Book Title: Agam 13 Raipaseniyam Uvangsutt 02 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Mana सुतं-४८ (४८) गोयमाति समणे भगवं महावीरे भगय गोयमं आमंतेत्ता एवं ययासी-एवं खलु गोयमा तेणं कालेणं तेणं समएणं इहेव जंबहीवे दीवे भारहे वासे केयइ-अद्धे नामंजणवए होत्था-रिद्धस्थिमियसमिद्धे पासादीए [दरिसणिज्जे अभीरूवे] पडिरूवेतस्थणं केइव-अद्धे जणवए सेयविया नाम नगरी होत्या-रिद्ध-स्थिमिय-समिद्धा जाव पडिरूवा तीसे णं सेववियाए नगरी बहिया उत्तरपुरस्थिमे दिसीभागे एत्थ णं भिगवणे नामं उजाणे होत्या-रमे नंदनवनप्पगासे सव्योउय-पुप्फ-फलसमिद्धे सुभसुरभिसीयलाए छायाए सव्वओ चेव समणुबद्धे पासादीए (दरिसणिज्जे अभिरूये) पडिरूवे तत्य णं सेयवियाए नगरीए पएसी नामं रापा होत्या महयाहिमवंत-महंत-पलय-मंदर-पहिंदसारे अच्चंतवि-सुद्ध-दीहरायकुल-वंससुप्पसूए निरंतरं रायलक्खण-विराइयंगमगे बहुजणबहुमाणपूइए सव्वगुण- समिद्धे खत्तिए मुइए मुद्धाहिसित्ते माउपिउसुजाए दयपत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुस्सिदे जणवयपिया जणवयपाले जणवयपुरोहिए सेउइकरे केउकरे नरपवरे परिसवरे पुरिससीहे पुरसबग्घे पुरिससासीविसे पुरिसपुंडरीए पुरिसवरगंधहत्यी अड्ढे दित्ते वित्ते विछिन्नविउल-मवण-सपणासण-जाण चाहणाइण्णे बहुधण-बहुजायरूवरयए आओगपओगसंपउत्ते विच्छड्डिय पउरभत्तपाणे बहुदासी-दास-गो-महिस-गवेलगप्पभूए पडिपुण्ण-जंत-कोस-कोट्ठगाराउधागारे बलवं दुब्बलपचामित्ते-ओहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकंटयं ओहयसत्तुं निहयसत्तुं मलियसत्तुं उद्धियसत्तुं निञ्जियसत्तुं पराइसत्तुं ववगयदुमिक्खं मारियमयविप्पमुक्कं खेमं सिर्व सुभिक्खं पसंतडिंबडमरं रज्जं पसासेमाणे विहरइ अधम्मिए अधम्मिट्टे अधमक्खाई अधम्माणुए अधम्मपलोई अधम्मपलजणे अधम्मसीलसमुपावारे अधम्पेणं चैव विति कप्पेमाणे हण-छिंद-भिंद-पवत्तए लोहियपाणी पाये चंडे रुद्दे खुद्दे साहस्सीए उक्कंचण-यंचणमाया-नियडि-कूड-कूबड-दुप्पय-चउप्पय-मिय-पसु-पक्खि-सरिसिवाणं घायाए वहाए उच्छायणपाए अधम्मकेऊ समुट्ठिए गुरूणं नो अब्भुट्टेइ नो विणयं पउंजइ सपण माहणाणं नो अब्भुट्टेद नो विणयं पउंजइ सयस्स वियणंजणवयस्स नो सप्पं करभरवित्तिं पवत्तेइ।४८1-48 (४२) तस्स णं पएसिस्स रण्णो सूरियकता नामं देवी होस्था-सुकुमालपाणिपाया [अहीणपडिपुण्णपंचिंदियसरीरा लक्षणयंजणगुणोववेया माणुम्माणप्पमाणपडिपुत्रसुजायसव्यंगसुंदरंगी ससिसोमाकारकंतपियदसणा सुरूवा करयलपरिमियपसत्थतिवलीवलियमण्झा कुंडलुल्लिहियगंडलेहा कोमुइस्यणियरविमलपडिपुत्रसोमवयणा सिंगारगार चारुवेसा संगय-गय-हसिय-भणियविहिय-विलास-सललिय-संलाय-निउणजुत्तोययारफुसला पासादीया दरिसणिज्जा अभिरूवा पडिरूवा] पएसिणा रण्णा सद्धिं अनुरत्ता अविरत्ता इवें सद्द-[फरिस-रस-रूव-गंधे पंचविहे माणुस्सए कामभोगे पचणुभवमाणी विहरइ ।४९।49 (५०) तस्स णं पएसिस्स रण्णो जेट्टे पुत्ते सूरियकताए देवीए अत्तए सूरियकते नाम कुमारे होत्था-सुकुमालपाणिपाए जाव सुरूचे पडिरूवे से णं सूरियकते कुमारे जुवराया वि होत्था पएसिस्स रणो रजं च रटुं च बलं च वाहणं च कोसं च कोट्टारं च पुरं च अंतेउरं च सयमेव पच्चुवेक्खमाणेपच्चुवेक्खमाणे विहरइ ।५०-80 (५१) तस्स णे पएसिस्स रण्णो जेट्टे भाउय-वयंसए चित्ते नामं सारही होत्था-अड्ढे [दित्ते वित्ते विच्छिण्ण-विउल-मवण-सवणाणसण-जाण-वाहणाइण्णे] बहुजणस्स अपरिभूए साम-दंडभेय उवप्पयाण-अत्थसत्य-ईहामइविसारए उप्पत्तियाए वेणतिवाए कप्मवाए पारिणामियाए-चउ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74