Book Title: Agam 17 Chandpannatti Uvangsutt 06 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाहु-१८ एगट्ठिभागे जोयणस्स आयाम-विक्खंभेणं तं तिगुणं सविसेसं परिरएणं चउब्बीसं एगहिभागेजोयणस्स बाहलेणे पत्रत्ते ता गहविमाणेणं पच्छा ता अद्धजोयणं आयाम-विक्खंभेणं तं तिगुणं सविसेसं परिरएणं कोसं बाहल्लेणं पन्नत्ते ता नक्खतविमाणे णं केवतियं पुच्छाता कोसं आवाम-विक्खंभेणंतं तिगुणं सविसेसं परिरएणं अद्धकोसं बाहल्लेणं पत्रत्ते ता ताराविमाणे णं केवतिय पुच्छा ता अद्धकोसं आयाम- विखंभेणं तं तिगणं सविसेसं परिररएणं पंच धणुसयाई बाहलेणं पत्रत्ते ता चंदविपाणं कति देवसाहस्सीओ परिवहति ता सोलस देवसाहस्सीओ परिवहति तं जहा-पुरस्थिमेणं सीहरूयधारीणं चत्तारि देवसाहस्सीओ दाहिणेणं गयरूपधारीणं चत्तारि देवसाहस्सीओ पञ्चस्थिमेणं वसहरूवधारीणं चत्तारि देवसाहसीओ उत्तरेणं तुरगरूवधारीणं चत्तारि देवसाहस्सीओ परिवहति एवं सूरविमाणंपि ता गहविमाणं अट्ठ देवसाहस्सीओ परिवहति तं जहा-पुरस्थिमेणं सीहरुवधारीणं देवाणं दो देवसाहस्सीओ परिवहंति एवं जाव उत्तरेणं तुरगरूवधारीणं ता नक्खत्तविमाणं चतारि देवसाहस्सीओ परिवहति तं जहा-पुरथिमेणं सीहरूवधारीणं देवाणं एकका देवसाहस्सी परिवहति एवं जाव उत्तरेणं तुरगरूवधारीणं देवाणं ता ताराविमाणं दो देवसाहस्सीओ परिवहति तं जहा-पुरस्थिमेणंसीहरूबधारीणं देवाणं पंच देवसता परिवहति एवं जाव उत्तरेणंतुरगरूवधारीणं ।९४।-94 (१२८) एतेसिणं चंदिम-सूरिय-गहगण-नक्खत्त-तारारूवाणं कयरे कयरेहिंतो सिग्धगती वा मंदगती वा ता चंदेहितो सूरा सिग्पगती सूरेहितो गहा सिग्घगती गहेहिंतो नक्खत्ता सिग्घगती नक्खत्तेहितो तारा सिधगती सव्वप्पगती चंदा सब्दसिग्धगती तारा ता एतेसि णं चंदिप-सूरियगहगण-नक्खत्ता-तारारूवाणं कयरे कयरेहितो अप्पिड्ढिया वा महिड्ढिया चा ता ताराहितो नम्खत्ता महिड्ढिया नक्खत्तेहितो गहा महिदिया गहेहिंतो सूरा महिड्डिया सूरेहितो चंदा महिड्ढिया सवप्पिड्ढिया तारा सव्वमहिड्ढिया चंदा।९५/95 (१२१) ताजंबुद्दीवे णं दीचे तारारूवस्स य तारारूवस्स य एस णं केवतिए अवाधाए अंतरे पन्नत्ते ता दुविहे अंतरे पन्नत्ते तं जहा-वाघातिमे य निवाघातिमे य तत्थ णं जेसे वाघातिमे से गं जहण्णेणं दोणि छावढे जोयणसते उक्कोसेणं बारस जोयणसहस्साइं दोण्णि वाताले जोयणसते तारावस्स य अवाधाए अंतरे पत्रत्ते तत्य णं जेसे निव्वाघातिपे से णं जहण्णेणं पंच धणुसताई उकोसेणं अद्धजोयणं तारारूवस्सयतारारुवस्सय अबाधाए अंतरे पत्रत्ते!९६16 (१३०) ता चंदस्स णं जोतिसिंदस्स जोतिसरण्णो कति अगामहिप्सीओ ता चत्तारि अगामहिसीओ पन्नत्ताओ तं जहा-चंदप्पभा दोसिणाभा अचिमाली पभंकरा तत्थ णं एगमेगाए देवीए वत्तार-चत्तारि देवीसाहस्सी परिवारो पन्त्रत्तो पभूणं ताओ एगमेगा देवी अण्णाइं चत्तारि-चत्तारि देवीसहस्साई परिवार विउब्दित्तए एवामेच सपुव्यावरेणं सोलस देवीसहस्सा सेत्तं तुडिए ता पभूणं चंदे जोतिसिंदे जोतिसराया चंदवडिंसए विमाणे समाए सुहप्माए तुडएणं सद्धिं दिव्वाइं भोगभोगाई मुंजमाणे विहरित्तए नो इणढे समढे तर कहं ते पुच्छा चंदस्स णं जोतिसिंदस्स जोतिसरण्णो चंदवडिसए विमाणे समाए सुधपाए माणवए चेतियखंभे वइरामएसु गोलबट्टसमुग्गएसुबहवे जिणसकधा सण्णिखित्ता चिट्ठति ताओ णं चंदस्स जोतिसिंदस्त जोतिसरपणो अण्णेसिं च वहूर्ण जोतिसियाणं देवाण य देवीण य अञ्चणिज्जाओ वंदणिजाओ पूयणिजाओ सक्कारणिनओ सम्माणणिझाओ कल्लाणं मंगलं देवयं चेइयं पञ्जुवासणिजाओ एवं खलु नो पभू चंदे जोतिसिंदे जोतिसराया चंदवडिसए बिमाणे सभाए सुधम्माए तुडिएणं सद्धिं दिव्बाई भोगभोगाई मुंजमाणे विहरितए, पभू णं चंदे जोतिसिंदे जोतिसराया चंदवडिंसए विमाणे समाए सुहम्माए चंदसि सीहासणंसि चउहिं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74