्तंसि वाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति ता जया णं सूरिए वाहिराणंतरं मंडलं उवतंकमित्ता चारं चरति तवा णं पंच-पंच जोयणसहस्साई तिण्णि य चउरुत्तरे जोयणसते सत्तावण्णं च सट्ठिभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ तया ण इहगतस्स मणूसस्स एककतीसाए जोयणसहस्सेहिं नवहि य सोलेहिं जोयणसतेहिं एगणतालीसाए सविभागेहि जोयणस्स सहिभागं च एगहिहा छेत्ता सहिए चुणियाभागे सूरिए चक्खुप्फासं हच्चमागच्छति तया थराइंदिवं तहेव से पविसमाणे सूरिए दोचंसि अहोरत्तंसि बाहिरतयं मंडलं उवसंकमित्ता चारं चरति ता जया णं सूरिए वाहिरतचं मंडलं उपसंकमित्ता चारं चरति तया णं पंच-पंच जोवणसहस्साई तिण्णि य चउत्तरे जोयणसए जतालीसं व सट्टिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति तवाणे इहगतस्स मणूसस्स एगाहिंगेहिं बत्तीसाए जोवणसहस्सेहिं एगणपण्णाए य सट्ठिभागेहिं जोयणस्स सष्ठिभागं च एगट्टिहा छत्ता तेवीसाए चुण्णिवाभागेहि सूरिए चकखुप्फास हव्वमागच्छंति राइंदियं तहव एवं खलु एतेणुवाएणं पविरामाणे गरिए तयाणंतराओ तयाणंतरं मंडला मंडलं संकपमाणेसंकममाणे अट्ठारस-अट्ठारस सहिभागे जोयणस्स एगमेगे मंडले महत्तगतिं निवुड्ढेमाणेनिवुड्ढेमाणे सबटांतरे मंडलं उवसंकभित्ता चारं चरति ता जया णं सूरिए सबब्मंतरं मंडलं उवसंकमित्ता चारं चरति तथा णं पंच-पचं जोयणसहस्साई दोण्णि य एक्कावण्णे जोयणसए अउणतीसं च सहिमागे जोवणस्स एगमेगेणं मुहत्तेणं गच्छति तवा णं इहगतस्स मणूसस्त सीतालीसाए जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसतेहिं एक्कयीसाए य सद्विभागेहिं जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छति तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुता राती भवति एस णं दोघे छम्मासे एस णं दोबस्त छम्मासस्स पज्जवसाणे एसणं आदिचे संवच्छरे एसणं आदिच्चस्स संबच्छरस्स पन्जवसाणे ।२३1-23 • बीए पाहुई तचं पाहुइ पाहुई सपत्तं . बीयं पाहई समत्तं . तच्चं पाहुडं (३८) ता केवतियं खेत्तं चंदिमसूरिया ओभासंति उनोयेति तर्वेति पगासेति आहिताति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74