Book Title: Agam 17 Chandpannatti Uvangsutt 06 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाहु-१०, पाहुम्पाहु-२२ सतमिसया जाद दो जेट्ठा तत्थ जेते नक्खत्ता जेसि णं दो सहस्सा दसुत्तरा सत्तट्ठिभागतीसतिभागाणं सीमाविस्खंभो तेणं तीसंतं जहा-दोसवणा जाय दो पुव्वासाढा तत्यजेते नक्खत्ता जेसिणं तिण्णि सहस्सा पत्ररसुत्तरा सत्तविभागतीसतिभागणं सीमाविक्खंभो तेणं यारस तंजहा-दो उत्तरापोट्ठवया जावदोउत्तरासादा ।६१1-51 (९३) ता एतेसिणंछप्पण्णाए नखत्ताणं-किसया पातो चंदेण सद्धिं जोयं जोएति किंसया सायं चंदेण सद्धिं जोयं जोएति किं सया दुहओ पविट्टित्ता-पविद्वित्ता चंदेण सद्धिं जोयं जोएति ता एतेसि णं छप्पण्णाए नक्खत्ताणं किमपि तं जं सया पातो चंदेणं सद्धिं जोयं जोएति नो सया सायं चंदेणंसद्धिं जोयं जोएति नो सया दुहओपविडिता-पविद्वित्ता चंदेणं सद्धिं जोयंजोएति ननत्य दोहिं अभीईहिं ता एतेणं दो अभीई पायंचिय-पायंचिय चोत्तालीसं-चोत्तालीसं अमावासं जोएंति नो चेव गंपुत्रिमासिणि ६२1-82 (९४) तत्थ खलु इमाओबावद्धिं पुन्निमासिणीओ दावढि अमावासाओ पन्नत्ताओ ता एतेसि णं पंचण्हं संवच्छराणं पढ़मं पुणिमासिणि चंदे कंसि देसंसि जोएति ता जंसिणं देतंसि चंदे चरिमं वावट्ठि पुत्रिमासिणिं जोएति ताओ पुन्निमासिणिवाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता दुबत्तीसं भागे उवाइणावेत्ता एत्य णं से चंदे पढमं पुत्रिपासिणिं जोएति ता एतेसिणं पंचण्हं संवच्छराणं दोच्चं पुन्निमासिणिं चंदे कंसि देसंसि जोएति ता जंसि णं देसंसि चंदे पढम पुनिमासिणिं जोएति ताओ पुत्रिमासिणिवाणाओमंडलं चउवीसेणं सएणं छेत्ता दुवत्तीसं भागे उवाइणावेत्ता एत्य णं से चंदे दोच्चं पुन्निमासिणिं जोएति ताएतेसिणं पंचण्हं संवच्छराणं तच्चं पुत्रिमासिणि चंदे कंसि देसंसि जोएति ता जसिणं देसंसि चंदे दोच्चं पुनिमासिणि जोएति ताओ पुत्रिमासिणिट्ठाणाओ मंडलंचउव्वीसेणं सएणं छेता दुयत्तीसं मागे उवाइणावेता एत्य णं से चंदे तनं पुत्रिमासिणि जोएति, ता एतेसि णं पंचण्हं संबच्छराणं दुवालसमं पुत्रिपासिणिं वंदे कंसि देसंसि जोएति ता जंसि णं देसंसि चंदे तचं पुत्रिमासिणि जोएति ताओ पुनिमासिणिट्ठाणाओ मंडलं वउव्वीसेणं सएणं छेता दोणि अट्ठासीए भागसए उवाइणावेत्ता एत्य णं से चंदे दुवालसमं पुनिमासिणिंजोएति एवं खलु एतेणुवाएणं ताओताओ पुनिमासिणिट्टाणाओ मंडलं चऽब्बीसेणं सएणं छेत्ता दुबत्तीसं-दुबत्तीसं भागे उवाइणावेत्ता तंसि-तांस देसंसि तं तं पुत्रिपासिणिं चंदे जोएति, ता एतेसि णं पंचंहं संवच्छराणं चरिमं बावडिं पुनिमासिणि चंदे कंसि देसंसि जोएति ता जंबुद्दीवस्स णं दीवस्स पाईणपडीणायताए उदीणदाहिणएताए जीवाए मंडलं चउव्वीसेणं सएणं छेत्ता दाहिणिल्लंसि चउभगमंडलंसि सत्तावीसं भागे उवाइणावेत्ता अट्ठावीसइमागे वीसहा छेत्ता अद्वारसमागेउवाइणावेता तिहिं भागेहिं दोहिं य कलाहिं पञ्चस्थिमिलं चउन्भामंडलं असंपत्ते एयणंसे चंदे चरिमंबावद्धिं पुन्निमासिणिंजोएति।६३।69 (९५) ता एतेसि णं पंचण्हं संवछराणं पढमं पुण्णिमासिणिं सूरे कंसि देसंसि जोएति ता जंसि णं देसंसि सूरे चरिमं बावहि पुत्रिपासिणिं जोएति ताओ पुनिमासिणिट्ठाणाओ पंडलं चउब्दीसेणं सएणं छेत्ता दो चउणवत्तिं भागे उवाइणावेत्ता एत्थणं से सूरे पदम पुण्णमासिणांजोएति ताएतेसिणं पंचण्हं संवच्छराणं दोचं पुण्णिमासिणां पुच्छाता जंसि देसंसि सूरे पढम पुन्निमासिणि जोएति ताओ पुन्नमासिणिंटाणाओ मंडलं चउब्बीसएणं सएणं छेत्ता दो चउणवतिं भागे उवाइणावेत्ता एन्थ णं से सूरे० दोचं पुत्रिपासिणिं जोएति ता एतेसि णं पंचण्डं संवच्छराणं तच्चं पुत्रिमासिणिं सूरे कसि देसंसि जोएति ता जंसि णं देससि सो दोधं पुत्रिमासिणिं जोएति ताओ पुनिमा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74