Book Title: Agam 13 Raipaseniyam Uvangsutt 02 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/009739/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नमो नमो निम्मल दंसणस्स आगमसुत्ताणि १३ ४- मूल www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ - अंग बूलिया दुवाल संभ For fu30 28-3 १२- उवंग रायपसेणियं बीजं उबंगसुतं १०- पईण्ण ग संसोहय-संपायग નિપુણ નિર્ધામક પૂ. મુનિરાજ શ્રી સુધર્મ સાગરજી મ. ના શિષ્ય मुनि दीपरत्नसागर For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org બાલ બ્રહ્મચારી શ્રી નેમિનાથાય નમઃ नमो नमो निम्मल दंसणस्स શ્રી આનંદ-ક્ષમા-લલિત-સુશીલ-સુધર્મસાગરગુરૂો નમઃ ४५-आगमसुत्ताणि તા. ૧૨/૭/૯૬ મુદ્રક કમ્પોઝ Acharya Shri Kailassagarsuri Gyanmandir -- મૈં તો હૈં ૫-સ ા ય ૪ ઃપૂજ્ય મુનિરાજ શ્રી સુધર્મસાગરજી ૫૪રાજ સાહેબના ઉષ્ય मुनि दीपरत्नसागर સોમવાર ૨૦૫૨ ૪૫ આગમના સેટની કિંમત - રૂ. ૧૫૦૦(ભાવિ આગમ-કાર્ય ખાતે) .......................... અષાઢ સુદ દ आगम श्रुत प्रकाशन · નવપ્રભાત પ્રિન્ટીંગ પ્રેસ ઘીકાંટારોડ, અમદાવાદ, શ્રી ગ્રાફિક્સ ૨૧, સુભાષનગર, ગિરધરનગર, શાહીબાગ, અમદાવાદ, For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2]. આર્થિક અનુદાન દાતા ૪૫ આગમમાં મુખ્ય દ્રવ્ય સહાયક મિeભાવી રામાણીવર્ય શ્રી સૌમ્યગુલામીજીની પ્રેરણાથી અ હસતા વય ગી આયા નો પ કિ કા શ્રીમતી નયનાબૅન રમેશચંદ્ર શાહ - સપરિવાર [વડોદરા]] અલગ-અલગ આગમના મુખ્ય સ્થ ક્લાયક - ૧ સાધ્વીશ્રી રત્નત્રયાશ્રીજી મ, ના પરમવિયા સાધ્વી શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી - શ્રી શાંતિલાલ કેશવલાલના બંગલે, ૨૦૫૧ ના ચાતુર્માસમાં થયેલી જ્ઞાનની ઉપજમાંથી વડોદરા ૨ રત્નત્રયારાધકો સાધ્વીશ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી શ્રી હરિનગર જૈન સંઘ વડોદરામાં શ્રી પર્યુષણ પર્વમાં થયેલી સૂત્રોની બોલીની ઉપજમાંથી સં.૨૦૫૦ ૩ સ્વનામધન્યા સાધ્વીશ્રી સૌગણાશ્રીજીની પ્રેરણાથી-શ્રી શાંતિલાલ કેશવલાલના બંગલે, વડોદરા, ૨૦૫૧ના ચોમાસાની આરાધના નિમિત્તે ૪ પ્રશાંતમૂર્તિ સા.સમ્યગુણાશ્રીજીના શિષ્યા તપસ્વી સા.સમજ્ઞાશ્રીજીના ૪૫ આગમના ૪૫ ઉપવાસનિમિત્તે શા.કે બંગલે થયેલ જ્ઞાનપૂજન તથા ગુરભક્તો તરફથી બરોડા ૫ સા. શ્રી રત્નત્રયાશ્રીજીના પ્રશિષ્યા સા. સમજ્ઞાશ્રીજીના સિદ્ધિતપ નિમિત્તે સ્વ. રતિલાલ કાલીદાસ વોરાના સ્મરણાર્થે લીલીબેન રતીલાલ તરફથી, સુરેન્દ્રનગર. ક પૂ. રત્નત્રયાશ્રીજી મ.ની દ્વિતીયપુન્યતિથિ નિમિત્તે સા.મોક્ષરત્નાશ્રીજીની પ્રેરણાથી શાહ ખીમચંદ છગનલાલ પરિવાર, ઇ. મંજુલા બેન. ખેરવાવાળા [હાલ-મુંબઈ) ૭ સાધ્વી શ્રી સૌમ્યગુણાશ્રીજીના ઉપદેશથી શ્રી ગુજરાતી છે. મૂ. જૈન સંઘ, મદ્રાસ હસ્તે શ્રી ઈન્દ્રવદન રતીલાલ દામાણી - વિંછીયાવાળા-હાલ-મદ્રાસ ૮ સા. શ્રી સૌપગુણાશ્રીજીની પ્રેરણાથી, સ્વ.ચતુરાબેન પિતાબરદાસ પી. દામાણીના સ્મરણાર્થે તેમનો પરિવાર, હ. ઈન્દ્રવદન રતીલાલ દામાણી-વીંછીયાવાળા મદ્રાસ) ૯ પૂ. ગુરુમાતા રત્નત્રયાશ્રીજીના અંતેવાસી સાધ્વી શ્રી સૌમ્યગુણાશ્રીજી ની પ્રેરણાથી પૂજ્યશ્રીની પુન્યતિથિ નિમિત્તે, શ્રી સાંકળીબાઈ જૈન શ્રાવિકા ઉપાશ્રય-રાણપુરતા શ્રી જોરાવરનગર જૈન શ્રાવિકાસંધની જ્ઞાનની ઉપજમાંથી ૧૦ શ્રીમતી દીપ્તીબેન સુનીલભાઇ પટેલ હ. નયનાબેન, લોસએન્જલેસ, અમેરિકા ૧૧ શ્રીમતી અનુપમા બહેન ભરતભાઈ ગુપ્તા. ઇ.નયનાબેન, વડોદરા ૧૨ શ્રીમતી પ્રિયંકાબેન પરાગભાઈ ઝવેરી, હ. નયનાબેન, મુંબઈ ૧૩ શ્રી અલકાપુરી-જે. મૂર્તિ જૈનસંઘ-વડોદરા-૩. નયનાબેન ૧૪ શ્રી વાસુપૂજ્ય ચૈત્ય-મેહુલ સોસાયટી, સુભાનપુરા-જ્ઞાનખાતુ-વડોદરા ઇ. લાભુબેન ૧૫ શ્રીમતી સુમિત્રાબહેન હસમુખભાઈ સંઘવી, ખાનપુર (ઈન્દ્રોડા) અમદાવાદ For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [3] ૧૬ સ્વ. મનસુખલાલ જગજીવનદાસ શાહ તથા સ્વ. મંગળાબેન જગજીવનદાસના મરણાર્થે શાહ મેડિકલ સ્ટોર, ધોરાજી વાળા, , અનુભાઈ તથા જગદીશભાઈ ૧૭ શ્રી કોઠીપોળ, એ.મૂર્તિ જૈન સંઘ, શ્રી શાંતિનાથ જિનાલય - જ્ઞાનખાતુ, વડોદરા ૧૮ શ્રી કારેલી બાગ છે. મૂર્તિ. જૈનસંઘ, વડોદરા-હ. શાંતિભાઈ ૧૯ શ્રી કૃષ્ણનગર છે. મૂર્તિ, જૈનસંઘ-અમદાવાદ. ૨૦ શ્રી કૃષ્ણનગર છે. મૂર્તિ જૈનસંઘ, અમદાવાદ ૨૧ સિદ્ધાન્તનિષ્ઠ પૂ.ગચ્છા.આ.શ્રી વિજયરામચંદ્રસૂરીશ્વરજી મ.સા.ના દિવ્યઆશીષથી - પટેલ આશાભાઈ સોમાભાઈ, હ. લલીતાબેન, સુભાનપુરા, વડોદરા રર સ્વ. વિરચંદભાઈ મણીલાલ લીંબડીવાળા, તથા સ્વ. સુદબેન વિરચંદભાઈની શ્રુતજ્ઞાનારાધાનાની મૃત્યર્થે તેમના સુપુત્રો તરફથી, અમદાવાદ ર૩ વૈશવચ્ચપરાપણા શ્રમણીવર્યા શ્રી અનંતગુણાશ્રીજીની પ્રેરણાથી સમ્યગદર્શન આરાધના ભવનસ્ટ, અમદાવાદ તરફથી શ્રી મહાનિસીહ સૂત્ર માટે) ૪પ - આગમ સેટવ્યોજના ગ્રાહક - દાતા છે) પ. પૂ. સા. સૌમ્યગુણાશ્રી મ. ના ઉપદેશ તથા તેમના સંસારીભાઈ શ્રી ઈન્દ્રવદન રતીલાલ ઘમાણી (વિંછીયાવાળા) - મદ્રાસના પ્રેરક સૌથી ૧, શ્રીમતી ગુનીબેન જાનંદભાઈ સી. કોઠારી, પાલનપુર, હાલ-મદ્રાસ ૨. શ્રીમતી દેવ્યાનીબેન ચંદ્રકાન્તભાઈ એમ. ટોલીયા, વાંકાનેર, હાલ-મદ્રાસ ૩. શ્રીમતી સુશીલાબેન અંતિભાઈ એન. વોરા, જામનગર, દાલ-મદ્રાસ ૪. શ્રીમતી પુષ્પાબેન અમૃતલાલ 2. શાહ, ચુડા, હાલ-મસ ૫, શ્રીમતી નિર્મલાબેન જયંતિભાઈ એસ. મહેતા, પાન, દાલ-મદ્રાસ ક, શ્રીમતી મધુકાન્તાબેન રતિલાલ જે. પદ, વીંછીયા, હાલ-મદ્રાસ ૭. શ્રીમતી ગુણિબેન દિનેશભાઈ સી. શાહ, પાલનપુર, હાલ-મદ્રાસ ૮. શ્રીમતી મૃદુલાબેન પ્રિયકાન્તભાઈ સી. શાહ, મૂળી, દાલ-મદ્રાસ ૯. શ્રીમતી પનાબેન નરેન્દ્રભાઈ આર. શાહ, મૂળી, હાલ-મદ્રાસ ૧૦. શ્રીમતી મંજુલાબેન ગુણવંતભાઈ સી. દોશી, મદ્રાસ ૧૧. શ્રીમતી કુંદનબેન રતીલાલ જે. શાહ કાપડીયા પરિવાર તરફથી લખતર, દાલ-મદ્રાસ ૧૨. શ્રી વાડીલાલ કાળીદાસભાઈ દોશી, મોરબી, હાલ-મદ્રાસ ૧૩. એ. પી. બી. શાહ એન કે. હ. અરવિંદભાઈ મોરબી, હાલ-મદ્રાસ ૧૪. સ્વ. માતુશ્રી ચંપાબેનના સ્મરણાર્થે શ્રી નગીનદાસ અમૃતલાલ શાહ, મદ્રાસ ૧૫. અમરબાઈના સ્મરણાર્થે હ. બબુલાલ - મહાવીરચંદ બોટા, મદ્રાસ For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir સા મોક્ષરત્નાશ્રીજી તથા સા. શ્રી સમશાશ્રીજીની પ્રેરણાથી હાલ ધુલિયાવાળા | કાંતિલાલ હરીલાલ ચોવટીયા | ૨ સંઘવી રતનલાલ ભગવાનઘસ રાઠોડ ૩ મધુમતી રાજેબ દાસની ! ૪ સરલાબેન રમેશચંદ્ર ઊંચ ૫ સુમનબાઈ બાલચંઝ ચોરડીપા ૬ અ.સ. હંસાબેન ઉત્તમલાલ સુખડીયાના વર્ષિતપ નિમિત્તે ઉત્તમલાલ રતીલાલ ચણપુરાવાળા તરફથી ૭ સ્વ.પૂ, પિતાશ્રી રતિલાલ તારાચંદ તથા કાન્તાબેન રતીલાતના આત્મા તેમના સુપુત્રો તરફથી ૧ સુખડીયા હસમુખલાલ વનેચંદ (જામવંથલી) નંદુરબાર ૨ . સ્વ. સુરજબેન પદમશી શાહ. હ. જ્યોતિબેન નંદુરબાર ૩ સા, સમજ્ઞાશ્રીજીની પ્રેરણાથી શ્રી અજિતનાથ - મંદિર છે. મૂર્તિ સંધના શ્રાવિકાબહેનો નંદુરબાર ૪ સા. સમજ્ઞાશ્રીજીની પ્રેરણાથી - શાહ ચુનિલાલજી શિવલાલજી, નગીર ૫ સુખડીયા ચત્રભુજ જગમોહનદાસ 8. વીરાભાઇ - શેરાજી ક શાહ મફતલાલ ફકીરચંદ, વિષ્કિાસ્ક (ડભોઈ થલ-અમદાવાદ ૭ સા. શ્રી સૌમ્યગુરાની પ્રેરણાર્થી રમેશચંદ્ર મનસુખલાલ શાહ, અમદાવાદ 2 સા.શ્રી સૌમ્યગુ.શ્રીજીની પ્રેરણાથી શ્રીમતી જસુદબેન લક્ષ્મીચંદ મેતા, હ.ઈન્દુભાઈ દામાણી, સુરત ૯ સાશ્રી મોક્ષરત્નાશ્રીજીની પ્રેરણાથી સ્વ. સોમચંદ બોથાભાઈ પરિવાર , બાલુબેન, રામપુરા ૧૦. આગદ્વારકશ્રીના સમુદાયના દીર્ષસં૫મી વિદુષી સા. શ્રી સુતારાશ્રીજી જામનગરવાળાના ઉપદેશથી તથા તેમના પશિયાની પુનિત પ્રેરન્નાથી ૧૧ ભોગીલાલ ત્રીભોવનઘસ શાહ, ઇ. નયનાબેન, વડોદરા ૧૨ સંગીતા અજમેરીયા - મોરબી ( ૪૫ આમગઢ યોજના-નામદાતા ૧ પરમાર દીપ્તી રાજેશકુમાર-વડોદરા ૨. સા. શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી કિરણબેન અજિકુમાર કાપડીયા, વડોદરા ૩. સા. શ્રી સમશાશ્રીજીની પ્રેરણાપી- શ્રી નિઝામપુરા જૈન સંઘ, વડોદરા ૪. સા. શ્રી સમન્નાશ્રીજીની પ્રેરણાથી - ચંદ્રિકાબેન મહેશભાઈ શાહ, વડોદરા ૫. સા. શ્રી મોલરત્નાશ્રીજીની પ્રેરણાથી ગં. સ્વ. વસંતબેન સંબકલાલ દોશી, નંદુરબાર ૬. માણેકબેન શાહ વડોદરા ૭. શોભનાબેન શાહ વડોદરા For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कमको ગમ | पिट्टको | ૧-૪૭ ૧-૪૭ | ર-૩૬ सरियाभ-देव पयरण पएसि-राय पयाण ૪૮-૮૯ ૪૮૮૬ ! ૬૪ कम पिट्ठको જી. | परिसिठ-निदसणं परिसिट | | વિસાપુરુષો विसिट्ठसहाणुक्कयो विसेस नामाफुक्कमो | ४ । गाहाणुरुकमो । ५ । सुत्ताणुरुकमो । २ विसिठसहारा | | | સુચનાપત્ર ૧. આગમ સૂત્રોમાં ડાબી બાજુએ છપાયેલ પ્રથમ-અંક, સૂત્ર તથા ગાયાનો સંયુક્ત સળંગ ક્રમાંક સૂચવે છે. [ay ]. ૨. છે. જમણી બાજુએ દર્શાવેલ હિન્દી ક્રમાંક્ત કામમંgવામાં છપાયેલ સૂત્રક અને ગાયાંક સૂચવે છે. વિમ] ૩. સૂત્રને જણાવવા માટે અહીં ઉભા લીટા | ની વચ્ચે કામમંગુવાનો સૂત્રાંક મૂકેલો છે. ક્રિો ] ૪. ગાશને જણાવવા માટે અહીં બે ઉભા લીટા II A ની વચ્ચે મારામમંજુષા નો ગાયાંક મુકેલો છે. [T ] ૫. છેડે જમણી બાજુએ દર્શાવેલ અંગ્રેજી ક્રમાંક - વૃત્તિન અંક જણાવવા માટે છે. અહીં આપેલ કોઈ પણ સૂત્ર કે ગાથાની વૃત્તિ જેવી હોય તો જે તે અધ્યયનાદિ નો વૃત્તિમાં જે અંક હોય તે જ અંક અર્ધી અંગ્રેજી ક્રમાંકન કરી નોંધેલ છે. ૬, અંગ્રેજી ક્રમાંક્ન માં જ્યાં એક પછી ર આવે ત્યાં આ સૂત્રાંક કે ગાથાંક વૃત્તિમાં બીજી વખત આવેલો જાણવો. - શોધવો. ૭. જ્યાં સૂત્રોમાં [ ] મા રીતે ચોરસ કૌંસ મુકેલા છે તે બે ચોરસ કૌંસ વચ્ચેનું લખારા ગાવ વાળા પાઠોની કરેલ પૂર્તિ દર્શાવે છે. E For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मा स्वामिने नमः १३ रायपसेणियं बी अं यंगसुतं रायपसेणियं १ - नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमी उवज्झायाणं नमो लोए सव्व साहूणं ॥ (१) तेण कालेनं तेणं समएणं आमलकप्पा नाम नयरी होत्या- 'रिद्ध-त्थिमिय' समिद्धा जाव पासादीया दरिक्षणीया अभिरुवा पडिवा 19 /-1 (२) तीसे गं आमलकप्पाए नवरीए बहिया उत्तरपुरत्थिमे दिसीभाए अंदसालवणे नामं ए हो - चिराईए जाव पडिरूवे | २|-2 (३) असोयवरपायवपुढचीसिलावट्ट्य वत्तव्यमा उववातियगमेणं नेया (तरस णं बणसंडरस बहुमन्झसभाए, एत्य णं महं एगे असोगवरपाववे पन्नत्ते तस्स णं असोगवरपाववस्स हेट्टा ईसिं खंधसमल्लीणे एत्थ णं महं एक्के पुढविसिलापट्टए पन्नत्ते] | ३|-3 (४) सेची राया धारिणी देवी सामी समोरूढे परिसा निग्गया जाब राया पशुवास 1४14 (५) तेणं कालेणं तेणं समएणं सूरिया देवे सोहम्मे कप्पे सूरियाभे विमाणे सभाए सुहष्माए सूरियासिसीहासांसि चउहिं सामाणियसाहस्सीहिं चउइहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहि सत्तहिं अणिएहिं सत्तहिं अणिवाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं, अनेहिं बहूहिं यूरियाभविमाणदासीहिं वैमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिवुडे महयाहयनट्ट-गीयबाइय-तंती-तल-ताल-तुडिय-धन- मुइंग पडुप्पवादिपरवेणं दिववाई भोगभोगाई भुंजमाणे विहरति इमं चणं केवलकप्पं जंबुद्दीचं दीवं विउलेणं ओहिणा आभोएमाणे- आभोएमाणे पासति तत्थ समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवणे चेइए अहापडिरूयं ओग्गहं ओगिन्हित्ता संजमेणं तवसा अपागं भावेमाणं पासति पासित्ता हतुट्ठविरामारिए पोमणे परमसोमणस्सिए हरिसबस विसष्यमाणहियए विगसिबवरकमलनयने पर्यालय-वरकडग-तुडिय-केऊर मज्ड कुंडल- हारविरायंतरइयवच्छे पालंव- पलंबमाण-घोलंतभूसणधरे ससंभ्रमं तुरियं चवलं सुरवरे सीहासणाओ अदधुइ अमुट्ठेत्ता पायपीढाओ पच्छोरूहति पचरूहिता एसडियं उत्तरासंगं करेति करेता तित्थयराभिमुहे सत्तट्टपयाई अनुगच्छइ अनुगच्छिता वामं जागुं अंचे अंचेत्ता दाहिणं जाणुं धरणितलंसि निहट्टु तिक्खुत्तो मुद्धाणं धरणितलसि निवेसेइ निवेसेता ईसिं पशुन्नमइ पछुत्रमिता कडयतुडियथंभियाओ भुवाओ पडिसाहरइ पाडसाहरेत्ता करबलपरिष्वहियं दसनहं सिरसावत्तं पत्थए अंजलिं कट्टु एवं व्यासी नमोत्थु णं अरहंताणं भगवंताणं आदिगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुसिश्वरपुंडरीयाणं पुरिसरवरगंधहत्यीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईयाणं लागलीयगराणं अभयदवाणं वक्खुदवाणं मग्गदवाणं जीवदयाणं सरणदयार्ण For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं-५ बोहिदयाणं धम्मदयाणं धम्मेदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं अप्पडिहयवर- नाणदंसणधराणं विवट्टछउमाणं जिणाणं जाबयाणं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सव्वन्नूणं सव्वदरिसीणं सिवमय लमरुयमणंतमक्खय-मव्वाबाहमपुनरावतयं सिद्धि- गइनामधेयं ठाणं संपत्ताणं नमोत्थु णं समणस्स भगवओ महावीरस्स आइगरस्स तित्ययरस्स जाव सिद्धिगइनामधेयं ठाणं संपाविउकामस्स वंदामि णं भगवंतं तत्यगयं इहगते पासइ मे भगवं तत्थगते इहगतं ति कट्टु बंदति नम॑सति वंदिता नमसित्ता सीहासणवरगए पुव्वाभिमुर्ह सणसणे । ५१-5 ३ - (६) तए णं तस्स सूरियाभस्त इमे एपारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुपजित्था सेयं महावीरे जंबुद्दीवे दीवे भारहे वासे आमल-कप्पए नयरीए बहिया अंबसालवणे चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ तं महाफलं खलु तहारूवाणं अरहंताणं नामगोयस्स वि सवणयाए किमंग पुण अभिगमण-वंदण-नमंसण-पडिपुच्छण-पजुवासणयाए एगस्स वि आयरियस्स धम्मियम्स सुववणस्स सवणयाए किमंग पुण विल अट्टम्स गणयाए तं गच्छामि णं समणं भगवं महावीरं वंदामि नम॑सामि जाव पजुवासामि एवं मे पेचा हियाए सुहाए खमाए दयाए निस्सेयसाए आनुगामियत्ताए भविस्सतित्ति कट्टु एवं संपेहेइ संपेहित्ता अभि ओगिए देवे सद्दावेइ सहावेत्ता एवं वयासी | ६/-6 (७) एवं खलु देवाणुपिया समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवणे चेइए अहापडिरूवं ओग्यहं ओगिव्हित्ता संजमेणं तवसा अम्माणं भावेमागे विहरइ तं गच्छह णं तुमे देवाणुप्पिया जंबुद्दीवं दीवं भारहं वासं आमलकप्पं नयरिं अंबसालवणं चेइयं समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पवाहिणं करेह करेत्ता बंदह नमसह वंदिता नर्मसित्ता साई - साई नामगोबाई साहेह साहित्ता समणस्स भगवओ महावीरस्य सव्वओ समंता जोवणपरिमंडलं जं किंचि तणं वा पत्तं या कटुं वा सक्करं वा असुई अचोस्टखं पूइयं दुब्मिगंध तं सव्वं आहुणिय- आहुणिय एगते एडेह एडेत्ता नञ्च्चोदगं नाइमट्टियं पविलफुसिवं रयरेणुविणासणं दिव्यं सुरभिगंधोदयवासं वासह वासित्ता निहवरयं नगरयं भट्ठायं उवसंतरयं पसंतरचं करेह करेता जलयथलयभासुरम्पभूयस्स बेंटट्ठाइस्स दसद्धवण्णस्स कुसुमरस जन्नुस्सेहपमाणमेत्तिं ओहिं वासं वासह वासित्ता कालागरु-पवरकुंदुरुक्क - तुरुक्क धूव मघमधेंत गंधुद्याभिरामं सुगंधवागंध - गंधिवं गंधवट्टिभूतं दिव्वं सुरवराभिगमणजोग्गं करेह य कारवेह य करेता व कारवेत्ता य खिप्पामेव एयमाणत्तियं पचच्पिग्रह 191-7 (८) तए णं ते अभिओगिया देवा सूरियाभेणं देवेणं एवं बुत्ता समाणा हट्ठतुट्ठ जाय हियचा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुति पडिसुणेत्ता उत्तरपुत्थिमं दिसीभागं अयक्कमंति अवक्कमिता वेउब्वियसमुग्धाएणं समोहरणंति सनोहणित्ता संखेजाई जोयणाई दंड निसिरंति तं जहा रयणाणं वइराणं वेरुलियाणं लोहियक्खाणं पसारगल्लाणं हंसगद्भाणं पुलगाणं सोगंधिवाणं जोईरसाणं अजंणाणं अंजणपुलगाणं रयाणं जायरूवाणं अंकाणं फतिहाणं रिहाणं अहाबायरे पांगले परिसार्डेति परिसाडेत्ता अहासुहुमे पोलेपरियायंति परिवाइता दोघं पि वेउव्वियसमुग्धाएणं समोहण्णंति संमोहणित्ता उत्तरेवेऽव्विवाई रुवाई विउव्वंति विउच्चित्ता ताए उक्कट्ठाए तुरियाए चवलाए चंडाए जेवणाए For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Y Acharya Shri Kailassagarsuri Gyanmandir रायपसेणियं ८ सिधाए उद्याए दिव्वाए देवगईए तिरियमसंखेञ्जाणं दीवसमुद्दाणं मज्झंमज्झेणं वीईययमाणावीईवयमाणा जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव आमलकप्पा नवरी जेणेव अंवसालवने चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आवाहिणं पयाहिणं करेति करेत्ता वंदंति नर्मसंति वंदित्ता नर्मसित्ता एवं व्यासी- अम्हे णं भंते सूरियाभस्स देवस्स आभियोग्गा देवा देवाणुप्पियं वंदामो नर्मसामो सक्कारेमो सप्माणेमो कल्लाणं मंगलं देवयं चेइयं पनुवासामो । ८1-8 (९) देवाइ समणे भगवं महावीरे ते देवे एवं व्यासी- 'पोराणमेयं देवा जायमेयं देवा किचमेवं देवा करणिजमेयं देवा आइण्णमेयं देवा अब्भणुण्णायमेयं देवा जपणं भवणवइ-वाणमंतर-जोइसिव-वेमाणियदेवा अरहंते भगवंते वंदति नमसंति वंदित्ता नमंसित्ता तओ साई -साई नामगोयाई साहिति तं पोराणमेयं देवा जीयमेयं देवा किचमेयं देवा करणिजपेयं देवा आइण्णमेयं देवा अब्भणुण्णावमेवं देवा।९। -9 (१०) तए णं ते अभिओगिया देवा समणेणं भगवया महाबीरेणं एवं बुत्ता समाणा हट्ठ [तुङवित्तमादिया पीइमा परमसोमणस्सिया हरिसवस-विसप्पमाण] हियवा समणं भगवं महावीरं वंदंति नपुंसंति वंदित्ता नर्मसित्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमंति अवक्कमित्ता वेडब्बियसमुग्धाएणं समोहण्णंति समोहणित्ता संखेजाई जोयणाई दंडं निसिरंति तं जहा रयणाणं जाव रिहाणं अहाबारे पोगले परिसाडेति परिसाडेता अहासुहुने पोग्गले परियायंति परियाइत्ता दोच्चं पि वेव्वियसमुग्धाएणं समोहणणंति समोहणित्ता संवट्टबवाए विउव्वंति से जहानामए-भइवदारए सिया तरुणे बलवं जुगवं जुवाणे अप्पायंके धिरगहत्थे दढपाणि-पाय- पिद्वंतरोरुपरिणए घणनिचिय- वट्टबलियखंधे चम्पेग-दुषण- मुट्ठिय-समाहय- निचिचगत्ते उरम्बलसमण्णागए तलजमलजुयतबाहू लंघण-पवण-जइण-पमद्दणसमस्ये छेए दक्खे पत्तट्ठे कुसले मेधावी निउणसिप्पोवगए एगं महं दंड-संपुच्छणि वा सलागाहत्यगं वा वेणुलाइयं वा गहाय रायंगणं वा रायंतेउरं वा आरामं वा उञ्जाणं वा देवउलं वा सभं वा पवं वा अतुरियमचवलमसंभतं निरंतरं सुनिरणं सव्वतो समंता संपमजेना एवामेव तेवि सूरियाभस्स देवस्स आभिओगिया देवा संवट्ट्यवाए बिउव्वंति विउव्वित्ता समणस्स भगवओ महावीरस्स सव्वतो समंता जोयणपरिमंडलं जं किंचि तणं वा पत्तं वा जाय आणि आहुणिव एते एडेति एडिता खिप्पामेव उवसमंति उवसमित्ता- दोघं पि वेडब्बियसमुग्धाएणं समोहण्णंति समोहणित्ता अमवद्दलए विउव्वंति से जहानामए- भइयदारगे सिया तरुणे जाच निउणसिप्पोवगए एगं महं दगवारगं वा दगधालगं वा दगकलसगं वा दगकुंभगं वा हाय आरामं वा [उज्जाणं वा देवलं वा सभं वा पदं वा अतुरिय [मचवलमसंभंतं निरंतरं सुनिउणं सव्वतो समंता आवरिसेज्जा एवामेव तेवि सूरियामस्स देवस्स आभिओगिया देवा अम्मबद्दलए विउव्वंति विउब्वित्ता ख्रिष्पामेव पतणतणायंति पतणतणाइत्ता खिप्पामेव विजुवायंति विजुयाइत्ता समणस्स भगवओ महावीरस्स सव्वओ समंता जोयणपरिमंडलं नच्चोदगं नातिमट्टियं तं पविरलफुसिवं रयरेणुविणासणं दिव्यं सुरभिगंधोदगं वासं वासंति वासेत्ता निहयरयं नट्टर भट्टर उवसंतरयं पसंतरयं करेति करेत्ता खिप्पामेव उवसामंति उवसामित्ता तद्यं पिवेउव्वियसमुग्धाएणं समोहण्णंति समोहणित्ता पुष्फबद्दलए विउव्वंति से जहा For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं-१० नामए-मालागारदारए सिया तरुणे जाव निउणसिप्पोवगए एगं महं पुष्पछचियं वा पुष्फपडलगं वा पुष्कचं-गेरियं वा गहाय रायंगणं वा जाव सव्यतो समंता कयग्गहगहियकरयलपब्भविष्पमुक्केणं दसवण्णेणं कुसुमेणं पुष्फपुंजोवयारकलियं करेजा एवामेव ते सूरियाभस्स देवस्स आभिओगिया देवा पुष्फबद्दलए विउव्वंति विउव्यित्ता खिप्पामेव पतणतणायंति (पतणतणाइत्ता खिप्यामेव विजयावंति विजुयाइत्ता समणस्स भगवओ महावीरस्स सव्यओ समंता जोयणपरिमंडलं जलयथलयभासुरप्पभूयस्स वेंटटाइम्स दसवण्णकुसुमस्स जण्णुस्सेहपमाणमेत्तिं ओहिं वासं वासंति वासित्ता कालागरु पवरकुंदुरुक्क-तुरुकक-धूव-मधमत-गंधुडुपाभिरामं सुगंधवरगंध- गंधियं गंधपट्टितं दिव्वं सुरवराभिगमणजोगग करेंति य कारवेति य करेत्ता य कारवेत्ता य खिप्पामेव उवसामंति ज्वासामित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति उवागछित्ता सपणं भगवं महावीर तिक्खुत्तो जाव वंदित्ता नमंसित्ता समणस्स भगरओ पहावीरस्स अंतियाओ अंबसालवणाओ चेइयाओ पडिनिक्खमंति पडिनिखमित्ता ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जवणाए खिग्याए उद्धवाए दिवाए देवगईए तिरियमसंखेनाणं दीवसमुद्दाणं मज्झंमज्झेणं वीइ'वयमाणा-बीईबयनाणा जेणेव सोहम्मे कणे जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव सूरिपामे देवे तेणेव उवागछति उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं दसनहं सिरसावत्तं मस्थए संजलि कटुंजएणं विजएणंवद्वाति बद्धावेत्ता तमाणत्तियं पञ्चप्पिणंति।१०1-10 (११) तए णं से सरियाभे देवे तेसिं आभिओगिवाणं देवाणं अंतिए एवमट्ट सोचा निसम्म हनु-जाव हियए पायत्ताणियाहिबई देवं सद्दावेति सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया सूरियाभे विमाणे सभाए सुहम्माए मेघोघरमसिय गंभीर महुर सई जोवण परिमंडल सूसरं घंटे तिक्युत्तो उल्लालेमाणे-उल्लालेमाणे महया-महवा सद्देणं उग्धोसेमाणे-उग्धोसेमाणे एवं वयाहिआणवेइ णं भो सूरिया देवे गच्छति णं भी सूरियाभे देवे जंबुद्दीवे दीवे मारहे वासे आमलकप्पाए नवरीए अंवसावतवगे चेइए समणं भगवं महावीरं अभिवंदए तु विणं भो देवाणुप्पिया सव्विइडीए [सब्बजुतीए सव्ववलेणं सव्वसमुदएणं सव्वादरेणं सब्दविभूईए सव्वविभूसाए सव्यसंमसेणं सम्वपुफगंधमल्लालंकारएणं सचतुडिय-सद्दसण्णिनाएणं महयाइअढीए महयाजुईए महयाबलेणं महयासमुदएणं महयावरतुडियजन-गसमग-पडुप्पवाइवरवेणं संख - पणव - पडह - भेरि-झल्लरिखरमुहि हुडुक्क-मुरय-मुइंग-दुंदुहि- निग्धोस] नाइवरवेणं नियगपरिवालसद्धिं संपरिवुडा साईसाइं जाणविभागाइं दुरूढासमाणाअकालपरिहीणंचेव सूरियाभस्स देवस्स अंतियं पाउद्भवह।११। (१२) तए णं से पायत्ताणिवाहिवती देवे सूरियाभेणं देवेणं एवं वुत्ते समाणे हट्टतुट्ट-जाव हियए करपलपरिणहियं जाव अंजलिं कटु एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणेति पडिसुणेत्ता जेणेव सूरियाभे विमाणे जेणेव समा सुहम्या जेणेव पोघोघरमसिय-गंभीरमहुरसद्दा जोयणपरिमंडला सुस्सरा घंटा तेणेव उवागच्छंति उवागच्छिता तं मेघोघरसियगंभीरमहुरसई जोयणपरिमंडलं सूसरं घंटं तिक्खुत्तो उल्लालेति तए णं तीसे मेघोधरसियगंभीरमहुरसदाए जोयणपरिमंडलाए ससराए घंटाए तिक्खुत्तो उल्लालियाए समाणीए से सूरियाभे विमाणे पासायविमाणनिक्खुडावडिय-सद्दघंटापडिसुया-सयसहस्ससंकुले जाए यावि होत्या तए णं तेसिं सूरियामविमाणवासिणं बहूणं वेमाणियाणं देवाणं य देवी य एगंताइपसत-निचप्पमत्त-विसप-सुहमुच्छियाणं सूसरघंटारव-विउलयोल-तुरय-चवल पडिबोहणे कए समाणे घोसणकोऊहलदिण्णकण्ण For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रायपसेणियं - १२ एगागचित्त-उवउत्त-माणसाणं से पायत्ताणीचाहिवई देदे तस्सि घंटारबसि निसंत-पसंतंसि महयामहया सद्देणं उग्धोसेमाणे एवं वयासी-हंत सुणंतु भवंतो सूरियाभरिमाणवासिणो वहवे देमाणिया देया य देवीओ य सूरियाभविमाणपइणो क्यणं हियसुहत्थं आणयेइणं भो सूरियाभे देवे मच्छइणं भो सूरियाभे देवे जंबुद्दीचं दीवं जाव समणं भगवं महावी अभियंदए तं तु विणं देवाणप्पिया सब्बिड्डीए अकालपरिहीणं चेव सूरियाभस्स देवस्स ऑतियं पाउभवह ।१२।-12 (१३) तए णं से सूरियाभविमाणवासिणी वहवे वेमाणीया देवा व देवीओ य पायतागिचाहिवइस्स देवस्स अंतिए एयमढे सोचा निसम्म हट्ठतुदु-जाव हियया अप्पेगइया वंदावत्तिया अप्पेगइया पूयणवत्तियाए अप्पेगझ्या सरकारवत्तियाए अप्पेगइया सम्पागवत्तियाए ॐग- गझ्या कोऊहलवत्तियाए अप्पेगइया असुवाई सुगिरसामो अप्पेगइया सुयाई अट्ठाइ हजई पसिणाई कारणाई वागरणाई पुच्छिस्सामो अप्पेगइया मूरियाभस्स देवरस वरणमणुवत्तेमाणा अपेगइया अण्णमण्णमणुवत्तेमाणा अप्पेगइया जिणभतिरागेणं अप्पेगइया धम्मो त्ति अयेगइया जीयमेवं ति कट्टसव्विदीए जावं अकालपरिहीण चेव सूरियामरस देवरस अंतियंपाउदभवंति ।१३।-13 (१४) तए णं से सूरीयाभे देवे ते सूरियाभविमाणवासिणो वहवे वेमाणिया देवा य देवीओय सब्बिड्डीए जाव अकालपरिहीणं चेव अंतिवं पाउब्भवमाणे पासति पासित्ता हट्टतुट्ट-जाव हियए आभिओगिवं देवं सद्दावेति सद्दावेत्ता एवं बयासी खियामेव भो देवाणप्पिचा अणेगखंपसयसपिणचिट्ट लीलहियसालभंजियागंईहामिय-उसभ-तुरंग - नर - मगर -विहग-बालग-किचर-रुरुसरभ-वपर-कुंजर-वणलव-पउमलयभत्तिचित्तं खंभुग्गय वइवेइया परिगवाभि राम विनाहरजमलजुयल-जंतजुत्तं पिव अम्नीसहस्समालणीयं रूवगसहस्सकलियं भिरमाणं भिभिसमागं चक्खुल्लोयणसेलं सुहफासं परिसरीयसब घंटावलि चलिव-महुर-मणहरसरं सुहं कंतं दरिसाणेनं निडणओविय-मिसिमिसेंतमणिरयणघांटेयाजाल-पारेखितं जोवणसय सहस्सविस्थिण दिवं गमणसनं प्तिग्घगपणं नाम ज्ञाणविमाणं विउव्वाहि वियित्ता जिप्पामेव एवमाणत्तियं पञ्चप्पिणाहि।१४।-14 (१५) तए णं से आभिओगिए देवे सूरियामेणं देवेणं एवं युरो समाणे हतुह जाव हिवए करयलपरिगहिवं जाव पडिसुणेइ पडिसुणिता उत्तरपुरस्थिमं दिसीभागं अवक्कमति अवक्कमित्ता घेउब्वियसमुग्घाएणं समोहण्णइ समोहणिता संखेन्नाई जोवणाई [दंड निरोरति तं जहारयणाणं जाव रिद्वाणं अहाबायरे पोग्गले परिसाडेइ परिसाडिता अहासुहुमे पोग्गले परिवाएइ परियाइता दोचं पि वेऽव्यिय-समुग्धाएणं समोहण्णति समोहणित्ता अणेगखंभस्यसण्णिविठंजाव जाणविमाणं वेउव्बिउं पबत्ते यावि होत्था तए णं से आभिओगिए देवे तस्स दिवरस जाणविभाणस्टस तिदिसिं तिसोवाणपडिरूवए विउव्विति तं जहा-पुरस्थिमेणं दाहिणेणं उत्तरेणं तेसिं तिसोवाणपडिरूवगाणं इमे एवारूवे वण्णावासे पन्नत्ते तंजहा-वइरामया निम्मा रिट्ठामपा पतिष्ठाणा येरुलियामया खंभा सुवण्णरुप्पामया फलगा लोहियतखमइयाओ सूईओ वइरामया संधी नाणामणिमया अवलंबणा अवलंबणवाहाओ य पासादीया [दरिसणिजजा अभिरुवा] पडिरूवा तेसिणं तिसोवाणपडिरूवगाणं पुरओ पतेयं-पत्ते तोरणा पन्नता तेसिणं तोरणाणं इसे एयावे वण्णावासे पत्रत्ते तं जहा-तेणं तोरणा नानामणिमया नानापणिएसु थंभेसु उवनिविद्विसगिविट्ठा बिबिहमुत्तंतरारूवोवचिया विविहतारारूपोवचिया जाव पडिरूवा तेरि णं तोरणाणं उप्पि अट्ठठुनंगलगा For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं-१५ पत्रत्ता तं जहा-सोस्थिय-सिरिवच्छमंदियावत्तं-बद्ध-माणग-पदासण-मच्छ-दप्पणा सव्वरयणामया अच्छा सण्हा लण्हा घट्ठा मट्ठा नीरया निम्मला नियंका निक्कंकडच्छाया सप्पमा समरीइया सउज्जोया पासादीया दरिसणिज्जा अभिवा] पडिरूवा तेसिं णं तोरणाणं उप्पिं बहवे किण्हचापरज्झए नीलचामरज्झए लोहियचामरज्झए हालिद्दचामरज्झए] सुक्किलचामरज्झए अच्छे सण्हे रुप्पपट्टे वइरदंडे जलयामलगंधिए सुरम्मे पासादीए दरिसणिज्ने अभूरिये पडिरूवे विउब्बइ तेसिं णं तोरणाणं उप्पि बहवे उत्तातिछत्ते पडागाइपडागे घंटाजुगले वापरजुगले उप्पलहत्थए परम-नलिणसुभाग-सोगंधिव-पोंडरीच-महापोंडरीय-सतपत्तसहस्सपत्तहत्थए सब्बरवणामए अच्छे जाव पडिरूवे विडच्वइ तए णं से आभिओगिए देवे तस्स दिवस जाणविमाणस्स अंतो बहुसमरमणिकं भूमिभागं विउब्धिति से जहानामए-आलिंगपुक्खोइ वा मुइंगपुस्खोइ वा परिपुत्रे सरतलेइ वा करतलेइ वा चंदमंडलेइ वा सूरमंडलेइ वा आपंसमंडलेइ वा उरमचम्मेद वा वसहचम्मेइ वा अणेपसंकुकीलगहरसवितते आवड-पचावड-सेढि-पसेढि-सोस्थिय-सोवत्यिय-पूसमाणव-बद्धमाणग-पच्छंडग-मगरंडग - जाए-मार-फुल्लावलि-पउमपत्त-सागरतरंग-वसंतलय-पउमलयभत्तिचित्तेहिं सच्छाएहि सप्पभेहिं समरीइएहि सउज्जोएहिं नानाविहपंचवण्णेहिं मणीहिं उवसोभिए तं जहा-किण्हेहि नीलेहिं लोहिएहिं हालिदेहिं सुकिकलेहिं तत्थ णं जेते किण्हा मणी तेसिं णं मणीणं इमे एयावे वण्णावासे पन्नते से जहानामए-जीमूतएइ वा अंजणेइ वा खंजणेइ वा कजलेइ वा मसीइ वा मसीगुलियाइ वा गवलेइ या गवलगुलियाइ वा ममरेइ वा भमरावलियाइ वा भमरपतंगसारेइ वा जंवूफलेइ वा अद्दारिटेइ वा परपुढेइ वा गएइ वा गयकलभेइ वा किण्हसप्पेइ वा किण्हकेसरेइ वा आगासथिग्गलेइ वा किण्हासोएइ वा किण्हकणवीरेइ वा किण्हयंधुजीवेइवाभवे एयारूवेसिया नो इणडे समढे ते णं किण्हा मणी इत्तो इतराए वेव कंततराए चेलब पियतराए चेव मणुण्णतराए चेव मणामतराए चेव वण्णेणं पन्नत्ता तस्थ णं जेते नीला पणी तेसि णं मणीणं इमे एयारूवे वण्णवासे पत्रत्ते से जहानामए-भिंगेइ वाभिंगपत्तेइ वा सुएइ वा सुचपिच्छेइ वा चासेइ वा चासपिच्छेइ वा नीलीइ वा नीलीभेदेइ वा नीलीगुलियाइ वा सामाएइ वा उच्चंतगेइ वा वणरातीइ वा हलधरवसणे इवा मोरगीवाइ वा पारेवयगीवाइ वा अयसिकुसुमेइ वा वाणकुसुमेइ वा अंजणकेसियाकुसुमेइ या नीलुप्पलेइ वा नीलासोगेइ वा नीलकणवीरेइ वा नीलबंधुनीवेइ वा भवे एवारूवे सिया नो इणद्वे समढे ते णं नीला मणी एत्तो इतराए वेव जाव वण्णेणं पत्रत्ता तत्थ णं जेते लोहिया पणी तेसिंणं मणीणं इमेयारूवे यण्णवासे पनत्ते से जहानापए-प्तसरुहिरेइ वा उरटमरुहिरेइ वा वराहसहिरेइ वा मणुस्सरुहिरेइ वा महिसरूहिरेइ वा वालिंदगोवेइ वा बालदिवाकरेइ वा संझब्मरागेइ वा गुंजद्धरागेइ वा जासुअणकुसुमेइ वा किंसुचकुसुमेइ वा पालियाकुसुमेइ वा जाइहिंगुलएइ वा सिलप्पवालेइ वा पवालअंकुरेइ वा लोहियक्समणीइ वा लक्खरसगेइ वा किमिरागकंवलेइ वा चीणपिट्ठरासीइ वा रतुप्पलेइ वा रत्ताप्तोगेइ वा रत्तकणवीरेइ वारत्तवंधूजीवेइ वा भवे एयासवे सिया नो इणढे समढे तेणं लोहिया पणी इत्तो इट्टतराए चेव जाब वण्णेणं पत्रत्ता तथणंजेते हालिद्दा पणी तेसिंणं मगीणं इमेवारूवे वण्णायासे पन्नत्ते से जहानामए-चंपएइ वा चंपगछल्लीइ वा चंपगभेएइ वा हालिदाइ वा हालिद्दाभेदेइ वा हालिद्दागुलियाइ वा हरियालियाइ वा हरियालभेदेइ वा हरियालगुलियाइ वा For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रायपत्तेणियं - १५ चिउरेइ वा चिउरंगरातेइ वा वरकणगेइ वा वरकणगनिघसेइ या वरपुरिसवसणेइ वा अल्लकीकुसुमेइ वा चंपाकुसुमेइ वा कुहंडि- याकुसुमेइ वा कोरंटकदामेइ वा तडवडकुसुमेइ वा घोसेडियाकुसुमेइ वा सुवण्णजूहियाकुसुमेइ वा सुहिरण्णकुसुमेइ वा बीययकुसुमेइ वा पीयासोगेइ वा पीयकणवीरेइ वा पीवयंधुनीवेइ वा भवे एघारूवे सिया नो इणढे समढे ते णं हालिद्दा मणी एत्तो इतराए चैव वण्णेणं पत्रत्ता ___तत्थ णं जेते सुकिकला मणी तेसिं णं मणीणं इमेवारूवे वण्णावासे पत्रत्ते से जहानापएअंकेइ वा संखेइ वा चंदेइ वा कुमुद उदक-दयस्य-दहिघण-खीर-खीरपूरेइ वा कोंचावलीइ वा हारावलीइ वा हंसावलीइ वा बलागावलीइ वा चंदावलीइ वा सारतिय-वलाहएइ वा धंतधीयरूपट्टे वा सालिपिहरासीइ वा कुंदपुप्फरासीइ वा कुमुदरासीइ वा सुक्कच्छिवाडीइ वा पिहुणमिजिवाइ वा भिरतेइ वा मुणालियाइ वा गयदंतेइ वा लवंगदलएइ वा पोंडरियदलएइ वा सेवासोगेइ वा सेयकणवीरेइ वा सेयवंधुजीवेइ वा भवे एघारूये सिया नो इग? समढे ते णं सुतिकला मणी एत्तो इछतराए चेव जाय वण्णणं पन्नत्ता तेसिणं मणीणं इमेयारवे गंधे पन्नत्ते से जहानामए-कोट्टपुडाण वा तगरपुडाण वा एलापुडाण या चोयपुडाणं वा चंणपुडाण वा दमणापुडाण वा कुंकुमपुडाण वा चंदणपुडाण या उसीरपुडाग वा मरुआपुडाण वा जातिपुडाण वा जूहियापुडाण वा पल्लियापुडाण वा हाणमल्लियापुडाण वा केतगिपुडाण वा पाइलिपुडाण वा नोमालियापुडाण वा अगुरुपुडाण वा लवंगपुडाण वा वासुपुडाण वा कपूरपुडाण वा अनुवासि वा ओभिज्नमाणाण वा कोट्टिजमाणाण वा भंजिन्जमाणाण वा उकिकरिञ्जमाणाण वा विक्रिकारजमाणाण वा परिभुज़मागाण वा भंडाओ मंडं साहरिजमाणाण वा ओराला मणुण्णा मणहरा घाणमणनिब्युतिकरा सव्वओ समंता गंधा अभिनिस्सवंति भवे एयासवे सिया नो इणढे समढे ते णं मी एत्तो इट्टतराए चेव [कंततराए चेव पियतराए चेव मणुण्णतराए चेव मणानतराए चेव] गंधेणं पत्रत्ता तेसिणं मणीणं इमेयारूचे फासे पन्नरो से जहानामए-आइणेइ वा रूएइ वा दूरेइ वा नवणीएइ वा हंसाभतूलियाइ वा सिरीसकुसुमनिचयेइ वा बालकुमुदपत्तरासीइ वा भवे एयालये सिया नो इणड्ढे समढे ते णं मणी एत्तो इद्वतराए चेव जाव फासेगंपन्नत्ता तए णं से आभिओगिए देवे तस्स दिव्यस्स जाणविमाणस्स बहुमझदेसभागे एत्थ णं पहं पिच्छाघरमंडवं विउच्चइ-अणेगखंभसयसनिविट्ठ अट्मग्गय-सुक्रय-वइरवेझ्या तोरणवरराइवसालभंजियागं सुसिलिट्ठ-विसिट्ट-तट्ठ-संठिय-पसत्थ-वेरुलिय-विमलखंभं नाणामणिकणगरयणखचियउज्जलबहुसमसुविभतभूनिभागं ईहामिय-उसभ-तुरग-नर-मगर-हग-बालग-किन्नर-रुरुसरभ-चमर-कुंजर-वणलय-पउमलयभत्तिचित्तं खंभुग्णया-वइरवेइयापरिगयाभिरामं विज्जाहरजमलजुयलजंतजुत्तं पिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं भिभिसमाणं चक्छलोयणलेसं सुहफासं सस्सिरीयरूवं कंचणमणिरयणथूभियागं नाणाविहपंचवण्णघंटापडागपरिमंडियणसिहरं चवलं मरीतिकवयं विणिम्मुयंत लाउल्लोइयमहियं गोसीस-सरस-रत्तचंदण-दद्दादित्रपंचंगुतलं उवचियवंदणकलसं बंदणघड-सुकय-तोरणपडिदुवारदेसभागं आसत्तोसत्तविउलववग्धारियमल्लादामकलावं पंचवण्णसरससुरभिमुक्क-पुप्फपुंजोवयारकलियं कालागरुं-पवरकुंदुरुक्क-तुरुक्क-धूव-मघमतगंधुझ्याभिरामं सुगंधवरगंधगंधियं गंधवट्टिभूतं अच्छर-गणसंघ-संविकिणं दिव्वतुडियसद्दसंपणाइयं अच्छं जाव पडिरूवं तस्स प पिच्छाघरमंडवस्स अंतो For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं-१५ बहुसमरमणिग्नं भूमिमागं विउब्बति जाव मणीणं फासो तस्स णं पेच्छाघरमंडवस्स उल्लोयं विउच्चति-पउमलयभत्तिचित्तं अच्छं [सहं लण्हं घटुं मट्ट नीरयं निम्मलं निप्पंक निक्कंकडच्छायं सप्पमं समरीयइयं सउज्जोयं पासादीयं दरिसणिणं अपिरूवं पडिरूवं] तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमझदेसभाए एस्य णं महं एग वदामयं अक्खाडगं विउव्यति तस्स णं अक्खाइयस्स बहुमज्झदेसभागे एस्थ णं महेगं मगिदियं विउव्वति-अट्ठ जोयणाई आयामविखंभेणं चत्तारिजोयणाई बाहल्लेणं सव्वमणिमयं अच्छंजाव पडिरूवं तीते णं मणिपेढियाए उवरि एत्य णं महेगं सीहासणं विउव्वइ तस्स णं सीहासणस्स इसेयारूसे घण्णावासे पन्नत्ते-तदणिजासया चक्कला रययामया सीहा सोवण्णिया पाया नानामणिमयाई पायसीसगाइं जंबूणयमयाइं गत्ताई वइरामया संधी नानामणिमए वेच्चे से णं सीहासणे ईहामियउसभ जाव पउमलवभत्तिचित्ते ससारसारोवचियमणिरयणपायपीढे अत्थरग-मिउपसूरग-नवतयकुसंत-लिंब केसर-पनत्थुयाभिरामे आईगण-रूय-चूर-नवनीय-तूलफासे सुविरइयरयत्ताणे ओयवियखोमदुगुल्लपट्टपडिच्छायणे रत्तंसुअसंवुए सुरम्मे पासाईए दरिसणिजे अभिरुवे पडिसवे तस्सणं सीहासणस्स उवार एत्य णं महेग विजयदूसं विउव्वइ-संखंक-कुंद-दगरय-अमय- महियफेणपुंजसनिगास सव्वरयणामयं अच्छं सहं पासादीयं दरिसणिजं अभिरूवं पडिरूवं तस्स णं सीहासणस्स उपरि विजयदूसस्स व बहुमज्झदेसभागे एत्य णं महं एगं वपरामयं अंकुसं विउव्वति तम्सि च णं वयरामयंसि अंकुसंसि कुंभिक्कं पुत्तादामं विउव्वति से णं कुंभिक्के मुत्तादामे अण्णेहिं चउहिं कुंभिक्केहिं मुत्तादामेहिं तदद्भुच्चत्तपमाणमेत्तेहिं सव्यओं समंता संपरिखित्ते ते णं दापा तवणिज्नलंबूसगा सुवण्णपयरमंडियागां नानामणिरयणविविहहारद्धहारउवसोभियसमुदया इंसिं अण्णमण्ण- संपत्ता पुय्यावरदाहिणुत्तरागएहिं चाएहिं मंदार्य-मंदायं एजमाणा-एजमाणा पलंबमाणापलंबमाणा पझंमाअणा-पझंझमाणा उरालेणं मणुण्णेणं मणहरेणं कण्णमणनिव्वुतिकरणं सद्देणं ते पएसे सव्वओ समंता आपूरेमाणा आपूरेमाणा सिरीए अतीव-अतीव उपसोमेमाणा-उवसोभेमाणा चिट्ठति तएणं से आभिओगिए देवे तस्स सीहासणस्स अवरुतरेणं उत्तरेणं उतापुरत्यिपेणं एत्थणं सूरियाभस्स देवस्स चउण्हं सामाणियसाहस्सीणं चत्तारि भद्दासणसाहसीओ विउव्वइ तस्सणं सीहासणस्स पुरथिमेणं एत्य णं सूरियामरस देवस्स चउण्हं अग्गमहिसीणं सपरिवाराणं चत्तारि भद्दासणसाहस्सीओ विउव्वइ तस्स णं सीहासणस्स दाहिणपुरस्थिमेणं एत्य णं सूरियामस्स देवस्स अभितापरिसाए अट्ठण्हं देवसाहरसीणं अहमदालणसाहस्सीओ विउब्वइ एवं-दाहिणेणं मज्झिमपरिसाए दसण्हं देवसाहस्सीणं दस मद्दासणसाहसीओ यिउयति दाहिणपञ्चस्थिमेणं बाहिरपरिसाए बारसहं देवसाहस्सीणं बारस महासणसाहस्सीओ विउव्वति पचत्यिमेणं सतण्हं अणियाहिवतीणं सत्त भद्दापणे विउव्वति तस्स णं सोहासणस्स चउदिसिं एत्य णं सूरियाभस्स देवस्स सोलसण्हं आयरक्खदेवसाहसीणं सोलस भद्दासणसाहस्सीओ विउव्वत्ति तं जहा-परत्यिमेणं चत्तारि साहस्सीओ दाहिणेणं चत्तारि साहस्सीओ पञ्चस्थिमेणं चत्तारि साहस्सीओ उत्तरेणं चत्तारि साहस्सीओ तस्स दिव्यस्स जाणविमाणस्स इमेवारूवे वण्णायासे पत्रते से जहानाए-अइरुग्गयस्स वा हेमंतियबालियसूरियस्स खयरिंगालाणं वा रत्तिं पञ्जलियाणं जवाकुसुमवणस्स या केसुयवणस्स वा पारिपवणस्स वासब्बतो समंता संकुसुमियस्स मवे एयारूवेसिया नो इणढे समढ़े तस्सणं दिवस [132 For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० रायपसेणियं - १६ जाणविमाणस्स एत्तो इट्टतराए वेव जाय वणे पनते गंधो य फासो य जहा पणीणं तए णं से आभियोगिए देवे दिव्वं जाणविमाणं विउदइ विउव्वित्ता जेणेव सूरियामे देवे तेणेव उवागच्छइ उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं जाव पच्चप्पिणति।१५l-15 (१६) तए णं से सूरीयाभे देवे आभियोगस्स देवस्स अंतिए एपमई सोचा निसम्म हट जाव हिवए दिव्वं जिणिदाभिगमणजोग्गं उत्तरवेउब्दियरूवं विडव्यति विउवित्ता चाहिं अगमहिसीहिं सपरिवाराहिं दोहिं अणिएहिं तं जहा-गंधव्याणिएणं व नट्टाणिएण य सद्धिं संपरिबुडे तं दिव्वं जावविमाणं अनुपयाहिणीकरमाणे पुरथिमिलेणं तिसोमाणपडिरूवाएणं दुरुहति दुरुहित्ता सीहासणे तेणेव उवागछइ उवागच्छित्ता सीहासणवरगए पुरस्थाभिमुहे सण्णिसण्णे तए णं तस्स सूरिवाभस्स देवस्स चत्तारि सामाणियसाहस्सीओ तं दिवं जाणविमाणे अनुपचाहिणीकरेमाणा उत्तरिल्लेणं तिसोवाणपडिरूवएणं दुरुहंति दुरिहित्ता पत्तेयं-पत्तेयं पुब्वणत्थेहिं भद्दासणेहिं निसीयंति अवसेसा देवा व देवीओ यतं दिव्यं जाणचिमाणं [अनुपयाहिणीकरमाणा] दाहिणिल्लेणं तिसोवाणपडिरूवएणं दुरुहंति दुरुहिता पत्तेयं-पत्तेयं पुव्वणत्थेहिं भद्दासणेहिं निसीयंति तएणं तस्स सरियाभस्स देवस्स तं दिव्वं जाणविमाणं दुरुढस्स समाणस्स अट्ठठमंगलापुरतोअहाणुपुब्बीएसंपत्थियातं जहा-सोत्थिय-सिरिवच्छ-जाव दप्पणा तवणंतरं च णं पुनकलसभिंगार-दिव्यायवत्तपडागा सचापरा दंसणरइया आलोयदरिसणिजा वाउछुयविजयवेजयंतीपडागा ऊसिया गगणतलमणुलिहंती पुरतोअहाणुपुवीए संपत्थिया ___तयाणंतरं च णं वेरुलियभिसंतविमलदंडं पलयकोरंटमल्लदापोवसोभितं चंदमंडलनिभं समुस्सियं विमलमाववत्तं पवरसीहासणं च पणिरयणभत्तिचित्तं सपायपीटं सपाउया-जोयसमाउत्तं बहुकिंकरामरपरिग्गहियं पुरतो अहाणु-पुीए संपत्थियं तवणंतरं चणं वइरामय-वट्ट लट्ठ-संठियसुसिलिट्ट-परिघद्व-मट्ठ-सुपतिविए विसिट्टे अणेगवरपंचवण्णकुडभी-सहस्सपरिमंडियाभिरामे वाउद्धयविजयवेजयंतीपडा-गच्छत्ता-तिच्छत्तकलिए तुंगे गगणतलमणुलिहंतसिहरे जोयणसहस्समूसिए महतिमहालए महिंदज्झए पुरतो अहाणुपुवीए संपतइए तयणंतां च णं सुरूवं-नेवत्यपरिकच्छिया सुसजा सव्वालंकारभूसिया महया भड-चडगर-पहगरेणं पंच अणीयाहिवइणो पुरतो अहानुपुटवीए संपत्थिया तयणंतरं च णं बहवे आभियोगिया देवा देवीओ य सएहि-सएहिं रूदेहि सएहि-सएहिं विसेसेहिं सएहि-सएहि विहवेहिं सएहिं-सएहिं निजोएहि सएहि-सएहिं नेवत्येहिं पुरतो अहाणुपुच्चीए संपत्थिया तयणंतरं च णं सूरियाभविपाणवासिणो बहवे येमाणिया देवा य देवीओ व सब्विड्डीए जाव नाइयवरेणं सूरियामं देवं पुरतो पासतो य मग्गतो य समणुगच्छंति ११६1-16 (१७) तए णं से सूरियाभे देवे तेणं पंचाणीयपरिखित्तेणं वइरामयवट्ट-लट्ठ-संठिय-जाव जोयणसहस्सासिएणं महतिमहालतेणं महिंदग्झएणं पुरतो कड्ढिञ्जमाणेणं चउहि सामाणियसाहास्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य यहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि प सद्धिं संपरिवुड़े सव्विड्डीए जाव नाइयरवेणं सोधम्मस्स कप्पस्स मज्झंमझेणं तं दिव्यंदेविड्ढि दिव्वंदेवजुत्तिं दिव्यंदेवाणुभावं उचदंसेमाणे-उवदंसेमाणे पडिजागरेमाणेपडिजागरेमाणे जेणेव सोहम्मस्स कप्पस्स उत्तरिल्ले निजाणमागे तेणेव उवागच्छति जोयणसयसाहस्सिएहिं विग्गहेहिं ओवपमाणे वीतिवयमाणे ताए उक्किट्ठाए [तुरिवाए चबलाए चंडाए For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं- १७ A जवाए सिग्धाए उद्धूयाए दिच्चे देवगईए] तिरियमसंखिजाणं दीवसमुद्दाणं मज्झमज्झेणं बीतीवयमाणे-वीतीवयमाणे जेणेव नंदीसरवरे दीवे जेणेव दाहिणपुरथिमिल्ले रतिकरपब्बए तेणेय उवागच्छइ उवागच्छित्ता तं दिव्वं देविड्ढि [ दिव्वंदेवजुतिं । दिव्वंदेवाणुभावं पडिसाहरेमाणेपडिसाहरेमाणे पडिसंखेवेमाणे- पडिसंखेवेमाणे जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव आपलकप्पा नयरी जेणेव अंबसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छ उद्यागच्छित्ता समणं भगवं महावीरं तेणं दिव्वेणं जाणविमाणेणं तिक्खुत्तो आयाहिणं पयाहिणं कोइ करेत्ता समणस्स भगवओ महावीरस्स उत्तरपुरत्थिमे दिसीभागे तं दिव्वं जाणविमाणं ईसिं चउरंगुलमसंपत्तं धरणितसंसि ठवेई ठवेत्ता चउहिं अग्नमहिसीहिं सपरिवाराहिं दोहिं अणिएहिं य गंधव्वाणिएणय नट्टाणिएण य सद्धिं संपरिवुडे-ताओ दिव्याओ जाणविमाणाओ पुरत्थिमिल्लेणं तिसोवाणपडिरूवाणं पञ्चोरूहति तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणियसाहसीओ ताओ दिव्याओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पचोरूहंति अवसेसा देवा य देवीओ व ताओ दिव्याओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पञ्चोरुहंति तए णं से सूरिया देवे चटहिं अग्गमहिसीहिं जाव सोलसहिं आयरक्खदेव साहस्सीहिं अण्णेहिं य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहिच सद्धिं संपरिबुडे सव्विड्ढीए जाव नाइयरवेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छति उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आया हिणं पयाहिणं करेति करेत्ता वंदति नम॑सति वंदित्ता नमसित्ता एवं वयासी - अहण्णं भंते सूरिया देवे देवाणुप्पियं वंदामि नम॑सामि जाब पशुबासामि 1991- 17 (१८) सूरियाभाइ समणे भगवं महावीरे सूरियाभं देवं एवं व्यासी - पोराणमेचं सूरियाभा जीयमेयं सूरियाभा किच्चमेयं सूरियाभा करणिजमेयं सूरियाभा आहण्णमेयं सूरियामा अब्भगुण्णायमेयं सूरियामा जणं भवणवइ-वाणमंतर जो सर्वमाणिया देवा अरहंते भगवंते वंदंति नमसंति वंदित्ता नर्मसित्ता तओ पच्छा साई-साइं नाम -गोत्ताई साहिति तं पोराणमेयं सूरियाभा जाय अब्भ ११ मेरियामा 1921-18 (१९) तए णं से सूरियाभे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समागे हड्ड जाव समणं भगवं महावीरं वंदति नम॑सति वंदित्ता नर्मसित्ता नच्चासण्णे नातिदूरे सुस्सूसमाणे नम॑समाणे अभिमुहे विणणं पंजतिउडे पजुवासति । १९/- 19 (२०) तए णं समणे भगवं महाबीरे सूरियाभस्स देवस्स तीसे य महतिमहालिया इसिपरिलाए मुनिपरिसाए जतिपरिसाए विदुपरिसाए देवपरिसाए खत्तिवपरिसाए इक्खागपरिसाए कौरव्यपरिसाए अगसयाए अणेगवंदाए अनेगस्यवंदपरिवाराए परिसाए ओहबले अइबले महब्बले अपरिमिचवल-वीरिय-तेय-माहप्प - कंतिजुते सारय-नवत्थणिय-महुरगंमीर- कोंचनिग्धोस-दुंदुभिस्सरे उरे वित्थडाए कंठे बट्टयाए सिरे समाइण्णाए अगरलाए अमम्मणाए सुव्वतक्खर -सण्णिवाइयाए पुत्ररत्ताए सच्वभासाणुगामिणीए सरस्सईए जोपणनीहारिणा सरेणं अद्धमागहाए मासाए भासइ- अरिहा धम्मं परिकहेइ जाव परिसा जामेव दिसिं पाउदमूया तामेव दिसिं पडिगया | २०|- 20 (२१) तए णं से सूरिया देवे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हट्ठतुट्ठ-जाव हियए उडाए उट्ठेति उठेत्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नसित्ता एवं बयासी - अहणणं भंते सूरिया देवे किं मवसिद्धिए अभवसिद्धिए सम्मदिट्टी मिच्छदिट्ठी परित For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रायपसेणियं २२ For Private And Personal Use Only - संसारिए अनंतसंसारिए सुलभबोहिए, दुल्लभबोहिए आराहए विराहए चरिमे अचरिमे सूरियाभाइ समणे भगवं महावीरे सूरियामं देवं एवं व्यासी-सूरियाभा तुमण्णं भवसिद्धिए नो अभवसिद्धिए जाव चरिमे नो अचरिमे 1291-21 (२२) तए णं से सूरिया देवे समणेणं भगवया महावीरेणं एवं वुत्ते समागे हट्ट - चित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए समणं भगवं महावीरं वंदाते नमसति वंदित्ता नर्मसित्ता एवं बयासी तुमे गं भंते सव्वं जाणह सव्वं पासह सव्वओ जाणह सव्वओ पासह सव्वं कालं जाणह सव्वं कालं पासह सव्वे भावे जाणह सव्वे भावे पासह जाणंति गं देवाणुपिया मम पुवि वा पच्छा वा ममेवरूवं दिव्वंदेवड्ढि दिव्वंदेवजुई दिव्वंदेवाणुभावं तद्धं पत्तं अभिसमण्णागयं ति तं इच्छामि णं देवाणुप्पियाणं भत्तिपुव्वगं गोवमातियाणं समणाणं निग्गंथागं दिव्यं देविड्ढि दिव्वं देवजुई दिव्वं देवाणुभावं दिव्वं बत्तीसतिबद्धं नट्टविहिं उपदंसित्तए । २२ -22 (२३) तए णं सपणे मगवं महावीरे सूरियाभेणं देवेणं एवं वृत्ते समाणे सूरियाभस्त देवस्स एयमठ्ठे नो आढाइ नो परिवाणइ तुसिणीए संचिट्ठति तए णं से सूरियाभे देवे समणं भगवं महावीरं दोघं पितचं पि एवं वयासी तुब्भेणं मंते सव्वं जाणह जाव उवदंसित्तएत्तिकट्टु समणं भगवं महावीरं तिक्खुत्ती आयाहिणं पयाहिणं करेइ करेत्ता वंदति नम॑सति वंदित्ता नमसित्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमति अवक्कमित्ता वेउव्वियसमुग्धाएणं समोहण्णइ समोहणित्ता संखेज्जाई जोयणाई दंडं निसिरति [ तं जहा रचणाणं वइराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाइणं हंसगन्धाणं पुलगाणं सोगंधियाणं जोईरसाणं अंजणाणं अंजणपुलगाणं ययाणं जावरूवाणं अंकाणं फलिहाणं रिद्वाणं अहाबावरे पोगले परिसाडेति परिसाडेता अहासुहुमे पोग्गले परियाएइ परिवाइत्ता दोघंपि वेउब्विय-समुग्धाएणं समोहण्णति समोहणित्ता ] बहुसमरमणिज्जं भूमिभागं विश्व्वति से जहानामए-आलिंगपुक्खरेइ वा जाव मणीणं फासो तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे पिच्छाघरमंडवं बिउव्वति - अनेगखंभसयसन्नि बिट्टं वण्णओ अंतो बहुसमरमणिज्जं भूमिभागं उल्लोयं अक्खाडगं च मणिपेढियं च विउव्वति तीसे णं मणिपेढियाए उवरि सीहासणं सपरिवां जाव दामा चिट्ठति तए णं से सूरिया देवे समणस्स भगवतो महावीरस्स आलोए पणामं करेति करेत्ता अनुजाण में मगवं ति क्रष्टु सीहासणवरगए तित्थयराभिमुहे सण्णिसणे तए णं से सूरियाभे देवे तप्पढमचाए नानामणिकणगरयणविमल-महरिह-निउण- ओविय मिलिमिसेंतविरचियमहाभरण - कडग-तुडियवर भूसणुजलं पीवरं पलंबं दाहिणं भुयं पसारेति तओ णं सरिसयाणं सरितयाणं सरिच्वयाणं सरिसलावण्ण-रूव-जोव्वण- गुणो वेयाणं एगाभाण-वसणगहियणिजोया दुहओ संवेल्लियग्गणियत्याणं आविद्धतिलया - मेलाणं पिणद्धगेवेञ्जकंचुयाणं उभीलियचित्तपट्ट - परियर सफेणकाक्तरइय संगय- पलंब-वत्यंत-चित्त-चिल्ललग-नियंसणाणं एगावलिकंठरयइ- सोमंत-बच्छ-परिहत्य भूसणाणं अट्ठसंय नट्ट सज्ञाणं देवकुमाराणं निगच्छ तयणंतरं च णं नानामणि जाव पीवरं पलंबं वामं मुयं पसारेति तओ णं सरिसियाणं जाव पिणद्धगेवेञ्जकंचुईणं नानामणि- कणग-रण-भूषण-विराइयंगमंगीणं चंदाणणाणं चंदद्धसमनिलाडाणं चंदाहियसोमदंसणाणं उक्का इव उज्जोवेमाणीणं सिंगारागारचारुवेसाणं संगयागय- हसिय- भणिय-चिट्ठिय-विलासललिय संलावनिउणजुत्तोवयारकुसलाणं गहिया उज्जाणं अट्ठयं नट्टसज्जाणं देवकुमारीणं निष्गच्छइ तए णं से सूरिया देवे अट्ठसयं Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुत्तं-२३ संखाणं विउव्यइ अदुसर्य संखवायाणं विउबइ अट्टसयं सिंगाणं विउव्वद अट्ठसयं सिंगवायाणं विडब्बइ अट्टसर्य संखियाणं विउच्वइ अट्ठसयं संखियवायाणं विउब्वइ अट्ठसयं खरमुहीण विउचाइ अनुसयंखामुहिवायाणं विउब्वइ अट्ठसयं पेयाणं विउबइ अदुसरं पेयावायगाणं विउब्वइ अट्ठसयं पिरिपिरियाणं विउव्वइ अट्ठसबं पिरिपिरियावावगाणं विउव्वद एयपाइयाई एगणपन्नं आउज्जविहाणाई बिउब्बइ विउञ्चित्ता तए णं ते वहवे देवकुमारा च देवकुमारीओ व सद्दावेति तए णं ते वहवे देवकुमारा व देवकुमारीओ य सूरियाभेणं देवेणं सद्दाविया समाणा हट्ट जाव जेणेव सूरियाभे देवे तेणेव उवागच्छति उवागछित्ता सूरियाभं देवं करयलपरिगहियं जाब वद्धावेत्ता एवं वयासीसंदिसंतुणं देवाणुपिया जं अम्हेहि कायव्यं तए णं से सूरियाभे देवे ते बहवे देवकुमारा य देवकुमरीओ व एवं वयासी-गच्छह णं तुभे देवाणुप्पिया सपणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेह करेत्ता बंदह नमंसह वंदित्ता नमंसित्ता गोयमाइयाणं समणाणं निग्गंथाणं तं दिव्यंदेविाईट दिव्यंदेवजुतिं दिव्यंदेवाणुमावं दिव्वंबत्तीसइबद्धं नट्टविहिं उवदंसेह उवदंसिता खिप्पामेव एबमाणत्तियं पच्चप्पिणह तए णं ते वहवे देवकुमारा य देवकुमारीओय सूरियाभेणं देवेणं एवं वुत्ता समाणा हट्ट जाव पडिसुर्णेति पडिगित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति उगमच्छित्ता समणं भगवं सहावीरं नमंसित्ता जेणेव गोयमादिया समणा निगंथा तेणेव निग्गच्छतितए णं ते बहवे देवकुमारा व देवकुमारीओ य समामेव समोसरणं करेंति कोत्ता समामेव पंतीओ बंधति बंधित्ता समापेव ओणमान ओणमित्ता समापेव उण्णमंति उण्णमिता एवं सहियामेव ओणमंति ओणमित्ता सहियामेव उष्णमंति उपणापत्ता संगवानेय ओणमति ओपित्ता संगयामेव उण्णमंति उण्णमित्ता थिमियापेय ओणपति ओणमित्ता घिमियामेव उण्णमंति उण्णमित्ता समामेव पसरंति समापेव आउन्नविहाणाइं गेहति गेण्हेित्ता समामेव पवाएसुसमामेव पगाइंसु समामेव पणच्चिसु किं ते उरेणं मंदं सिरेणं तारं कंटेणं वितारंतिविहं तिसमय-रेयग-रइयं गुंजावंककुहरोवगूढं रत्तं तिट्ठाणकरणसुद्धं सकुहरगुंतवंस-तंती-तल-ताल-लय-गहसुसंपउत्तं महुरं समं सललियं मनोहरं परिभिपयसंचार सुरई सुगंति वाचारुरूवं दिव्वं नट्टसनं गेयं पगोयावि होत्था किंो अद्भुमंताणं-संखाणं सिंगाणं संखियाणं खरमुहीणं पेयाणं पिरिपिरियाणं आहम्मंताणंपणवाणं पडहाणं अप्फालिज्जमाणाणं-भंभाणं होरंभाणं तालिज्जतीण-भेरीणं झल्लरीणंदुंदुहीणं आलवंतागं-मुरयागं मुइंगाणं नंदीमुइंगाणं उत्तालिजंताण-आलिंगाणं कुटुंबाणं गोमुहीणं मद्दलाणं मुग्छिजंताणं-वीगाणं विपं-चीणं बल्लकीणं कुट्टिजंतीण-महंतीणं कच्छीणं चित्तवीणाणं सारिजंताणं-बद्धीसाणं सुघोसाणं नंदिघोसाणं फुट्टिनंतीण-भामरीणं छट्मामरीणं परिवायाणं छिप्पंताणंतूगाणं तुंबवीणाणं आमोडिजंताणं-आमोटाणं शंशाणं नउलाणं अच्छिजंतीणं-मुंगुंदाणं हुडुक्कीणं विचिक्कीणं वाइजंताणं-करडाणं डिंडिमाणं किणियाणं कडंबाणं ताडिज्जंताणं-दद्दरगाणं दद्दरिगाणं कुतुंबराणं कलसियाणं महुयाणं आताडिचंताण-तलाण तालाइणं कंसतालाणं घट्टिज्जताणंरिंगिसिवाणं लतियाणं मगरियाणं सुसुमारियाणं फूमिजंताणं-वंसाणं देलूणं वालीणं परिलीणं बद्धगाणं तए णं से दिब्वेगीए दिव्येनट्टे दिव्वेवाइए एवं अभुए सिंगारे उराले मणुन्ने मनहरे गीए मनहरे नट्टे मनहरे वाइए उप्पिंजलभूते कहकहभूते दिव्ये देवरमणे पवत्ते यावि होत्था तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स सोत्थिय जाव दप्पण-मंगल For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ रायपसेणियं - २४ भत्तिचित्तं नाम दिब्बं नट्टविधिं उवदंसेति ।२३।-23 (२४) तए णं ते बहवे देवकुमारा य देवकुमारीओ यसमामेव समोसरणं करेंति करेत्तातं चेव भाणियच्वं जाव दिव्वे देवरमणे पवत्ते यावि होत्या तए णं ते बहवे देवकुमारा य देवकुमारीओ य सपणस्स भगवओ महावीरस्स आवड-पच्चावड-सेढि-पसेढि-सोस्थिय-सोवत्थिय-पूसमाणव-बद्धमाणग-मच्छंडा-मगरंडा-जारा-मारा-फुलावलि-पउमपत्त-सागरतरंग-वसंतलता-पउमलरभत्तिचित्तं नामं दिव्यं नट्टविहिं उचदंसेंति एवं च एक्किकिकवाए नट्टिविहीए समोसरणादिया एला वतब्बया जाव दिव्वे देवरसणे पवत्ते यावि होत्था तए णं ते वहवे देवकुमार य देवकुमारियाओ य समणस्स भगवओ महावीरस्स ईहामिअ-उसभ-तुरग-नर-मगर-विहग-बालग-किनर सरु-सरमचमर-कुंजर-वणलय-पउमलयभत्तिचित्तं नामं दिव्वं नट्टविहिं उवदंसेति एगओवंकं एगओखहं दुहओखहं एगओचक्कवालं दुहओचक्कवालं चक्कद्धचकूकवालं नामं दिव्यं नट्टविहिं उपदसति चंदावलिपविभत्तिं च सूरावलिपविमत्तिं च बलयावलिपविभत्तिं च हंसावलिपविभत्तिं च एनावलि. पविभत्तिं च तारावलिपविभत्तिं च मुत्तावलिपपविभत्तिं च कणगावलिपविभत्तिं च स्वणावलिपविभत्तिं च आवलिपविभत्तिं च नामंदिव्वं नट्टविहिं उवदंसेति चंदुग्गमणपविभत्तिं च सूरुग्गपण- पविभत्तिं च उगमणुगमणपविभत्तिं च नामं दिव्यं नट्टविहिं उवदंसेति चंदागमणपविभत्तिं च सूरागमणपविभत्तिं च आगमणागमणपविभत्तिं च नामं दिव्वं नट्टविहिं उवदंसेंति चंदावरणपविभत्तिं च सूरावरणपविभत्तिं च आवरणावरणपविभत्तिं च नाम दिव्वं नट्टविहिं उवदंसेंति चंदत्थमणपविभत्तिं च सूरस्थगणपविभत्तिं च अत्थमणत्थमणपविभत्तिं च नामं दिव्वं नट्टविहिं उवदंसेंति चंदमंडलपविभत्तिं च सूरमंडलपविभर्ति च नागमंडलपविभत्तिं च जखमंडलपविभत्तिं च भूतमंडलपविभत्तिं च रक्खस-महोरग-गंधब्वमंडलपविभर्ति च मंडलपविभत्तिं च नामं दिव्वं नट्टविहिं उबदंसेति उसभमंडलपविभत्तिं च सीहमंडलपविभत्तिं च हयविलंबियं गयविलंबियं हयविलसियं गयविलसियं मत्तहयविलसियं मत्तगयविलसिवं मत्तहयविलंबियं मत्तगयविलंबियं दयविलंबियं नामं दिव्वं नट्टविहिं उवदंसेति सागरपविभत्तिं च नागरपविभत्तिं च सागर-नागरपविभत्तिंचनामं दिव्वं नट्टविहिं उवदंसेति नंदापविभत्तिंचचंपा-पविभत्तिं च नंदा-चंपापविभत्तिं च नामं दिवं नट्टविहिं उवदंसेंति मच्छंडापविमत्तिं च मयरं- डापविभत्तिं च जारापविभतिं च मारापविभत्तिं च मच्छंडा-मयरंडा-जारा-मारापविभतिं च नाम दिव्वं नट्टविहिं उवदंसेति ___ कति ककारपविभत्तिं चख ति खकारपविभत्तिं च गति गकारपविभत्तिं च घ तिघकारपविभत्तिं च ङ तिडकारपविमतिं च ककार-खकार-गकार-घकार-कार-पवित्तिं च नाम दिव्वं नट्टविहिं उवदंसेंति एवं-चकारदगो वि टकारवगो बि तकारवागो वि पकारवणो वि असोयपल्लवपविभतिं च अंबपल्लवपविभत्तिं च जंबूपल्लवपविभत्तिं च कोसंबलपल्लवपविभत्तिं च पल्लवपविमत्तिं च नानं दिलं नट्टविहिं उबदंसेंति पउमलयापविभतिं जाव सामलयापविभत्तिं च लयापविभत्तिं च नारं दिव्यं नट्टविहिं उवदंसेति दुयं नामं दिव्वं नट्टविहिं उवदंसेति विलंवियं नामं दिव्यं नट्टविहि उवदंसेति दुयविलंबियं नाम दिव्वं नट्टविहिं उपदंसेंति अंचियं नायं दिव्यं नट्टविहि उवदंसेंति रिभियं नामं दिव्वं नट्टविहिं उवदंसेति अंचियरिभियं नामं दिव्यं नट्टविहिं उवदंसेंति आरमइं नामं दिव्वं नट्टविहिं उबदसेंति भप्तोलं नाम दिव्वं नट्टविहिं उवदंसति आरभइभसोलं नाम For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुत्तं - २४ दिव्वं नट्टविहिं उबदंसेति उप्पायनिवायपसत्तं संकुचिय-पसारियं रियारियं पंतसंभतं नामं दिव्वं विहिं उदंसेति तए णं ते बहवे देवकुमारा य देवकुमारीओ य समामेव समोसरणं करेति जाव दिव्वे देवरमणे पवत्ते यावि होत्या तए णं ते बहवे देवकुमारा व देवकुमारीओ य समणस्स भगवओ महावीरस्स चरमपुव्यभवनिबद्धं च चरमचवणनिबद्धं च चरमसाहरणनिबद्धं च चरमजम्मणनिबद्धं च चरम अभिसे अनिबद्धं च चरमबालभावनिबद्धं च चरमजोव्वणनिबद्धं च चरमकामभोगनिबद्धं च चरमनिक्खमणनिबद्धं च चरमतयचरणनिबद्धं च चरमनाणुप्पायनिबद्धं च चरमतित्थपवत्तणनिबद्धं च चरमपरिनिव्वाणनिवद्धं च चरमनिबद्धं च नामं दिव्यं नट्टविहिं उवदंसेंति तए णं ते बहवे देवकुमाराय देवकुमारीओ य चव्विहं वाइतं वाएंति तं जहा-ततं विततं घणुं सुसिरं तए णं बहवे देवकुमारा व देवकुमारीयाओ च चउव्विहं गेयं गायंति तं जहा उक्खित्तं पायंतं मंदायं रोइयावसाणं चतए णं ते बहवे देवकुमारा य देवकुमारियाओ व चउच्विहं नट्टविहिं उवदंसेति तं जहा अंचियं रिभिवं आरभडं भसोलं च तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउव्विहं अभिणयं अभिर्णेति तं जहा- दितियं पाडंतिय सामन्त्र ओविणिवाइयं लोगमज्झावसाणियं च तए णं ते बहवे देवकुमारा य देवकुमारियाओ य गोयमादियाणं समणाणं निग्गंधाणं दिव्वंदेविड्ढि दिव्वंदेवजुतिं दिव्यंदेवाणुभावं दिव्वंबत्तीसइबद्ध नटविहिं उवदंसित्ता समणं भगवं महावीरं नमसंति वंदित्ता नमसित्ता जेणेव सूरिया देवे तेणेव उवागच्छंति उवागच्छित्ता सूरियामं देवं करयलपरिग्गहियं जाव वद्धावेत्ता एयमाणतियं पचष्पिणंति । २४ -24 (२५) तए णं से सूरिया देवे तं दिव्वंदेविड्ढि दिव्यंदेवजुई दिव्वंदेवाणुभावं पडिसाहरइ पडिसाहरेत्ता खणेणं जाते एगे एगभूए तए णं से सूरियाभे देवे समणं भगवं महावीरं तिक्खुत्तो आचाहिणं पयाहिणं करेइ वंदति नंसति वंदित्ता नमसित्ता नियगपरिवालसद्धिं संपरिवुडे तमेव दिव्वं जाणविमाणं दुरुहति दुरुहिता जामेव दिसिं पाउदभूए तामेव दिसिं पडिगए । २५/-25 (२६) भंतेति भयवं गोयमे समणं भगवं महावीरं वंदति नम॑सति वंदित्ता नमंसित्ता एवं वयासी- सूरियाभस्स णं मंते देवत्स एसा दिव्यादेविड्ढी दिव्यादेवजुती दिव्वेदेवाणुभावे कहिं गते कहिं अनुपविट्टे गोपमा सरीरं गए सरीरं अनुष्पविट्टे से केणट्टेणं भंते एवं बुच्चइ सरीरं गए सरीरं अनुष्पविट्ठे गोवा से जहानामए कूडागारसाला सिया- दुहतो लित्ता गुत्ता गुत्तदुबारा निवाया निवायगंभीरा तीसे णं कूडागारसालए अदूरसामंते एत्थ यणं महेंगे जणसमूहे एवं महं अभवद्दलगं या वासवद्दलगं वा महाबार्य था एजमाणं पासति पासित्ता तं कूडागारसालं अंतो अनुष्पविसित्ताणं चिट्ठइ से तेणद्वेणं गोयमा एवं वृच्छति सरीरं गए सरीरं अनुष्पविट्टे । २६ । -26 (२७) कहिं णं भंते सूरियाभस्स देवस्य सूरिया नामं विमाणे पन्नत्ते गोयमा जंबुद्दीवे दीये मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणमभाए पुढवीए बहुसमरमणिजातो भूमिभागातो उड्ढ चंदिम-सूरिय- गहगण- नक्खत्त-तारारूवाणं पुरओ बहूई जोयणाई बहूई जोयणसयाई बहूई जोयणसहस्सा बहूई जोयणसयसहस्साई बहुई ओ जोयण कोडीओ बहुईओ जोयणकोडाकोडीओ उड़ दूरं वीतीवइत्ता एत्य णं सोहम्मे नामं कप्पे पत्ते - पाईणपडीनावते उदाणदाहिणवित्थिष्णे अद्धचंदसंठाणसंठिते अधिमालि-मासरासिवण्णाभे असंखेज्जाओ जोयणकोडाकोडीओ आयामविभेणं असंखेखाओ जोयणकोडोकोडीओ परिक्खेवेणं सव्वरयणामए अच्छे सपहे जाव पडिरूवे एत्थ णं सोहम्माणं देवाणं बत्तीसं विमाणवाससयसहस्साइं भवंति इति मक्खायं ते णं विमाणा For Private And Personal Use Only १५ Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ रायपसेणियं - २७ सब्बरयणामया अच्छा जाव पडिरूवा तेसिंणं विमाणाणं बहुमज्झदेसभाए पंच वडेंसया पन्नत्ता ते जहा-असोगवडेसए सत्तवण्णवईसए चंपगवडेसए चूचवडेंसए मझे सोधमव.सएतेणं वडेंसगा सव्वरयणामया अच्छा जाव पडिरूवा तस्स णं सोधम्मवडेंसगस्स महाविमाणस्स पुरथिमेणं तिरिय असंखेनाइं जोयणसयसहस्साई वीईवइता एत्थ णं सूरियाभास देवस्स सूरियाभे विमाणे पन्नत्तेअद्धतेरस जोयणसयसहस्साई आयामविक्वंभेणं गुणयालीसं च सवसहस्साई बावत्रं च सहस्साई अट्ठय अडयाले जोयणसत्ते परिक्वणं से णं एगेणं पागारेणं सळओ समंता संपरिक्खित्ते से गं पागारे तिणि जोवणसवाई उड्ढं उच्चत्तेणं मूले एपंजोयणसयं बिक्खंभेणं मन्झे पन्नासं जोषणाई विक्खंभेणं उप्पिं पणवीसं जोयणाई विक्खंभेणं मूले विस्थिण्णे मज्झे संखित्ते उप्पिं तणुए गोपुच्छसंटाणसंठिए सब्बरयणामए अच्छे जाव पडिलवे से णं पागारे नानाविहपंचवण्णेहिं कविसीसएहि उवसोभिए तं जहा- किण्हेहिं नीलेहि लोहितेहिं हातिद्देहिं सुस्किलेहि कविसीसएहिं ते णं कविसीसगा एगंजोयणं आरामेणं अद्धजोवणं विक्खंभेणं देसूणं जोपणं उड्ढे उच्चत्तेणं सव्यस्यणामया अच्छा जाव पडिरूवा सूरियाभरस णं विमाणस्स एगमेगाए याहाए दारसहस्सं-दारसहरसं भवतीति मक्खायं ते ण दारा पंच जोवणसवाई उड्ढं उच्चत्तेणं अड्ढाइमाइंजोयणसयाई विक्खंभेणं तावइयं चेव पवेसेणंसेया वाकणगथूमियागा ईहाभिय-उसम-तुरग-नर - लाव परमलय- भत्तिचित्ता खंभुग्गय-बइरवेइया-परिणयाभिरागा विनाहर-जमल-जुयल-जंतजुत्ता पिव अचीसहस्समालणीया रूबगसहस्सकालवा पिसमाणा भिन्भिसमाणा चम्खुल्लोषणसलेसा सुहफासा सस्सिरीवरूवा वण्णो दाराणं तेसि होइ तं जहावइरामया निम्मा रिट्ठमया पइट्टाणा वेलियमया खंभा जायरूवोवचिय-पवरपंचवण्णमणिरयणकोट्टिपतला हंसगभगया एलुबा गोपेजमवा इंदकीला लोहियस्खमईओ दारधेडाओ जोइरसमया उत्तरंगा लोहियक्खमईओ सूईओ वइरामया संधी नानामणिमया समुग्णया वइरामया अगला अग्गलपासाया रचयमईओ आवत्तणपेढियाओ अंकुत्तरपासगा निरंतरियघणकवाडा भित्तीसु चेव भित्तिगुलिया छप्पन्न तिग्णि होति गोमाणसिया तत्तिया नानामणिरयणवालरूवर्ग-लीलहियसालभजियागा वइरामया कूड़ा रयवासया उस्सेहासब्बतवणिन्नमया उल्लोया नानामणिरयणजालपंजरमणिवंसग-लोहियक्ख-पडिवंसग-रययभोमा अंकामया पक्खा पखवाहाओ जोईरसमया वंसा वंसकवेल्लुयाओ रवयामईओ पट्टियाओ जायरूवमईओ ओहाडणीओ बइसमईओ उवरिपुंडीओ सव्वसेयरययामए छायणे अंकमय-कणगकूडतपनिज्जयूभिवागा सेया संखतल-बिमल-निम्मलदधिवण-गोखीरफेण-रययनिगरप्प- गासा तिलग-रयणद्धचंदचित्ता नानामणिदामालंकिया अंतो बहिं च सण्हा तवणिज-वालुया-पत्थडा सुहफासा सस्सिरीयरूवा पासाईवा दरिसणिज्जा अभिरुवा पडिरूया ।२७:27 (२८) तेसि णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस सोलस बंदणकलस-परिवाडीओ पत्रत्ताओ ते णं बंदणकलसा वरकमलपइट्ठाणा सुरभिवरवारिपडिपुन्ना चंदणकयचधागा आविद्धकळंगुणा पउमुप्पलपिधाणा सव्यरचणामया अच्छा जाव पडिरूवा महया-महया महिंदकुंभसमाणा पन्नत्ता समणाउसो तेसि णं दारमं उभओ पासे दुहओ निसीहियाए सोलस-सोलस नागदंतपरिवाडीओ पत्रताओ ते णं नागदंता मुत्ताजालंतरुसियहेमजाल-गवक्खजाल-खिंखिणीघंटा-जालपरिक्खित्ता अयुग्णया अभिनिसिट्ठा तिरियं सुसंपागहिया अहेपन्नगद्धरूवगा पन्नग For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं - २८ संठाणसंठिया सव्ववइरामया अच्छा जाव परूिवा महया महया गवदंतसमाणा पन्नत्ता समउसी तेसु णं नाणदंतसुं बहवे किण्हसुत्तबद्धा वग्धारियमल्लदामकलावा नीलमुत्तबद्धा चाधारियमल्लदामकलावा लोहियतसुत्तबद्धा वग्धारियमल्लदामकलावा हालिद्दसुत्तबद्धा वग्धारियमदामकलावा सुक्किलसुत्तबद्धा वग्धारियमल्लदामकलावा ते णं दामा तवणिजलंबूसगा सुवण्णपघरमंडियगा नाणामणिरयण- विविहहारद्धहार उचसोभियसमुदया जाव सिरीए अईव -अईव उवसोमागा उवसोमेमाणा चिह्नंति तेसि णं नागदंताणं उवरिं अण्णाओ सोलस-सोलस नागदंतपरिवाडीओ पत्ताओं तेणं नागदंता जाव गयदंतसनाणा पत्रत्ता समणाउसो तेसु णं नामदंतएसु बहवे रर्घदामया सिक्कगा पन्नत्ता तेसु णं रवयामएस पवरकुंदुरुक्कतुरुक्क-धूच-मघमर्धेतगंधुधुयाभिरामाओ सुगंधवरगंधियाओ गंधवट्टिभूयाओ ओरालेणं मणुण्णेणं मनहरेण घाणपणनिबुतिकरणं गंधेणं ते पदेसे सव्वओ समंता आपूरेमाणा- आपूरेमाणा जाव चिट्ठति ॥ २८ -29 (२९) तेर्सि णं दारामं उभओ पासे दुहओ निसीहियाए सोलस- सोलस सालभंजिया परिवाडीओ पन्नत्ताओ ताओं णं सालभंजियाओ लीलट्ठियाओ सुपइट्टियाओ सुअलंकियाओ 'नानाविहरागवसणाओ नानामपिणद्धाओ मुट्ठिगेज्झसुमन्झाओ आमेलग-जमल-जुयल-बट्टियअभुण्णव- पीणरइय-संठिवपओहराओ रत्तावंगाओ असियकेसीओ मिउविसय-परात्य-लक्खणसंवेल्लियग्गसिरवाओ ईसिं असोगबरपायवसमुट्ठियाओ वामहत्या - हियागसालाओ इसि अद्धच्छिकडक्खचिट्टितैर्हि लूसमाणीओ विव चक्खुल्लोयणलेसेहिं अन्नमन्नं खिजमाणीओ विव पुढविपरिणामाओ सासयभावमुवगयाओ चंदाननाओं चंदविलासिणीओ चंदद्धसमनिडालाओ चंदाहियसोमदंसणाओ उक्का विव उज्जोदेमाणाओ विजु घण-मिरिय-सूर- दिप्पंत-तेय-अहिययरसन्निकासाओ सिंगारागारचारुवेसाओ पासाईयाओ जाव चिट्ठति तेसि णं दाराणं उपओ पासे दुहओ निसीहियाए सोलस-सोलस जानकडगा पन्त्रत्ता ते णं जालकङगा सव्वरयणामया अच्छा जाव पांडेरूवा तेसि णं दाराणं उभओ पासे दुओ निसीहियाए सोलस- सोलस घंटापरिवाडीओ पत्रताओ तासि णं घंटाणं इमेवारूवे वण्णावासे पन्नत्ते तं जहा-जंवूणयामीओ घंटाओ वइरामईओ लालाओ नानामणिमया घंटापासा तवणिज्जामईओ संकलाओ रययामयाओ रज्जूओ ताओ णं घंटाओ ओहस्सराओ मेहस्सराओ हंसस्सराओ कुंचस्सराओ सीहस्सराओ दुंदुहिस्सराओ नंदिस्सराओं नंदिघोसाओ मंजुस्सराओ मंजुघोसाओ सुस्तराओ सुरसरघोसाओ ओरालेणं मणुण्णेणं मनहरेणं कण्णमणनितिकरेणं सद्देणं ते पदेसे सव्वओ समंता आपूरेमाणाओ आपूरेमाणाओ जाव चिट्ठति 13 3 तेसि णं दाराणं उभओ पासे दुहओ निसीहियाए सोल-सोलस वणमाला-परिवाडीओ पत्रताओ ताओ णं वणमालाओ नाणादुमलय- किसलय-पल्लव-समाउलाओ छप्पयपरिभुजम्माण-सोहंत-सस्सिरीयाओ पासाईयाओ तेसिं णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस-सोलस पगंगा पन्नत्ता ते णं पगंठगा अड्ढाइलाई जोयणसयाई आयाम-विक्खंभेणं पणवीसं जोयणसयं बाहल्लेणं सव्ववइरामया अच्छा जाय पडिरूवा तेसिं णं पगं ठगाणं उवरिं पत्तेयं पत्तेयं पासाचवडेंसगा पन्नत्ता तेणं पासायवडेंसगा अड्ढाइजाइं जीयणसयाई उड्ढं उच्चत्तेणं पणवीसं जोयणसचं विक्खंभेणं अब्भुग्गमूसिव-पहसिया इव विविहमणिरयणभत्तिचिता वा उद्घयविजयवेजयंतीपागच्छत्ताइछत्तकलिया तुंगा गगणतलमणुलिहंत सिहा जालंतररयणं पंजरुम्मिलियव्य मणिक १७ For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८ Acharya Shri Kailassagarsuri Gyanmandir रायणियं मियागावियसियसयवत्त पोंडरीयं- तिलगरयणद्धचंदचित्ता अंतो बहिं च सण्हा तबणिजबालुयापत्थडा सुहफासा सस्सिरीयरुवा पासादीया दरिसणिज्जा अभिरुवा पडिरूवा जाव दामा तेसि णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस-सोलस तोरणा पत्रता- नाणामणिमया नानामणिमएसु खंभेसु उवणिविहंसत्रिविद्वा जाव पउमहत्थगा तेसि णं तोरणाणं पुरओ दो दो साल भजियाओ पत्रत्ताओ जहा हेट्ठा तहेव तेसि णं तोरणाणं पुरुओ नागदंतगा पत्रत्ता जहा हेडा जाव दामा तेसि णं तोरणाणं पुरओ दो दो हयसंघाडा गवसंघाडा नरसंघाडा किन्नरसंघाडा किंपुरिसंघाडा महोरगसंघाडा गंधव्यसंघाडा उसभसंघाडा सव्वरवणामया अच्छा जाव पडिरूवा [तेसि णं तोरणाणं पुरओ दो दो ] हयपतीओ [तेसिं णं तोरगाणं पुरओ दो दो ] हववीहीओ [तेसि णं तोरणाणं पुरओ दो दो] हवमहुणाई तेसि णं तोरणाणं पुरओ दो दो पउमलयाओं जाव दो दो सामलयाओ निचं कुसुमियाओ जाव सव्वरयणामईओ अच्छाओ [सहाओ लहाओ घट्टाओ मट्ठाओ नीरयाओ निम्मलाओ निष्पंकाओं निक्कंडछायाओ सप्पभाओ समरीइयाओ सजयाओ पासादीयाओ दरिसणिजाओ अभिरुवाओ। पडिरुवाओ - २९ तेसि णं तोरणाणं पुरओ दो दो दिसासोबत्थिया पन्नत्ता-सव्वरयणापया अच्छा जाव पडिर्ूवा तेसि णं तोरणाणं पुरओ दो दो वंदणकलसा पत्रत्ता ते णं वंदणकलसा वरकमलपाणा [सुरभिवरवारिपडिपुत्रा चंद्रेणकचचचागा आविद्धकंटेगुणा पउपलपिधाणा सव्वरयणामया अच्छा जाव पंडिरूवा महया-महया महिंद कुंभसमाणा पत्रता समाणाउसो) तेसि णं तोरणाणं पुरओ दो दो भिंगारा पत्ता ते णं भिंगारा वरकमलपट्ठाणा जाव महचा मत्तगयमहामुहाकतिसमाणा पत्रत्ता समणाउसो तेसि णं तोरणाणं पुरओ दो दो आयंसा पत्रत्ता तेसि णं आयंसाणं इमेवारूवे वण्णावासी पन्नत्ते तं जहा तवणिमया पगंगा अंकमया मंडला अनुग्धिसितनिम्मलाए छायाए समवद्धा चंदमंडलपडिणि- कास, महचा-महया अद्धकायसमाणा पन्नत्ता समणाउसो तेसि णं तोरणाणं पुरओ दो दो वरनामा याता पन्त्रता - अच्छ-तिच्छाडियसान्ति- तंदुल - नहसंदिट्ट - पडिपुत्रा इव चि ंति सव्वजंबूणयमचा अच्छा जान पडिरूवा महया-महवा रहचक्कसमाणा पत्रत्ता समाउसी तेसिणं तोरणा पुरओ दो दो पातीओ पन्नत्ताओ ताओ णं पातीओ अच्छोदगपरिहत्थाओ नानाविहस्स फलहरियगरस वहुपडिपुत्राओ विव चिह्नंति सव्व रयणामईओ अच्छाओ जाव पडिरूवाओ महवामहया गोक -लिंजगचक्कसनाणीओ पत्रत्ताओ समणाउसो तेसि णं तोरणाणं पुरओ दो दो सुपइङगा पन्त्रत्ता ते णं सुपइङगा सुसव्वो-सहिपडिपुत्रा नानाविहास च पसाधणभंडरस बहुपडिपुत्रा इव चिद्वेति सव्वरयणाम्या अच्छा जाव पडिवा तेसि णं तोरणाणं पुरओ दो दो मणोगुलियाओ पन्नत्ताओ तासु णं मणीगुलियासु वहवे सुवण्णरुष्पामवा फलगा पत्रत्ता तेसु णं सुवण्णरुपामएसु फलगेसु बहवे बइरामया नागदंतया पत्रत्ता तेसु णं वइरामासु नागदंतसुबहवे बइरामया सिक्कगा पत्रत्ता तेसु णं वइरामएसु सिकगेसु बहचे वायकरगा पत्ता ते णं वावकार किण्हसुत्तसिक्कण- गवच्छिया नीलसुत्तसिंक्कग-गवच्छिया लोहिय मुत्तसिक्कग-गदच्छिया हालिहसुत्तसिककग-गवच्छिया सुक्किलसुतसिक्कग-गवच्छिया सव्यवेहलियमया अच्छा जाय पडिल्वा तेसि णं तीरणाणं पुरओ दो दो चित्ता वणकरंडगा पन्त्रत्ता-से जनामए रण्णो चाउरतचक्कवट्टिग्स चित्ते रयणकरंडए वेकलियमणि- फालियपडल-पच्चीवडे साए हाए ते पएसे सव्वती समंता ओभासेति उज्जीवेति तावेति पभासेति एवमेव तेवि चित्ता For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं-२९ १९ रयणकरंडगा साए पपाए ते पएसे सव्वओ समंता ओभासेंति उज्जोवेति ताति पभासेति तेसि णं तोरणाणं पुरओदो दो हयकंठा गयकंठा नरकंठा कित्ररकंठा किंपुरिसकंठा मोहरगकंठा गंधव्वकंठा उसमकंठा सव्वरयणामचा अच्छा जाव पडिरूवा । तेसि णं तोरणाई पुरओ दो दो पुप्फचंगेरीओ मल्लचेंगेरीओ वुण्णचंगेरीओ गंधचंगेरीओ वस्थचंगेरीओ आमरणचंगेरीओ सिद्धत्यचंगेरीओ लोपहत्थचंगेरीओ पत्रत्ताओ सव्वरयणामईओ अच्छाओ जाव पडिरूवाओ तेसिंणं तोरणाणं पुरओ दो दो पुष्फपडलगाई जाव लोमहत्थपडलगाई पत्रत्ताइ सव्वरयणामयाइं अच्छाई जाव पडिवाइं तेसि णं तोरणाणं पुरओ दो दो सीहासणा पत्रत्ता तेसिणं सीहासणाणं वण्णाओ जावदामा तेसिणं तोरणाणं पुरओ दो दो रुप्पमयाछत्ता पत्रत्ता ते णं छत्ता वेरुलियविमलदंडा जंबूणवकणिया वइरसंधी मुत्ताजालपरिगवा असहस्सवरकंचणसलागा दद्दरमलयसगंधि-सब्बोउयसुरभिसीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा तेसि णं तोरणाणं पुरओ दो दो चामराओ पत्नत्ताओ ताओ णं चापराओ चंदप्पभ-वेरुतिय-वइर-नानामणिरयणखचियचित्तदंडाओ सुहमरययीहवालाओ संखंककुंद-दगरव अमयहियफेणपुंजसत्रिगगासातो सव्वरयणामईओअच्छाओजाव पडिरुवाओ तेसिंणं तोरणाणं पुरओ दो दो तेल्लसमुग्गा कोट्ठसमुग्गा पत्तसमुगा चोयगसमुग्गा तगरसमुग्गा एलासमुगा हरियालसमुग्गा हिंगुलयसमुग्गा पणोसिलायसमुग्गा अंजणसपुग्गा सव्वरयणामया अच्छा जाव पडिरूवा ।२९।-29 (३०) सूरीया णं विमाणे एगमेगे दारे अट्ठसयं चक्कन्झयणं एवं मिगज्झयाणं गरुडजज्झवाणं रुच्छज्झयाणं छत्तन्झयाणं पिच्छन्झयाणं सउणिजझयाइणं सिहज्झयाणं उसमझचाणं अट्ठसयं सेयाणं चड-विसाणाणं नागवरकेऊणंएवामेव सपुव्वावरेणं सरियाभे विमाणे एगमेगे दारे असीयं असीयं केउसहस्सं भवति इति मक्खायंतेसिणंदाराणं एगमेमे दारे पन्नईि-पन्नढि भोमा पत्रत्ता तेसि णं भोमाणं भूमिभागा उल्लोवा य माणियव्वा तेसि णं भोमाणं बहुमज्झदेसभागे पत्तेय पत्तेयं सीहासगे पन्नत्ते सीहासण- वण्णओ सपरिवारो अवसेसेसु भोमेसु पत्तेयं-पत्तेयं सीहासणे पन्नत्ते तेसिणंदाराणं उत्तरागारा सोलसविहेहिं रयणेहिं उवसोभिया तं जहा- रयणेहिं जाव रिट्रेहिं तेसिणं दाराणं उप्पिं अट्ठट्ठ मंगलगा [पत्रत्ता तेसि गंदाराणं उप्पि बहवे किण्हचा-मरज्झया तेसिणं दाराणं उप्पिं वहवे [छत्तातिछत्ता एवामेव सपुव्वावरेणं सूरिया विमाणे चत्तारि दारसहस्सा भवंतीति मक्खायं सूरियाभस्स विमाणस्स चउद्दिसिं पंच जोयणसयाइं अयाहाए चत्तारि वणसंडा पत्रत्ता तं जहा-असोगवणे सत्तवण्णवणे चंपगवणे चूचवणे पुरस्थिमेणं असोगवणे दाहिणेणं सत्तवण्णवणे पञ्चस्थिमेणं चंएगवणे उत्तरेणं चूयवणे ते णं वणसंडा साइरेगाइं अद्धतेरस जोयणसयसहस्साई आयामेणं पंच जोवणसवाई विक्खंभेणं पत्तेवं पत्तेयं पागारपरिखित्ता किण्हा किण्होभासो जाव वणसंडवण्णओ।३०।-30 (३१) तेसि णं वणसंडाणं अंतो बहुसमरणिजा भूमिभागा पन्नत्ता-से जहानामए आलिंगपुक्खरेति वा जाव नानाविह पंचवण्णेहि मणोहि य तणेहि य उवसोभिवा तेसि णं गंधो फासो नायचो जहक्कम तेसिणंभंते तणाण य मणीण य पुवावरदाहिणुत्तरागतेहिं वातहिं मंदायं मंदायं एइयाण येइवाणं कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोभियाणं उदीरियाणं केरिसए सद्दे भदड़ गोचमा से जहानामए सीयाए वा संदमाणीए वा रहस्स वा सच्छत्तस्स सज्जयस्त सघंटस्स सपडागस्स सतोरणवरम्स सनंदिधोसस्स सखिखिणिहेमजालपरिखित्तस्स हेमवय-चितदिचित्त For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २० रापपसेणियं - ३१ तिणिस-कणगणिज्जतदारुयायस्स सुसंपिणद्धारकमंडलधुरागस्स कालायससुकयणेमिजंतकम्मरस आइण्णवरतुरगसुसंपत्तिस्स कुसलनरच्छेयसारहि-सुसंपरिगहियस्स सरसय-बतीस-तोण-परिमंडियस्स सकंकडावयंसगस्स सचाव-सर-पहरण-आवरण-भरियजोहजुन्झ सञ्जस्स रायंगणंसिवा रायंतेरंसि वा सम्मंसि वा मणिकोट्टिमतलंसि अभिक्खणं अभिक्खणं अभिघट्टजमाणस उराला मणुष्णा मनोहरा कण्णमणनिव्युइकरा सद्दा सव्वओ समंता अभिनिस्संवति भवेयारूवे सिया नो इणद्वे समढे से जहानामए वेयालियवीणाए उत्तरमंदा-मुच्छियाए अंके सुपट्टियाए कुसलनरनारिसुसंपागहियाते चंदण सार-निम्मिय-कोण-परिपट्टियाए पुव्वरत्तावरत्तकालसमयम्मि पदार्थमंदावं एइयाए वेइयाए चालिवाए घट्टियाए खोभियाए उदीरिवाए ओराला मणुण्णा मनहरा कण्णमणनिब्बुइकरा सद्दा सबओ समंता अभिनिसवंति भवेयास्त्वे सिया नो इणद्वे सपढ़े से जहानामए किन्नराण वा किंपुरिसाण वा महोरगाण वा गंधब्याण वा भद्दसाल- वनगाणं वा नंदनवनगवाणं वा सोमनसवनगयाणं वा पढगवनगयाणं वा हिमवंत-मलय-मंदरगिरि-गुहासमन्त्रागयाणं वा एगओ सहियाणं सन्निसत्राणं समुचिट्ठाणं पमुझ्यपक्कीलियाणं गीयरइ-गंधवहरिसियमणाणं गजं पङ्गं कत्थं गेयं पयवद्धं पायबद्धं उरिखत्तायं पायतायं मंदाय रोझ्यावसाणं सत्तसरसमन्नागयं अट्ठरससुसंपउत्तं छद्दोसविप्पमुक्कं एक्कारसालंकारं अट्ठगुणोववेयं गुंजावंककुहरोवगूढं रत्तं तिट्ठाणकरणसुद्धं पगीयाणं भवेवारूवेसिया हंता सिया।३१1-31 (३२) तेति णं वणसंडाणं तत्थ तस्य देसे तहिं तहि बहूओं खुड्डा-खुड्डियाओ वावीओ पुरसरिणीओ दीहियाओ गुंजालियाओ सरसीओ सरपंतियओ सरसपंतियाओ विलपंतियाओ अच्छाओसुहाओ श्ययामवकूलाओ समतीराओ बबरामवपासाणाओ तवणिजतलाओ सुवण्ण. सुन्झ-रयय-बालुवाओ वेरुलिय-मणि-फालिय-पडल-पञ्चोपडाओ सुओयार-सुउत्ताराओ नानामणि-तित्थ-सुबद्धाओ चाउकोणाओ आणुपुब्वसुजायवप्पगंभीरसीवलजलाओ संश्छन्नपत्तपिपमुणालाओ वहुउप्पल-कुमुय-नलिन-सुभग-सोगंधिव-पोंडरीय-सयवत्त-सहरसपत्त-केसरफुल्लोवचियाओ छप्पयपरिभुञ्जमाणकमलाओ अच्छविमलसलिलपुन्नाओ पडिहत्थभमतमच्छकच्छभअणेगसरणमिहुणगपविचरिताओ पत्तेवं-पत्तेयं परमवरवेदियापरिखित्ताओ पत्तेयं-पत्तेयं वणसंडपरिखित्ताओ अप्पेगइयाओ आसवोयगाओ अप्पेगइयाओ खीशेयगाओ अप्पेगइयाओ अप्पेगइयाओ घओयगाओ अप्पेगइयाओ खोदोवगाओ अप्पेगइयाओ पगईए उयगरसेणं पत्रत्ताओ पासादीवाओ दरिसणिनाओ अभिरूवाओ पडिरूवाओ तासि णं खुड्डा- खुड्डियाणं वावीणं जाव विल-पंतिवाणं पत्तेवं-पत्तेयं चउद्दिसिं चत्तारि तिसोमाणपडिरूवगा पत्रत्ता तेति णं तिसोमाणपडिरूवगाणं अयमेयासवे वण्णावासे पन्नत्ते तं जहा-चइरामया नेमा रिठ्ठामया पतिट्टाणा वेरुलियामया खंभा सुवण्णरुपमया फलगा लोहियतक्खमइयाओ राइओ वयरामया संधी नानामणिमया अबलंबणा अबलंबणवाहाओय पासादीया दरिसणिज्जा अभिवा पडिरूवा तोरणाणं झया छत्ताइछत्ता य नेवव्वा तासि णं खड्डाखडियाणं वावीणंजाव विलतियाणं तत्य तत्थ देसे तहिं तहिं वहये उप्पायपव्वयगा नियइपव्ययगा जगईपव्ययगा दारुइजपव्वयगा दगमंडवा दगमंचगा दगमालगा दगपासायगा उसड्डा खुडखुडुगा अंदोलगा पक्खंदालगा सव्वरयणामया अच्छा जाच पडिस्कवा तेसुणं उप्पायपव्वएसुजाव पक्खंदोलएसु बहूई हंसासणाई कोचासणाई गरुलासणाई उण्णायासणाई पणायासणाई दीहासणाई भद्दासणाई पक्खासणाई मगरा For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्त-३२ सणाई सीहासणाइं परमासणाई दिसासोयत्थियासणाई सव्वरयणामयाई अच्छाइंजाव पडिरूवाई तेसणं बणसंडेस तत्थ तस्य देसे तहिं तहिं बहवे आलिघरगा मालियरगा कयलयरगा लयाघरगा अच्छणयरगा पिच्छणघरगा मजणयरगा पसायणधरगा गम घरगा मोहणघरगा सालगारगा जालघरगा कुसुपघरगा चित्तघरगा गंघव्वघरगा आवंसघरगा सव्यरयणामया अच्छा जाव पडिरूवा तेसु णं आलिघरगेरा जाब आयंसघास तहिं तहिं घरएस बहूई हंसासणाई जाय दिसासोवत्यियासणाइंसयरवणामयाइं अच्छाई जाव पडिरूयाई तेसुणं वणसंडेसु तत्य तत्थ देसे तहिं तहिं बहवे जाइमंडवगा हियामंडवगा मल्लियामंडवगा नोमालियमंडवगा वासंतिमंडवगा दहिवासुपमंडवगा सरिल्लिमंडवगा तंदोलियमंडवगा मुद्दियामंडवगा नागलयामंडवगा अतिमुत्तलयामंडवगा अप्पोयामंडवगा मालुयमंडवगा सब्बरवणामय अच्छा जाव पडिलवा तेसुणं जाइमंडवएसुंजार पालुयामंडवएसु बहवे पुढविसिलापट्टगा अप्पेगतिया हंसासणसंठिया जाव अप्पेगतिया दिसासोवत्थियासणरांठिया अण्णे य बहवे वरसयणासणपिसिट्ठसंठाणसंठिया पढविसिलापट्टमा पत्रता समणासो आईणग-रूय-दूर-नवणीय-तूल-फासा सव्वरयणामया अच्छा जाब पडिरूवा तत्य णं बहबे वेमाणिवा देवा य देवीओ य आसयंति सयंति चिट्ठति निसीयंति तुबइंति हसति रमति ललंति कोलंति कित्तंति मोहेंति पुरापोराणाणं सुचिण्णाणं सुपरक्कंताणं सुभाणं कडाणं कमाणं कल्लाणाणं कल्लाणं फलचिवाग पञ्चणुटभवमाणा विहरंति।३२१-32 (३३) तासे णं वणसंडागं वहुमझदेसभाए पत्तेयं-पतेयं पासाबवडेंसगा पत्रत्ता ते णं पासाबवडेसगा पंच जोयणसयाई उद्धं उच्चत्तेणं अड्वाइजाई जोयणसयाई विक्खंभेणं अब्युग्गयमूसिय पहसिया इव तहेच बहुसमरमणिजभूमिभागो उल्लोओ सीहासणं सपरिवार तत्थं णं चत्तारि देवा महिढियाजाव पलिओवमद्वितीया परिवसंतितं जहा-असोए सत्तपन्ने चंपए घूए सरियाभस्स णं देवविपाणम्स अंतो वहुसमरमणिज्ने भूमिमागे पन्नतेजाव तस्य णं बहवे वेमाणिया देवाय देवीओ य आसयंति जाव विहरंति तस्स णं बहुसमरमणिजस्स भूमिमागस्स बहुमज्झदेसे एस्य णं महेगे उवागरिया-लवणे पन्नत्ते-एगं जोयणसयसहस्सं आचाम- विक्खंभेणं तिणि जोयणसयसहस्साई सोलस सहरसाइं दोणि य सत्ताचीसे जोयणसए तिन्नि य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अद्धंगुलं च किंचिविसेसूर्ण परिक्खेवेणं जोयणं बाहल्लेणं सव्व जंबूणयामए अच्छे जाव पडिरूचे।३३।33 (३४) से णं एगाए परमवरवेइयाए एगेणं य वनसंडेणं सव्वओ समंता संपरिखित्ते सा णं पउसवरवेइया अद्धजोयणं उड्ढं उच्चत्तेणं पंच धणुसचाई विक्खंभेणं उवकारियलेणसमा परिक्खेवेणं तीसे णं पउमवरवेइयाए इमेवारूवे वण्णावासे पत्रत्ते तं जहा-वइरामया [नेमा रिट्ठमया पइटाणा वेलियामया खंभा सुवण्णरुप्पापया फलगा लोहितक्षमईयो सूईओ बइरामया संधी] नानामणिपया कलेवरा नानामणिपया कलेवरसंघाडगा नानामणिमया रूवा नानामणिमया रूवसंधाडगा अंकामया पक्खा [पक्ववाहाओजोईरसमयावंसा वंसकवेल्लुयाओ श्ययामईओ पट्टियाओ जायरूबमईओ ओहाडणीओ बहरापईओ] उवरिपंछणीओसव्वेसेयरययामए छायणे साणं पउपवरवेइया एगमेगेणं हेमजालेणं एगमेगेणं गवरखजालेणं एगमेगेणं संखिणीजालेणं एगमेगेणं घंटाजालेणं एगमे गेणं मुत्ताजालेणं एगमेगेणं मणिजालेणं एगमेगेणं कणगजालेणंएगमेगेणं रयणजालेणं एगमेगेणं पउमजालेणं सव्वतो समंता संपरिखित्ता ते णं जाला तवणिज्जलंबूसगा जाव उवसोभेपाणा For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रायपसेजियं ३४ उवसोभमाणा चिठ्ठति तीसे णं पउमवरवेइयाए तत्य तत्थ देसे तहिं तहिं बहचे हयसंघाडा जाव उस संघाडा सव्वरयणामया अच्छा जाब पडिलवा [तीसे णं पउमवरबेइयाए तत्थ तत्थ देसे तहिं तहिं वहवे हयपतीओ तीसे णं पउमवरवेइयाए तत्य तस्य देसे तर्हि बहवे हयवीही ओ तीसे णं पउमवरवेइयाए तत्य तत्य देसे तहिं तहि बहूई हवमिहुण्णाई तीसे णं पउमवरवेश्याए तत्थ तत्य देसे तहिं तहि बहवे पउमलवाओ] से केणट्ट्टेणं भंते एवं बुच्चइ - पउभवरवेझ्या परमबरवेश्या गोयमा पउमावेश्याए णं तत्य तत्य देसे तहिं तहिं वेइयासु बेइवावाहासु य वेइयफलएसु य वेइयपुतरेषु य खंभेएस खंभवाहासुखंभसीसेसु खंभपुतरेस सूईसु सूईमुखे सूईफलएस सूईपुडंतरेसु पक्खेषु पक्खबाहासु पक्खपेरतेसु पक्पुंडतरेसु बहुबाई उप्पलाई पउमाई कुमुयाई नलिणाई सुभगाई सोगंधियाई पोंडरीयाई महापोंडरीयाई सयवत्ताई सहस्वत्ताई सब्बरवणामाई अच्छाई पडिवाई महया वासिकूकछत्तसमाणाई पन्नत्ताई समणाउस से एएगं अगं गोयमा एवं वुइ- पउमचरवेइया पउमचरवेइया, पउमवावेइया णं भंते किं सासवा असासवा गोयमा सिय सासया मित्र असासवा सेकेणणं भंते एवं बुच्चइ - सिय सासया सिव असासवा गोयमा दव्वत्याए सासवा वण्णपचेवेहिं गंधपञ्जवेहिं रसपजवेहिं फासपजवेहिं असासवा से एएणणं गोत्रमा एवं बुच्चइ-सिय सासवा सिया असासचा पउमवरवेइया णं भंते कालओ केबचिरं होइ गोयमा न कचाति नासि न कवाति नत्थि नं कयाति न भविस्सइ भुविं च भवइ य भविररु य धुवा नियया साराया अक्खया अव्वया अवडिया निच्चा पचमवरबेइया सा णं पउमवरवेइया एगेणं वनसंडेणं सव्वओ समंता संपरिक्खित्ता से गं चनसंडे देसुणाई दो जोयणाई चक्कवालविक्खंभेणं उववारिया-लेणसमे परिक्खेवेणं वणसंडवण्णओ भाणियव्वो जाव विहरति तस्स णं उववारिवा-लेणस्स चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पन्नता वण्णओ तोरणा झया छत्ताइच्छता तस्स णं उवबारियालयणस्स उचरिं बहुसमरमणिजे भूमिभागे पन्नत्ते जाव मणीणं फासो | ३ ४ | 34 (३५) तस्स णं बहुसमरमस्स भूमिभागस्स बहुमणिज्जदेसभाए एत्थ णं महेंगे मूलपासायवडेंस पत्र सेणं मूलपासायवडेंसते पंच जोयणसयाई उड्ढ उच्चत्तेणं अड्ढाइलाई जोयणसयाई विक्खंभेणं अग्गयमूसिय दण्णओ भूमिभागो उल्लोओ सीहासगं सपरिवारं भाणिवव्वं अट्ठ मंगलगा झया छत्ताइच्छत्ता से णं मूलपासायवडेंसगे अण्णेहिं चउहिं पासायवडेंसएहिं नयद्धचतप्पमाणपेतेहि सव्वओ समंता संपरिखित्ते ते णं पासाववडेंसगा अड्ढाइलाई जोयणसबाई उड्ढ उच्चत्तैणं पणवीसं जोवणसयं विक्खंभेणं अद्भुग्गयपूसिय जाव वण्णओ भूमिभागो उल्लोओ सीहासणं सपरिवार भाणियव्वं अट्ठ मंगलगा झया छत्ताइच्छत्ता ते पासायवडेंसया अण्णेहिं चउहिं पासायवडेंसएहिं तयद्दुच्चत्तप्यमाणमेत्तेहिं सव्वओ समंता संपरिखित्ता ते णं पासावडेंसबा पणवीसं जोयणसवं उड्ढं उच्चतेणं बावद्धिं जोयणाई अद्धजोयणं च विक्खमेणं अद्भुग्गयमूसिया वण्णओ भूमिभागो उल्लोओ सीहासणं सपरिवारं भाणियव्वं अट्ठ मंगलगा झया छत्तातिच्छत्ता ते णं पासायवडेंसगा अण्णेहिं चउहिं पासाववडेंसएहिं तदद्भुचत्तप्पमाणमेतेहिं सव्वओ समंता संपरिक्खित्ता ते णं पासाववडेंसगा बावद्धिं जोयणाई अद्धजोयणं च उड्ढं उच्चत्तेगं एक्कतीसं जोयणाई कोसं च विक्खणं वण्णओ उल्लोओ सीहासणं अपरिवारं अट्ठट्ट मंगलगा झया छत्तातिछत्ता ते णं पासायवडेंसया अण्णेहिं चउहिं पासायवडेंसगेहिं तदद्भुछतप्पमाणमेत्तेहिं सव्वतो समंता संपरि For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं- ३६ स्वित्ता ते णं पासाववडेंसगा एक्कतीसं जोयणाई कोसं च उड्ढं उच्चतेणं पन्नरसजोयणाई अड्ढाइ कोसे विक्खंभेणं अब्भुग्गयमूसिव वण्णओ भूमिभागो जाव झया छत्तातिछता ॥ ३५/-35 (३६) तस्स णं मूलपासयवडेंसयरस उत्तरपुरत्थिमेणं एत्थ णं सभा सुहम्मा पन्नत्ता एवं जोयणसयं आयामेणं पन्नासं जोयणाई विक्वमेणं बाबत्तरि जोयणाई उडूढं उच्चत्तेणं अणेगखंभसवसन्निविट्ठा जाव अच्छरगणसंघसंविकिण्णा दिव्यतुडियसद्दसंपणाइया अच्छा जाव पडिवा सभाए णं सुहम्पाए तिदिसिं तओ दारा पत्ता तं जहा पुरत्थिमेणं दाहिणेणं उत्तरेणं ते णं दारा सोलस जोयणाई उडूढं उच्चतेणं अट्ठ जोयणाई विक्खभेणं तावतियं चैव पवेसेणं सेया वरकणगधूभियागा जाब वणमालाओ तेसि णं दाराणं पुरओ पत्तेचं-पत्तेयं मुहमंडवे पन्नत्ते ते णं मुहमंडवा एगं जोयणसयं आयामेणं पत्रासं जोयणाई विक्खंभेणं साइरेगाई सोलस जोयणाई उड्ढं उच्चत्तेणं वण्णओ सभाए सरिसी तेसि णं मुहमंडवाणं पुरतो पत्तेयं पत्तेयं पेच्छाधरमंडवे पत्रत्ते मुहमंडववत्तव्यया जाव दारा [तेसि णं पेच्छाधरमंडवाणं भूमिभागा उल्लोवा] तेति णं बहुसमरमणिञ्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेचं-पत्तेचं वइरामए अक्खाइए पनते तेसि णं बइरामयाणं अवखाडगाणं बहुमज्झदेसभागे पत्तेयं-पत्तेयं मणिपेढिया पन्नत्ता ताओ णं मणिपेढियाओ अड्ड जोयणाई आयाम- विक्खंभेणं चत्तारि जोबणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ तासि णं मणिपेढियाणं वरि पतेयं पत्तेयं सीहासणे पन्नत्ते सीहासणवण्णओ सपरिवारो तेसि णं पेच्छाघरमंडवाणं उवरिं अट्ठट्ठ मंगलगा झाया छत्तातिछत्ता तेसि णं पेच्छाघरमंडवाणं पुरओ पत्तेयं पत्तेयं मणिपेढियाओ पत्रताओ ताओ णं मणिपेढियाओ सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिवाओ तासि णं मणिपेढियाणं उवरिं-पत्तेयं-पत्तेयं चेइवधूभे पत्ते ते णं चेइयथूमा सोलस जोवणाई आयामविक्खभेणं साइरेगाई सोलस जोयणाई उड्ढ उद्यतेषं रोया संखंक-[कुंद-दगरय- अमय-महिय फेणपुंजसन्निगासा] सव्वरयणामया अच्छा जाव एडिवा २३ तेसि णं वेइवथूभाणं उवरि अड्ड मंगलगा झया छत्तातिछत्ता जाव सहस्सपत्तहत्थया तेसिं णं चेयमाणं पत्तेयं - पत्तेयं चउद्दिसिं मणिपेढियाओ पत्रत्ताओ ताओ णं मणिपेडियाओं अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई वाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिएवाओ तासि णं मणिपेढियाणं उवरिं चत्तारि जिणपडिपातो जिणुस्सेहपमाणमेत्ताओ पलियंकनिसत्राओ भाभिमुर्हीओ सनिखित्ताओ चिट्ठति तं जहा उसभा बद्धमाणा चंदाणणा वारिसेणा तेसि णं चेइयभाणं पुरओ पत्तेयं पत्तेयं मणिपेढियाओ पत्रत्ताओ ताओ णं मणिपेदित्ताओ सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ तासि णं मणिपेढियाणं उचरिं पत्तेयं पत्तेयं चेइपरुक्खे पन्नत्ते ते णं चेइयरुक्खा अड्ड जोयणाई उड्ढ उत्तेणं अद्धजोवणं उदेहेणं दो जोयणाई खंधो अजोयणं विक्खंभेणं छ जोयणाई विडिमा बहुमज्झदेसभाए अष्ट्ठ जोयणाई आयामविक्खभेणं साइरेगाई अट्ठ जोयणाई सव्वग्गेणं पत्रत्ता तेसि णं चेइरुक्खाणं इमेयारूये वण्णावासे पन्नत्ते तं जहा वइरामयमूल रययसुपइडियविडिमा रिट्ठामयविछलकंद-वेरुलिय-रुइलखंधा सुजायवरजायरू- वपढमगविसालसाला नाणामणिमयरणविविहसाहप्पसाह - बेरुलियपत्त - तवणिजपत्तविंटा जंदूणय- रत्त-मउय- सुकुमाल पवाल-पल्लव-वरंकुरधारा विचित्तमणिरयणसुरभि - कुसुम-फल-भर- नमियसाला सच्छया सप्पभा सस्सिरीया सउज्जोया For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ रायपसेणियं - २६ अहियं नयणमननिच्युइकरा अमयरससमरसफला पासादीया दरिसणिज्जा अभिरूवा पडिरूवा तेसि णंचेइयरुक्खाणं वरिं अट्ठ मंगलगाझयाछताइछत्ता। तेसिणं वेइयरुक्खाणं पुरओ पत्तेयं-पत्तेयं मणिपेढिया पन्नत्ता ताओणं मणिपेढियाओ अट्ट जोषणाई आयाम-विखंमेणं चत्तारि जोपणाई बाहल्लेणं सव्यमणिमईओ अच्छाओ जाव पडिरूवाओ तासि णं मणिपेढियाणं उवरि पत्तेयं-पत्तेयं महिंदज्झए पन्नत्ते ते णं महिंदझया सर्टि जोषणाई उड्दं उचत्रोणं अद्धकोसं उच्चेहेणं अद्धकोसं विक्खंभेणं वइरामयवट्ट-लह-संठियसुसिलिट्ठ-परिघट्ट-मट्ट-सुपतिडिया विसिट्ठा अणेगवरपंचवण्णकुडभीसहस्स-परिमंडि- वाभिरामा वाउ यविजय वेजयंती-पडाग-च्छत्तातिछत्तकलिया तुंगा गगणतलमणुलिहंतसिहरा पासादीया दरिसणिज्जा अभिस्वा पडिलवा तेसिणं महिंदझयाणं उवर अहट मंगलगा झवा छत्तातिछता तेसि णं महिंदझयाणं पुरतो पत्तेयं-पत्तेयं नंदा पुस्खरिणी पन्नत्ता ताओणं पुस्खरिणीओ एगंजोयणसयं आयामेणं पन्नासं जोयणाई विक्खंभेणं दस जोवणाई उव्हेणं अच्छाओ जाव पगईए उदगरसेणं पन्नताओ पत्तेयं-पत्तेयं परमवरवेइयापरिखित्ताओ पत्तेयं-पत्तेयं वणसंडपरिस्खित्ताओ तासि णं नंदाणं पुखरिणीणं तिदिसिं तिसिवाणपडिरूवगा पत्रत्ता तिसोवाणपडिलवगाणं वण्णओ तोरणा झया छत्तातिछत्ता सभाए णं सुहपाए अडयातीसं मणोगुलिवासाहस्सीओ पन्नताओ तं जहा-पुरस्थिपेणं सोलससाहसीओ पञ्चस्थिभेणं सोलससाहस्तीओ दाहिणणं असाहस्सीओ उत्तरेणं अट्ठासा- हम्सीओ तासु णं मणोगुलियासु वहवे सुवष्णरुप्पामया पलगा पन्नत्ता तेसुणं सुवण्णरुप्पामएसुफत्नगेसु यहवे वइरामया नागदंतया पत्रत्ता तेसुणं वइरामएसु नागदंतएसु किण्हसुत्तवद्धा वग्या-रियमल्लदामकलावा चिटुंति सभाएणंसुहम्माए अडयालीसं गोमाणसियासाहस्सीओ पन्नताओ तं जहा-मणोगुलिया जाव नागदंतया, तेसु णं रचयामएसु सिक्कगेसु यहये वेरुलियामइओ धूवघडियाओ पत्रत्ताओ ताओ णं धूवघडियाओ कालगरु-पवर जाव चिट्ठति सभाए णं सुहम्माए अंतो बहुसमरमणिजे भूमिभागे पत्रत्ते जाय मणीहि उवसोभिए मणिफासो य उल्लो व तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपेढी पन्नत्तासोलस जोधणाईआयामविक्खंभेणं अट्ठजोयणाईबाहल्लेणंसवमणिपई अच्छा जाव पडिरूवा तीसे णं मणिपेढियाए उवरिं एत्थ णं माणरए चेइयखंभे पन्नत्ते-सर्द्धि जोयणाई उड्ढं उच्चतेणं जोवणं उचेहेणं जोवणं विक्खंभेणं अडवालीससिए अइयालीसइकोडीए अडयालीसइविगहिए सेसं जहा महिंदज्झयस्स माणवगस्त णं चेइयखंभस्स उवरि वारस जोवणाई ओगाहेत्ता हेवावि बारस जोयणाई वजेत्ता मज्झे छत्तीतसाए जोवणेसु एत्य णं वहवे सुवण्णरुप्पामया फलगा पन्नता तेसु णं सुवण्णरुप्पामएसु फलएमु वहये वइरामया नागदंता पन्नत्ता तेसु णं वइरामएतु नागदतेसु बहवे श्ययामया सिक्कगा पत्रत्ता तेसुणं रयवामएसु सिक्कएसु बहवे वइरामया गोलवट्टसमुग्गया पत्रत्ता तेषुणं वयरामेसु गोलबट्टसमुग्गएसु बहुयाओ जिण-सकहाओ संनिखिताओ चिट्ठति ताओ णं सूरियाभस्स देवस्स अत्रेसिं च वरुणं देवाण य देवीण य अच्चणिज्जाओ जाब पञवासणिजाओ पाणवगस्स चेइयखंभस्स उवरि अट्ठ मंगलगाझया छत्ताइच्छत्ता।३६1-36 (३७) तस्स माणवगस्स चेइचखंभस्स पुरस्थिमेणं एस्थ णं महेगा मणिपेढिया पत्रत्ता-अट्ठ जोषणाई आयामविखंभेणं चत्तारि जोवणाई बाहल्लेणं सवमणिई अच्छा जाय पडिरूया तीसे गं मणिपेठियाए उवरि एत्थ णं महेगे सीहासणे फत्ते-सीहासण-वण्णत्तो सपरिवारो तस्त णं माण For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुत्तं - ३७ बगस्स चेइयखंभा पच्चत्थिमेणं एत्य णं महेगा मणिपेढिया पन्नता अट्ठ जोयणाई आयामविक्रभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमई अच्छा जाय पडिरूया तीसे णं मणिपेढियाए उवरिं एत्थ णं महेगे देवसवणिजे पत्रते तस्स णं देवसयणिस्स इमेयारूवे वन्नावासे पत्ते तं जहानाणामणिमया पडिपावा सोणियापाया नाणामणिमवाइं पायसीसगाई जंबूणयामयाईगत्तगाई नाणामणिमए वे ययामई तूली लोहियक्खमया बिब्बोपणा तवणिमया गंडो-वहाणया से गं देवसवणिज्जे सालिंगणवट्टिए उमओविच्चोयणे दुहओ उन्नत्ते मज्झे नयगंभीर गंगापुलिणवालुया उद्दालसालिसए सुविरइयरवत्ताणे ओयवियखीमदुगुल्लपट्ट-पडिच्छयणे रत्तंसुय- संदुए सुरम्ये आई'जग- रूय-यूर-नवणीय-तूलफासे मउत्ते |३७|-37 (३८) तस्स णं देवसयणिनास उत्तरपुरन्धिमेणं महेगा मणिपेढिया पत्रत्ता अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई वाहणं सव्वमणिमई अच्छा जाव पडिरूवा तीसे णं मणिपेढियाए उवरिं एत्य णं खुट्टए महिंदज्झए पड़ते-सा जोगाई उड्द्धं उच्चत्तेणं अद्धकोसं उव्हेणं अद्धकोसं विक्खंभेणं वइरामयवट्टलसठियासुसिलिङ्ग पडि रूवे तस्स णं खुड्डामहिंदज्झयस्स उवरिं अट्टड्ड मंगलगा झपा छत्तातिच्छत्ता तस्स णं खुड्डामहिंदज्झयस्स पञ्चत्विमेणं एत्य णं सूरिचापस्स देवस्स महं एगे चोप्पाले नाम पहरणकोसे पत्रते सव्यवइरामए अच्छे जाव पडीरूवे तत्य णं सूरियाभस्स देवस्स फलिहरण- खाग-गया- धणुप्पमुहा बहवे पहरणायणा संनिखित्ता चिट्ठतिउज्जता निसिया सुतिक्खधारा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा सभाएं णं सुहम्माए उवरिं अटुट्ठ मंगलगा झया छत्तातिच्छत्ता | ३८1-38 13 4 (३९) सभाए णं सुहम्भाए उत्तरपुरत्थिमेणं एत्थ णं महेगे सिद्धायतणे पन्नत्ते एवं जोपणसर्य आयामेणं पन्नासं जोयणाइं विक्खभेणं बावतारं जोयणाई उढं उच्चत्तेणं समागमएणं जाव गोमाणसिधाओं भूमिभागो उल्लोया तहेव तरस णं सिद्धायतणस्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपेढिया पत्रत्ता-सोलस जोवणाई आचामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं तीसे णं मणिपेढिया उवरिं एत्य णं महेंगे देवच्छंदए पत्रत्ते सोलस जोयणाई आयामविक्खंभेणं साइरेगाई सोलस जोयणाई उड्ढ उच्चणं सव्वरयणामए अच्छे जाव पडिरूवे तत्थ णं अट्ठसयं जिणपडिमाणं जिणुस्सेहप्पमाणमित्ताणं संनिखित्तं संचिट्टति तासि णं जिणपडिमाणं इमेयारूवे वण्णावासे पन्नत्ते तं जहा तवणिजमया हत्यतलपायतला अंकामयाइं नक्खाई अंतोलोहियक्खपडिसेगाई कणगामईओ जंघाओ कणगामया जाणू कणगामया ऊरु कणगामईओ गावलडीओ तवणिज्जमईओ नामीओ रिट्ठामईओ रोमराईओ तवणिजमया चुचूया तवणिज्जमया सिरिवच्छा सिलम्पदालमया ओढा फालियामया दंता तवणिज्जमईओ जीहाबो तवणिमया तालुया कणगामईओ नासिगाओअंतोलोहियक्खपडिसेगाओ अंकामयाणि अच्छीणि अंतोलोहियक्खपडिसेगाणि रिट्ठामईओ ताराओ रिट्ठामयाणि अच्छपत्ताणि रिट्ठामईओ ममुहाओ कणगामया कवोला कणगामया सवणा कणगाईओ निडालपट्टियाओ बइरामईओ सीसघडीओ तवणिजमईओ के संतकेसभूमीओ रिद्रुमया उवरिमुद्धया तासि णं जिणपडिपाणं पिट्ठतो पत्तेयं-पत्तेयं छत्तधारगपडिमाओ पत्रत्ताओ ताओ णं छत्तधारगपडिमाओ हिमरययकुंदेंदुप्यगासाइं सकोरेंटमल्लदाम-धवलाई आयव-ताई सलीलं धारेमाणीओ - धारेमाणीओ चिट्ठति तासि णं जिणपडिमाणं उभओ पासे दो दो चामरधारपडिमाओ पत्रत्ताओ ताओ णं चामर २५ For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ रायमसेणियं ३९ धारपडिमाओ चंदप्पह-बइर-वेरुलिय-नानामणिरयणख चिय-चित्तदंडाओ सुहुमरयपदीहवालाओ संखंककुंददगरयअमयमहियफेणपुंजसन्निगासाओ धबलाओ चाम- राओ गहाय सलीलं बीजेमाणीओ सव्वरयणामईओ अच्छाओ जाव पडिरूवाओ तासि णं जिण - पडिमाणं पुरतो दो दो नागपडिमाओ जक्खपडिमाओ भूयपडियाओ कुंडधारपडिमाओ संनिखित्ताओ चिठ्ठति सव्वर०यणामईओ अच्छाओ जाव पडिरूवाओ तत्थ देवच्छंदए जिणपडिमाणं पुरतो अट्ठसयं घंटा अट्टसयं वंदणकलसाणं अवसयं भिंगाराणं एवं आयंसाणं थालाणं पाईणं सुपइद्वाणं मणोगुलियाणं वायकरगाणं वित्ताणं रयणकरडगाणं हयकंठाणं [गपकंठाणं नरकंठाणं किन्नरकंठाणं किंपुरिसकंठाणं महोरगकंठाणं गंधव्वकंठाणं] उसभकंठाणं पुष्पचंगेरीणं [ मल्लचंगेरीणं चुत्रचंगेरीणं गंध-चंगेरीणं वत्थचंगेरीणं आभरणचंगेरीणं सिद्धत्यचंगेरीणं] लोमहत्यचंगेरीणं पुष्फपडलगाणं [ मल्लपडलगाणं चुण्णपडलगाणं गंधपडलगाणं वत्थपडलगाणं आभरणपडलगाणं सिद्धसापडलगाणं । लोमहत्थपडलगाणं सीहासणाणं छत्ताणं चमराणं तेल्लसमुग्गाणं [कोट्ठसमुग्गाणं पत्तसमुग्गाणं चोपगसमुग्गाणं तगरसमुग्गाणं एलासमुग्गाणं हरियालसमुग्गाणं हिंगुलयसमुग्गाणं मणोसिलासमुग्गाणं) अंजणसमुग्गाणं अट्ठसयं झयाणं अट्ठसयं धूवकडुच्छ्रयाणं संनिखित्तं चिट्ठति तस्स सिद्धायतणस्स उबरिं अट्ठठ्ठमंगलगा झया छत्तातिच्छत्ता । ३९।-38 (४०) तस्स णं सिद्धायतणस्स उत्तरपुरत्थिमेणं एत्थ णं महेगा उववायसभा पन्नत्ता जहा सभाए सुहम्माए तहेव जाव उल्लोओ य तस्स णं बहुसमरणिजस्स भूमिभागस्स बहुमज्झदेसमागे एत्थ णं महंगा मणिपेढिया पत्रत्ता-अजोवणाई देवसयणिज्जं तहेव सयणिवण्णओ अट्ठट्ठ मंगलगा झया छत्तातिछत्ता तीरो णं उववायसभाए उत्तरपुरत्थिमेणं एत्थ णं महेंगे हरए पन्नत्ते एवं जोवणसयं आयामेणं पन्नासं जोयणाई बिक्खभेणं दस जोयणाई उब्वेहेणं तहेब से णं हरए एगाए पउमवरवेइयए एगेणं वणसंडेणं सव्वओ समंता संपरिक्खित्ते पउमवरवेइयाए वणसंडवण्णओ तस्स णं हरयास तिदिसं तिसोवाणपडिरूवगा पत्रत्ता तस्स णं हरयस्स उत्तरपुरत्थिमेणं एत्य णं महेगा अभिसेगसभा पत्रता सुहम्मागमएणं जाव गोमाणसियाओ मणिपेढिया सीहासणं सपरिवारं जाव दामा विनंति तत्य णं सूरियाभस्स देवस्स सुबहु अभिसेयभंडे संनिखित्ते चिडइ अट्ठट्ठ मंगलगा तहेव तीसे णं अभिसेगसभाए उत्तरपुरस्थिमेणं एत्य णं महेगा अलंकारिवसभा पन्नत्ता जहा सभा सुधम्मा मणिपेढिया अड्ड जोषाणाई सीहासणं सपरिवारं तत्थ णं सूरियाभस्स देवस्स सुबहु अलंकारियभंडे संनिखित्ते चिट्ठति सेसं तहेब तीसे गं अलंकारियसभाए जाव मणिपेढिया सीहासणं अपरिवारं अट्ठ मंगलगा तत्थ णं सूरियाभस्स देवस्स एत्थ णं महेगे पोत्यचरवणे सत्रिखित्ते चिट्टइ तस्स णं पोत्ययरयणस्स इमेयारूये वण्णावासे पन्नत्ते तं जहा रिट्ठामईओ कंबिजाओ तवणिजमए दोरे नानामणिमए गंठी अंकमयाई पत्ताई वेरुलियमए लिप्पासणे तवणिज्जमई संकला रिकामए छादणे रिट्ठमई मसी वइरामई लेहणी रिड्डामयाई अक्खराई धम्मिए लेक्जे ववसायसमाए णं उवारें अट्टमंगलगा तीसे णं ववसायसभाए उत्तरपुरत्यिमेणं महेगे बलिपीढे पन्नत्ते-अड्ड जोयणाई आयामविवखंभेणं चतारि जोयणाइं बाहलेणं सव्वरयणामए अच्छे जाब पडिरूवे तस्स णं बलिपीवस्स उत्तरपुरत्थिमेण एत्थ णं महेगा नंदा पुक्खरिणी पन्नत्ता हरयसरिसा तीसेणं नंदाणं पुक्खरिणीए उत्तरपुरछिमेणं महेंगे बलिपीठे पत्रत्ता सव्वरयणामए अच्छे जाव पडिवे । ४० 1-40 For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं-१ २७ (१) तेणं कालेणं तेणं सपएणं से सूरिया देवे अहुणोववण्णमित्तए वेव समाणे पंचविहाए पद्धत्तीए पञ्जत्तिभावं गच्छइ तं जहा-आहारपद्धत्तीए सरीरपज्जतीए इंदियपजत्तीए आणपाणपजत्तीए भासमणपञ्जत्तीए तए णं तस्स सूरियाभस्स देवस्स पंचविहाए पजतीए पञ्जत्तिभावं गयस्स समाणस्स इमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुपजित्था-किं मे पुचि करणिनं किं मे पच्छा काणिजं किं में पुबिसेयं कि मे पचअछा सेयं किं मे पुदि पिपच्छा वि हियाए सुहाए खपाए निस्सेयसाए आनुगामियत्ताए पविस्सइ तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववण्णगा देवा सूरिया- भस्स देवस्स इमेयारूवं अज्झत्यियं जार समुप्पण्णं समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छंति सूरियाभं देवं करयलपरिग्गहियं जाव वद्धावेति वद्धावेत्ता एवं वयासी-एवं खलु देवाणुप्पियाणं सूरियामे विमाणे सिद्धायतणंसि जिणपडिमाणं जिणुस्सेहपमाणमेत्ताणं अट्ठसयं संनिखित्तं चिट्ठति सभाए णं सुहम्पाए माणयए चेइए खंभे वइरापएस गोलबट्टसमुग्गएसुबहूओ जिण-सकहाओ संनिखित्ताओ चिट्ठति ताओ णं देवाणुप्पियाणं अण्णेसि व बहूर्ण वेमाणियाणं देवाणं य देवीणं य अच्चणिजाओ जाय पञ्जवासणिज्जाओ तं एयण्णं देवाणप्पियाणं पुटिव करणिजंतं एयणं देवाणुप्पियाणं पच्छा करणिचं तं एयण्णं देवाणुप्पियाणं पुवि सेयं तं एयणं देवाणुप्पियाणं पच्छा सेयं तं एयण्णं देवाणुप्पियाणं पुब्बि पि पचा वि हियाए सुहाए ख़माए निस्सेयसाए आणुगामियत्ताए भविस्सति।४१1:41 (४२) तए णं से सूरियामे देवे तेसि सामाणियपरिसोववण्णगाणं देवाणं अंतिए एयमद्वं सोचा निसम्म हट्टतुट्ट जाव हियए सवणिजाओ अबुद्रुति अमुद्देत्ता उववापसभाओ पुरथिमिल्लेणं दारेणं निगछि जेणेव हरए तेणेव उवागच्छति उवागछित्ता हरयं अनुपयाहिणीकरेमाणे अनुपयाहिणीकरमाणे पुरथिमिल्लेणं तोरणेणं अनुपविसइ अनुपविसित्ता पुरथिमिल्लेणं तिसोवाणपडिसएणं पच्चोरूहइ पच्चोस्हित्ता जलावगाहं करेइ करेता जलमजणं करेइ करेत्ता जलकिडं करेइ करेत्ता जलाभिसेयं करेइ कोत्ता आयंते चोक्खे परमसूईभूए हरयाओ पच्चोत्तरइ पच्चोत्तरिता जेणेव अभिसेयसमा तेणेव उवागछति उवागछित्ता अभिसेयसभं अनुपयाहिणीकरेमाणे-अनुपयाहिणीकोमाणे पुरस्थिमिलेणं दारेणं अनुपविसइ अनुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छइ उवागछित्तासीहासणवरगए पुरत्याभिमुहे सण्णिसणे तए ण सूरियाभस्स देवस्स सामाणियपरिसोयवण्णगा देवा आभिओगिए देवे सद्दावेति सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया सूरियाभस्स देवस्स महत्थं महाधं महरिहं विउत्तं इंदाभिसेयं उवठ्ठवेह तए णं ते आभिओगिआ देवा सामाणियपरिसोववण्णेहिं देवेहिं एवं कुत्ता समाणा हट्ट जाव हिपया करयलपरिग्गहियं जाव वयणं पडिसुणेति पडिसुणित्ता उत्तरपुरस्थिमं दिसीभागं अवक्कमंति अवककमिता वेउब्वियसमुग्धाएणं समोहपणंति समोहणित्ता संखेजाई जोवणाई दोचं पि वेउब्धियसमुग्धाएणं समोहणंति समोहणिता असहस्सं सोवणियाणंकलसाणं अट्ठसहस्सं रुणमयाणंकलसाणं अट्ठसहस्संमणिमयाणंकलसाणं अट्ठसहस्सं सुवण्णरुपमयामकलसाणं अट्ठसहस्सं सुवण्णरुप्पमणिमयाणं कलसाणं अट्ठसहस्सं भोमिजाणं कलसाणं एवं भिंगाराणं आयंसाणं थालाणं पाईणं सुपतिद्वाणं मोगुलियाणं वायकरगाणं चित्ताणं रयणकरंडगाणं पुप्फचंगेरीणं जाव लोमहत्यचंगेरीणं पुप्फपडलगाणं जाव लोपहत्यपडलगाणं सीहासणाणं छत्ताणं चामराणं तेल्लसमुगगाणं जाव अंजणसमुग्गाणं अट्ठसहस्सं झयाणं अट्ठसहस्संधूवकडुच्छुयाणं विउव्यंति विउब्वित्ता For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ रायपसेणियं - ४२ ते साशदिए य उब्दिए य कलसे य जाव कडुच्छुए य गिण्हंति गिण्डित्ता सूरियामाओ विमाणाओ पडिनिक्खमंति पडिनिक्खमित्ता ताए उक्किट्ठाए तुरियाए चवलाए जाव तिरियमसंखेजाणं वीतिवयमाणा-वीतिवयमाणा जेणेव खीरोदयसमुद्दे तेणेच उवागच्छति उवागछित्ता खीरोयगं गिहंति गिहित्ता जाई तत्युप्पलाई जाव सहस्सपताई ताई गिण्हंति गिहिता जेणेय पुखरोदए समुद्दे तेणेब ज्वागच्छंति उवागच्छित्ता पुखरोदयं गेण्हंति गेण्हिता जाई तत्थुष्पलाई जाव सहस्सपत्ताई ताई गिण्हंति गिहित्ता जेणेव समयखेते जेणेव भरहेरवयाई वासाई जेणेव मागहवादामपभासाइं तित्थाई तेणेव उवागच्छति उबागच्छित्ता तित्योदगं गेहंति गेण्हित्ता तित्थमष्ट्रिय गेहति गेण्हित्ता जेणेव गंग सिंधू स्ता स्तवईओ महानईओ तेणेव उवागच्छित्ता सलिलोदगं गेहंति गेण्हिता उमओकूलमट्टियं गेहति गेण्हित्ता जेणेव चुल्लहिमवंतसिहरिवासहरपव्यया तेणेव उदागच्छंति उवागछित्ता सव्वतूबरे सवपुप्फे सब्बगंधे सव्वमल्ले सब्योसहिसिद्भस्थ गिण्हति गिण्हिता जेणेव पउम-पुंडरीयदहा तेणेव उवागच्छंति उवागच्छित्ता दहोदगं गेण्हति गेण्हिता जाई तत्थ उप्पलाइं जाव सहस्सपत्ताई ताई गेण्हति गेण्हित्ता जेणेव हेमवय-एरण्णवपाइं वासाई जेणेव रोहियं-रोहियंस-सुवण्णकल-सप्पकूलाओ महानईओ तेणेव उवागच्छति उवागछिता सलिलोदगं गेण्हंति गेण्हित्ता उभओकूलमट्टियं गिपहंति गिणिहत्ता जेणेव सद्दावाति-वियडावाति-बट्टवेयड्ढपव्वया तेणेव उवागच्छंति उवागच्छित्ता सव्वतूयरे जाव जेणेव महाहिमवंत-रूप्पिवासहरपव्यया तेणेव उवागच्छंति तहेव जेणेव महापउम-महापुरीयद्दहा तेणेव उवागच्छति उदागच्छित्ता दहोदगं गिण्हंति गिहित्ता तहेवजेणेव हरिसवासरम्मगवासाइंजेणेव हरि-हरिकंत-नरनारिकताओ महानईओ तेणेव उवागच्छतिजेणेव गंधावाति-मालवंतपरियागा वट्टवेयड्ढपचया तेणेव उवागच्छंति तहेव जेणेव निसढ नीलवंत वासघरपव्वया तहेव जेणेव तिगिच्छ-केसरीद्दहाओ तेणेव उवागच्छति तहेव जेणेव पुब्वविदेहावरविदेहवासाइंजेणेव सीता-सीतोदाओमहानदीओ तेणेव उवागच्छंति जेणेव सव्यचकुकवट्टिविजयाजेणेव सब्दमागहवरदामपभासाई तित्याइं तेणेव उवागच्छंति उवागच्छिता तित्योदगं गेण्हति गेण्हित्ता तित्थमट्टियं गेण्हति गेण्हित्ता जेणेव सव्वंतरनईओ जेणेव सव्यवक्खारपव्वया तेणेव उवागच्छति उवागच्छित्ता सब्बतूपरे तहेव जेणेव मंदो पवते जेणेव भद्दसालवने तेणेव उवागच्छंति उवागच्छिता सन्चतूयरे सव्वगंधे सबमले सव्वोसहिसिद्धथए य गेण्हति गेण्हिता जेणेव नंदनवने तेणेव उवागच्छंति उवागच्छित्ता सब्बतूयरे जाव सव्वोसहिसिद्धत्थर य सरसं च गोसीसचंदणं गिण्हति गिण्डित्ता जेणेय सोमनसबने तेणेव उवागच्छति उवागच्छिता सब्बतूयरे जाव सव्योसहिसिद्धत्थए य सरसं च गोसीसचंदणं च दिव्वं च समनदाम गिण्हति गिरिहत्ता जेणेव पंडगवणे तेणेव उवागच्छंति उवागच्छित्ता सव्वत्यो जाव सब्बोसहिसिद्धत्थए च सरसं च गोसीसचंदणं च दिवं च सुमनदाम दद्दरमलयसुगंधियगंधे गिण्हंति गिहित्ता एगतो मिलायंति मिलाइता ताए उकिकट्ठाए जाव जेणेव सोहम्मे कप्पे जेणेव सूरि-याभविपाणे जेणेच अभिसेयसभा जेणेव सूरियामे देवे तेणेय उवागच्छंति उवागच्छित्ता सूरियामं देवं करयलपरिग्गहियं सिरसावत्तं मत्यए अंजलिं कटुजएणं विजएणं वद्धाति वद्धावेत्ता तं महत्थं महाधं महरिहं विउलं इंदाभिसेयं उवठ्ठवेति 'तएणतं सूरियामं देवं वतारि सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओ सपरिवारातो For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं- ४२ तिणि परिसाओ सत्त अणियाओं सत्त अणियाहिवणी [सोलस आयरक्खदेवसाहस्सीओ] अण्णेवि बहवे सूरियाभविमाणवासिणो देवा य देवीओ य तेहि साभाविएहि य वेउव्विएहि य वरकमलपइट्ठाणेहिं सुरभिवरचारिपडिपुत्रेहिं चंदणकयचच्चाएहिं आविद्धकंठेगुणेहिं पउमुप्पलपिहाणेहिं सुकुमालकरयलपरिग्ाहिएहिं अट्टसहस्सेणं सोवण्णियाणं कलसाणं जाव अडसहस्सेणं सुवण्णरुपमणिमयाणं कलसाणं अट्ठसहस्सेणं भोमिज्ञाणं कलसाणं सव्वोदएहिं सव्यमट्टियाहिं सव्वतूबरेहिं जाव सव्वोसहिसिद्धत्यएहिं य सव्विदीए जाव नाइयरवेणं महया महया इंदाभिसेएणं अभिसिंचति तए णं तस्स सूरियाभस्स देवस्स महया - महया इंदाभिसेए वट्टमाणे अप्पेगतिया देवा सूरिया विमाणं नोयगं नातिमट्टियं पविरलफुसियरयरेणुविणासणं दिव्यं सुरभिगंधोदगवासं वासंति अप्पेगतिया देवा सूरियाभं विमाणं हयरयं नरयं भट्टरयं उवसंतरयं पसंतरयं करेंति अप्पेगतिया देवा सूरिया विमाणं आसियसंमजिआंवलित्तं सुइ-संमद्धरत्थतराणवीहियं करेति अप्पेगतिया देवा सूरियाभं विमाणं मंचाइमंचकलियं करेति अप्पेगइया देवा सूरियाभं विमाणं नागाविहरागोसियझयपडा-गाइपडागमंडियं करेति अप्पेगतिया देवा सूरियाभं विमाणं लाउलोइयमहियं गोसीससरसरत्त- चंदणदद्दर- दिण्णपंचंगुलितलं करेति अप्पेगतिया देवा सूरियाभं विमाणं उवचिववंदणकलसं वंदण-घडसुकयतोरणपडिदुवारदेसभागं करेंति अप्पेगतिया देवा सूरिया विमाणं असत्तोसत्त-विउलवट्टवग्धारियमल्लदामकलावं करेंति अप्पेगतिया देवा सूरियाभं विमाणं पंचवण सुरभि मुक्क पुष्कपुंजोवयारकलियं करेति अप्पेगतिया देवा सूरियाधं विमाणं कालगरुपवरकुंदुरुकक-तरु- कूक-धूव-मघमघेतगंधुघुयाभिरामं करेति अप्पेगइया देवा सूरियामं विमाणं सुगंधगंधियं गंधवट्टिभूतं करेंति अप्पेगतिया देवा हिरण्णवासं वासंति सुवण्णयासं वासंति रयणवासं वासंति वइरवासं वासंति पुष्पचासं वासंति फलवासं वासंति मल्लवासं वासंति गंधवासं वासंति चुण्णवाएं वासंति आभरणदासं वासंति अप्पेगइया देवा हिरण्णविहिं भाएति एवं सुवण्णविहिं रयणविहिं पुप्फविहिं फलविहिं मल्लविहिं गंधविर्हि चुण्णविहिं आभरणविहिं भाएंति अप्पेगतिया देवा चउच्विहं बाइतं बाएंति-ततं विततं घणं सुसिरं अप्पेगइया देवा चउब्विहं गेयं गायंति तं जहाउक्खित्तायं पायंतायं मंदायं रोइयावसाणं अप्पेगतिया देवा दुयं नट्टविहिं उवदंसेति अप्पेगतिया देवा विलंबियं नट्टविहिं उददंसोते २९ अम्पेगतिया देवा रिभियं नट्टविहिं उवदंसेति अप्पेगइया देवा अंचिय-रिभियं नट्टविहि उवयंसेति अप्पेगइया देवा आरभडं नट्टचिहिं उवदंसेति अप्पेगइया देवा भसोलं नट्टविहिं उवदंसेति अप्पेगइवा देवा आरभङ-भसोलं नट्टविहिं उवदंसेति अप्पेगइया देवा उप्पायनिवायपसत्तं संकुचियपसारियं रियारियं भंत संभंतं नामं दिव्वं नट्टविहिं उबदंसेतिं अप्पे- गतिया देवा चउच्विहं अभिनयं अभिनयंति तं जहा दिवंतियं पाडंतियं सामन्न ओविणिवाइयं लोगमज्झावसाणियं अप्पेगतिया देवा बुक्कारेति अप्पेगगिया देवा पीर्णेति अप्पेगतिया लासेति अप्पेगतिया तंडवेंति अप्पेगतिया बुक्कारेति पीर्णेति लासेंति तंडवेंति अभ्येगतिया अप्फोडेति अप्पेगतिया यागति अप्पेगतिया तिवई छिंदंति अप्पेगतिया अफोर्डेति वग्र्गति तिवई छिंदंति अप्पेगतिया हयहेसियं करेति अप्पेगतिया हत्विगुलगुलाइंय करेति अप्पेगतिया रहधणधणाइयं करेति अप्पेगतिया हयहेसियं करेति हत्थगुलगुलाइयं करेंति अप्पेगतिया रहघणघणाई करेति अप्पेगतिया उच्छलेति पोच्छलेति उक्किट्ठियं कति अप्पेगतिया ओवयंति अप्पेगतिया उप्पयंति अप्पेगतिया परिवयंति अप्पेगइया For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रापपसेणियं - ४२ तिणि वि अप्पेगइया सीहनायं नयंति अप्पेगतिया पाददद्दरवं करेंति अप्पेगतिया भूमिचवेडं दलयंति ____ अप्पेगतिया तिण्णि वि अप्पेगतिया गजंति अप्पेगतिया विज्जुयायंति अप्पेगइया वासं वासंति अप्पेगतिया तिण्णि वि करेंति अप्पेगतिया जलति अप्पेगतिया तवंति अप्पेगतिया पतवेंति अप्पेगतिया तिणि वि अप्पेगतिया हक्कारेंति अप्पेगतिया धुक्कारेति अप्पेगतिया थक्कारेंति अप्पेगतिया साई साई नामाइं साहेति अप्पेगतिया चत्तारि वि अप्पेगतिया देवसण्णि वावं करेंति अप्पेगतिया देवुजोयं करेंति अप्पेगइया देवुक्कलियं करेंति अप्पेगइया देवकहकहगं करेंति अप्पेगतिया देवदुहदुहगं करेंति अप्पेगतिया चेलुक्खेवं करेंति अप्पेगइयादेवसण्णिवायं देवुजोयं देवुक्कलियं देवकहकहगं देवदुहदुहगं चेलुक्वेवं करेंति अप्पेगतिया उप्प- लहत्थगया जाव सहस्सपत्तहत्थगया अप्पेगतिया बंदणकलसहयगया अप्पेगतिया भिंगारहत्यगया जाव धूवकडुच्छयहत्यगया हद्वतजाव हिवया सव्वओ समंताआहापंति परिधावंति तए णं तं सूरियामं देवं चत्तारि सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवराहसीओ अण्णे य वहये सूरियाभरायहाणिवत्थव्वा देवा य देवीओ व महया-मटना इंदाभिसेगेणं अपिसिंचंति अभि-सिंचिता पत्तेयं-पत्तेयं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी-जय जय नंदा जय-जय भद्दा जय-जय नंदा भई ते अजि जणाहि जियं च पालेहिं जियमझे वसाहि इंदो इव देवाणं जाव भरहो इव मणुयाणं-बहूई पलिओवमाइं बहूई सागरोबमाई वहूई पलिओवम-सागरोवमाइंचउण्हं सामाणियसाहस्सीणंजाव आयर-क्खदेवसाइस्सीणं सूरियाभम्स विमाणस्स अन्नेसिं च बहूणं सूरियाभविमाणवासीणं देवाण व देवीण य आहेवचं पोरेवच्चं सामित्तं पट्टित्तं महतरगत्तं आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे विहराहि त्ति कट्ठ महया-महया सद्देणं जय- सइं पति तए णं से सूरिया देवे महया-महया इंदाभिसेगेणं अभिसिते समाणे अभिसेयसभाओ पुरथिमिल्लेणं दारेणं निग्गच्छति निगच्छिता जेणेव अलंकारियसभा तेणेव उवागच्छति उवागच्छित्ता अलंकारियसभअनुपयाहिणीकरेमाणे-अनुपयाहिणीकरेमाणे अलंकारियसभंपुरस्थिमिल्लेणं दारेणं अनुपविसतिअनुपविसित्ता जेणेव सीहासणे तेणेय उवागच्छति उवागच्छित्ता सीहासणवरगते पुरत्याभिमुहे सण्णिसण्णे तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोदवण्णगा देवा अलंकारियभंडं उवट्ठति तए णं से सूरियाभे देवे तप्पढमयाए पम्हलसूमालाए सुरभीए गंधसकासाईए गायाई लूहेति लूहेत्ता सरसेणं गोसीसचंदणेणं गायाई अनुलिपति अनुलिपित्ता नासानीसास-वाय-वोझं चखुहरं वण्णफरिसजुत्तं हयलाला- पेलवातिरेगं धवलं कणग-खचियंतकामं आगासफालिय-समप्पमं दिव्यं देवदूसजुयलं नियंसेति नियंसेत्ता हारं पिणिद्धेति पिणिवेता अद्धहारं पिणि ति पिणिद्धत्ता एगावलिं पिणिद्धेति पिणिद्धता मुत्तावलि पिगिद्धेति पिणिद्धेता रयणावलि पिणि ति पिणिद्धेत्ता एवं-अंगवाई केयूराई कडगाईतुडियाइंकडिसुत्तगं दसमु- दद्दाणंतगं विकच्छसुतगं मुरविं कंठमुरविं पालंदं कुंडलाइं चूडामणि चित्तरयणसंकडं मउडं-पिणिद्धेति पिणिद्धता गंथिम-वेढिम-पूरिमसंघाइमेणं चउबिहेणं मल्लेणं कप्परुखनं पिव अप्पाणं अलंकिय-विभूसिवं करेइ करेत्ता दद्दरमलयसुगंधगंधिएहिं गायाई मुकुंडेतिदिव्वं च सुमणदामं पिणि इ।४२।-42 (४३) तए णं से सुरियामे देवे केसालंकारेणं मल्लालंकारेणं आभरणालंकारेणं वत्यालंकारेण For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं - ४३ ३१ चउब्विहेणं अलंकारेणं अलंकियविभूसिए समाणे पडिपुन्नाणंलंकारे सीहासणाओ अब्मुद्वेति अब्मुद्वेता अलंकारियसभाओ पुरत्थिमिल्लेणं दारेणं पडिनिक्खमइ पडिनिक्खमित्ता जेणेव ववसायसभा तेणेव उवागच्छति ववसायसभं अनुपयाहिणीकरेमाणे- अनुपयाहिणीकरेमाणे पुरथिमिल्लेभं दारेणं अनुपविसति अनुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता सीहासणवरगत्ते पुरत्याभिमुहे सण्णिसणे तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववण्णगा देवा पोत्ययरयणं उवर्णेति तए णं से सूरिया देवे पोत्ययरयणं गिण्हति गिण्हित्ता पोत्थयरयणं मुयइ मुइत्ता पोत्ययरयणं विहाडेइ बिहाडित्ता पोत्थयरयणं वाएति वाएता धम्मियं ववसायं बवसइ बबसइत्ता पोत्ययरयणं पडिनिक्खवइ पडिनिक्खिवित्ता सीहासणातो अमुट्टेति अब्मुट्टेत्ता यवसायसमातो पुरथिमिल्लेणं दारेणं पडिनिक्खमइ पडिनिक्खमित्ता जेणेव नंदा पुक्खरिणी तेणेव उवागच्छति उवागच्छित्ता नंद पुक्खरिणि पुरत्यिमिल्लेणं तोरणेणं तिसोवाणपडिरूवएणं पचोरुहइ पचोरुहित्ता हत्यपादं पक्खालेति पक्खोलेत्ता आयंते चोक्खे परमसुईए एगं महं सेयं रययामयं विमलं सलिलपुत्रं मत्तगयमहामुहा -गितिसमाणं भिंगारं पगेण्हति पगेण्हित्ता जाई तत्थ उप्पलाई जाव सहस्सपत्ताई ताई गेण्हति गेण्हित्ता नंदातो पुक्खरिणीतो पञ्च्चोत्तरति पश्चोत्ता जेणेय सिद्धायतणे तेणेव पहारेत्य गमणाए । ४३ । -43 (४४) तए णं तं सूरियामं देवं चत्तारि सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवसाहस्सीओ अण्णे य बहवे सूरियाभविमाणवासिणो [वेमाणिया देवा] य देवीओ व अप्पेगतिया उप्पलहत्थगया जाव सहस्सपत्तहत्थगया सूरियाभं देवं पिट्ठतो-पितो समणुगच्छंति तए णं तस्स सूरियाभस्त देवस्स आभिओगिया देवा व देवीओ च अप्येगतिया बंदणकलसहत्थगया जाव अप्पेगतिया धूवकडुच्छुयहत्थगया हट्ठतु जाव सूरियामं देवं चिट्ठत्तो-पिट्ठत्तो समणुगच्छति तए णं से सूरिया देवे चउहिं सामाणिय-साहस्सीहिं जाव आयरक्खदेव साहस्सीहिं अण्णेहिं बहूहिं य [सूरियाभविमाणवासीहिं] वेमाणिएहिं देवेहिं य देवीहि य सद्धिं संपरिवुडे सव्विडूढीए जाव नातियरवेणं जेणेव सिद्धायतणे तेणेव उवागच्छति उवागच्छित्ता सिद्धायतणं पुरत्थमिल्लेणं दारेणं अनुपविसति अनुपविसित्ता जेणेव देवच्छंदए जेणेव जिनपडिमाओ तेणेव उवागच्छति उवागच्छित्ता जिनपरिमाणं आलो पणामं करेति करेत्ता लोहमत्ययं गिव्हिति गिव्हित्ता जिनपडिमाणं लोमहत्थएणं पमज्जइ पमजित्ता जिनपडिमाओ सुरभिणा गंधोदएणं व्हाएइ व्हाइत्ता सरसेणं गोसीसचंदणेणं गायाई अनुलिंपइ अनुलिंपइत्ता जिनपडिमाणं अहयाइं देवदूसजुयलाई नियंसेवं नियंसेता अग्गेहिं वरेहिं गंधेहिं मल्लेहि य अच्चेइ अच्चेत्ता पुष्फारुहणं जाव आभरणारुहणं करेइ करेता आसत्तोसतविउलट्टवग्धारियमल्लदामकलावं करेड़ करेत्ता कयग्गहगहियकरयल- पन्भट्टविष्पमुक्केणं दसद्धवण्णेणं कुसुमेणं पुप्फपुंजोयवयारकलियं करेइ करेता जिनपडिमाणं पुरतो अच्छेहिं सहेहिं श्ययामएहिं अच्छरसा तंदुलेहिं अट्ठट्ठ मंगले आलिहइ तं जहा सोत्थिवं जाव दप्पणं तयाणंतां च णं चंदप्पभ-वइश्वेरुलिय-विमलदंड कंचमणिरयणभत्तिचित्तं कालागरु-पवरकुंदुरुक्क तुरुक्क धूद-मघमत- गंधुत्तमाणुविद्धं च धूववद्धिं विणिम्पुयंतं वेरुलियपयं कडुच्यं पग्गहियं पयत्तेणं धूयं दाऊणं जिनयराणं सत्तट्ट पदाणि ओसरति ओसरिता दसंगुलिं अंजलि करियमत्ययम्मि व पवत्तेणं अट्ठसयविसुद्ध - गंधजुतेहिं अत्थजुतेहिं अपुणरुतेहिं महावित्तेहिं संधुणइ संधुणित्ता वामं जाणुं अंचे अंचित्ता दाहिणं जाणु घरणितलंसि For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रायपसेणियं - ४४ निहट्टु तिखुत्तो मुद्धाणं धरणितलंसि निवाडेइ निवाडिता ईसि पच्चुण्णमइ पच्चण्णमित्ता करयलपरिगहिवं सिरसावत्तं मत्यए अंजलिं कटु एवं वयासी-नमोत्थुणं अरहंताणं भगवंताणं आदिगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसुत्तमाम पुरिस-सीहाणं पुरिसवर- पुंडरीवाणं पुरिसवरगंधहीणं लोगुत्तमाणं लोगनाहाणं लोगहिआणं लोगपईवाणं लोगपजोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं वोहिदयाणं धम्मदयाणं धम्मदेसवाणंधम्मनायगाणं धम्मसारहीणं धम्पवरचाउरंतचक्कवट्टीणं अप्पडिहयवरनाणदंसण-धराणं विअच्छउमाणं जिनाणं जावयाणं तिनाणं तारयाणं वुद्धाणं बोहयाणं मुत्ताणं मोचगाणं सबन्नूणं सव्वदरिसीणं सिवं अयलं अरुअं अनंत अक्खयं अव्वादाहं अपुणरावित्तिसिद्धिगइ-नामधेयं ठाणं संपत्ताणं वंदइ नमसइ वंदित्ता नमंसित्ताजेणेव सिद्धायतणस्स बहुमझदेसभाए तेणेव उवागच्छइ उवागच्छित्ता दिव्वाए दगधारए अब्भुक्खेइ अधुंक्वेत्ता सरसेणं गोसीसंचदेणणं पंचंगुलितलं दलयइ दलइत्ता कवग्गहगहियं जाव पुंजोवयारकलियं करेइ करेत्ताधूवे दलयइ दलयित्ता जेणेव सिद्धायतणस्स दाहिणिले दारे तेणेव उवागच्छति उवागच्छित्ता लोमहत्वगं परामुसइ परामुसित्ता दारचेडाओ य सालभंजियाओ य वालरूवए य लोमहत्थएणं मजइ पमजित्ता दिव्वाए दगधारए अदभुक्खेइं अटमुक्खेत्ता सररेणं गोसीसचंदणेणं चच्चए दलयइ दलइत्ता पुष्फारुहणंजाव आभरणारुहणं करेइ करेत्ता आसत्तोसत्तं जाव धूवं दलबइ दलचित्ता- जेणेय दाहिणिल्ने दारे मुहमंडवे जेणेव दाहिणिल्लस्स मुहमंडवास बहुमज्झदेसभाए तेणेव उवागच्छइ उवागच्छित्ता लोमहत्वगं परामुसई परामुसित्ता बहुपञ्झादेसभागं लोमहत्येणं पमञ्जइ पपञ्जित्ता दिव्याए दग्धाराए अदमुक्खेइ अब्भुक्खेत्ता सरसेणं गोसीसचंदणेणं पंचगुलितलं मंडलगं आलिहइ आलिहिता कयागहगहिय जाव धूवं दलयइ दलपिता-जेणेव दाहिणिल्लस्स मुहमंडवस्स पञ्चस्थिपिल्ले दारे तेणेव उवागच्छइ उवागछित्ता लोमहत्थगं परामुसइ परामुसित्ता दारचेडाओ य सालभंजियाओ य वालरूवए य लोमहत्येणं पमन्नइ पमज्जित्ता दिव्याए दगधाराए अब्भुक्खेइ अमुक्खेत्ता सरसेणं गोसीसंचदणेणं चच्चए दलयइ दलयित्ता पुप्फारुहणं जाव आभरणारुहणं करेइ कोत्ता आसत्तोसतं जाव धूवं दतयइ दलयित्ता-जेणेव दाहिणिल्लस्स मुहमंडवस्स उत्तरिल्ला खंभपती तेणेव उवागच्छइ उवागच्छित्ता लोमहत्यं परामुसइ परामुसित्ता खंभेय सालभंजियाओ य वालरूवए य लोमहत्थएण पमजइ पमनित्ता जहा चेव पच्चधिमिल्लस्स दारस्स जाव धूयं दलयइ दलयित्ता-जेणेव दाहिणिग्लस्म मुहमंडवस्स पुरथिमिल्ले दारे तेणेव उवागच्छइ उवागच्छित्ता लोमहत्थगं परामुसित्ता दारचेडाओ य सालभंजियाओ य वालरूवए र लोमहत्येणं पमजइ पमन्जित्ता तं चेव सवं जेणेव दाहिणिल्लस्स मुहमंडवस्स दाहिणिले दारे तेणेव उवागच्छइ उवागच्छित्ता दारचेडाओ यसालभंजियाओ यबालरूवए य लोमहत्येणं पमन्नइ पमचित्तातं चेव सव्वं जेणेव दाहिणिल्ले पेच्छघरमंडवे जेणेव दाहिणिलास पेच्छाघरमंडबस्स बहुपज्झदेसभागे जेणेव बहरामए अक्खाइए जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छइ उवागच्छित्ता लोमहत्थगं परामुसइ परामुसित्ता अक्खाडगं च मणिपेढियं च सीहासणं च लोमहस्थएणं पमज्जइ पमञ्जित्ता दिव्याए दगधाराए अद्भुरखेइ अटभुक्खेत्ता सरसेणं गोसीसचंदणेमं चच्चए दलयइ दलयित्ता पुप्फारूहणं आसत्तो सत जाव धूवं दलवइ दलइता-जेणेव दाहिणिल्लम्स पेच्छाघरमंडवस्स पद्यस्थिमिल्ले दारे (तेणेव उवागच्छद उवागछित्ता तं चेब जेणेव दाहिणिलस्स पेच्छाघरमंडवस्स उत्तरिल्ले दारे तेणेव उवागचछइ उवा For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं-४४ गछित्ता तं चेव जेणेय दाहिणिल्लस्स पेच्छाघरसंडवस्स पुरथिमिल्ले दारे तेणेव उवागच्छद उवागच्छिता तं चेव जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स दाहिणिल्ले दारे तेणेव उवागच्छद उवागच्छित्ता तंचेवजेणेव दाहिणिले चेइयथभे तेणेव उवागच्छइ उवागच्छित्ताजाव य च मणिपेढियं च दिव्याए दगधाराए अमुक्खेइ अभुक्खेत्ता सरसेणं गोसीसचंदणेमं चच्चए दलबइ दलयित्ता पुष्फारुहणं आसत्तोसत्त जाव धूवं धलयइ दलयिता-जेणेव पञ्चस्थिमिल्ला मणिपेढिया जेणेव पच्चस्थिमिल्ला जिनपडिमा तेणेव उवागच्छइ उवागच्छित्ता जिनपडिमाए आलोए पणामं करेइ कोत्ता तं चेव जेणेव उत्तरिल्ला मणिपेदिया जेणेव उत्तरिल्ला जिनपडिमा तेणेव उवागच्छइ उवागच्छित्ता तं चेव सव्वं जेणे पुरथिमिल्ला मणिपेढिवा जेणेव पुरथिमिल्ला जिनपडिमा तेणेव उवागच्छइ उवागच्छित्ता तं चेव जेणे दाहिणिल्ला मणिपेदिवा जेणेव दाहिणिला जिनपडिमा तेणेव उवागच्छइ उवागच्छित्तातं चेव सव्वं जेणेव दाहिणिल्ले चेइयाक्खे तेणेव उवागच्छइ उवागछित्ता लोमहत्वगं परामुसइ परासित्ता चेइयरुक्खं च पणिपेढियं च लोपहत्थएणं पसजइ पमजित्ता तं चेव जेणेव दाहिणिल्ले महिंदज्झए तेणेव उवागच्छद उवागच्छित्ता लोमहत्थगं परापुसइ परापुसित्ता महिंदज्झयं च पणिपेढियं च लोमहत्थएणं पमन्जइपमजित्ता तंचेच सव्वं जेणेव दाहिणिल्ला नंदापुक्खरिणी तेगेव ज्वागच्छइ उवागछित्ता लोमहत्थगं परामुसति परामुसित्ता तोरणे व तिसोवाणपडिरूवअएय सालभंजियाओय वालरूबए य लोमहत्थएणं पमनइ पमजितता दिव्याए दगधारए अब्भुक्खेइ अभुक्खेता सरसेणं गोसीसचंदणेणं बच्चए दलयइ दलयित्ता पुफास्हणं जाव आभरणारुहणं करेइ करेत्ता आसत्तोसत्तविउलववाधारियमल्लदामकलावं करेइ करता कयागहाहियकरयलपभविष्यमुक्केणं दसवण्णणं कुसुमेणं पुप्फपुंजोरवारकलियकोई करेत्ताधूवंदलयति दलइत्ता-सिद्धायतणं अनुपयाहिणीकरेमाणे जेणेव उत्तरिल्ला नंदापुक्यरिणी तेणेव उवागच्छति उवागच्छित्ता तं चेव जेणेव उत्तरिल्ले महिंदज्झए तेणेव उवागच्छइ उवागच्छित्ता जेणेव उत्तरिलेचेइयरुस्खे तेणेव उवागच्छइ उवागछित्ता जेणेव उत्तरिले चेइयथूभे तेणेव उवागच्छइ उवागच्छिता जेणेव पञ्चस्थिमिल्ला मणिपेढिया जेणेव पञ्चस्थिमिल्ला जिनपडिमा तेणेव उवागच्छइ उवागछित्ता तं चेव जेणेध उतारेल्ला मणिपेडिया जेगेव उतरिल्ला जिनपडिमा तेणेव उवामच्छइ उवागच्छित्ता तं चेव जेणेव पुरथिमिल्ला मणिपेढिया जेणेव पुरस्थिमिला जिनपडिमा तेणेव उवागच्छइ उवागछित्ता तं वेव जेणेव दाहिणिल्ला मणिपेढिया जेणेव दाहिणिल्ला जिनपडिमा तेणेव उवागच्छइ उवागछित्ता तं चेव जेणेव उत्तरिल्ले पेच्छायरमंडवे जेणेव उत्तरिलस्स पेच्छाघरमंडवस्स बहुमज्झदेसभागे जेणेव चइरामए अक्खाडएजेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छइ उवागछिता जा चेव दाहिणिल्ले वत्तव्वया सावेद सव्या जेणेव उत्तरिल्लस्स पेच्छाघरमंडवस पञ्चस्थिपिल्ले दारे तेणेव उवागच्छइ उवागच्छइत्ता जेणेव उतरिल्लस्स पेच्छाघरमंडवस्स उत्तरिले दारे तेणेव उवागच्छइ उवागच्छित्ताजेणेव उत्तरिल्लास पेच्छाघरमंडवस्स पुरस्थिमिल्ले दारे तेणेव उवागच्छइ उवागच्छित्ता जेणेव उत्तरिल्लस्स पेच्छाघरमंडवस्स दाहिणिल्ला खंभपंति तेणेव उवागच्छइ उवागच्छित्ता जेणे उत्तरिल्लस्स दारे मुहमंडये जेणेव उत्तरिल्लस्स मुहमंडवत्स बहुमझदेसपाए तेणेव उवागच्छइ उवागच्छित्ता जेणेव उत्तरिल्ले मुहमंडवस्स पच्चथिमिल्ले दारे तेणेव उवागच्छइ उयागछित्ताजेणेव उत्तरिलस्स मुहमंडवस्स उत्तरिल्ले दारे तेणेव उवागच्छइ उवागच्छित्ता जेणेव उत्तरिल्लस्स मुहमंडवस्स पुरथिमिल्ले दारे तेणेव उवागचाइ For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रायपसेणिपं - ४४ उदागच्छित्ता जेणेव उत्तरिल्लस्स मुहमंडवस्स दाहिणिल्लस्स खंभपंती तेणेव उवागच्छइ उवागछित्ता जेणेव सिद्धायतणस्स उतरल्ले दारे तेणेव उवागच्छइ उवाच्छित्ता तं चेव जेणेच सिद्धायतणस्स पुरिस्थिपिल्ले दारे तेणेव उवागच्छइ उवागच्छित्ता जेणेव पुरथिमिल्ले दारे मुहमंडवे जेणेव परिस्थिमिल्लस्स मुहमंडवस्स बहुमझदेसभागे तेणेव उवागच्छद उवागच्छित्ता जेणेव पुरथिमिल्ले मुहमंडवस्स दाहिणिल्ले पञ्चस्थिमल्ला खंभपंती उत्तरिल्ले दारे तं चेव पुरथिमिल्ले दारे तं चेव जेणेव पुरथिमिल्लस्स पेचनाघर मंडवे एवं थूभे जिनपडिमाओ चेइयवखा महिंदज्झया नंदापुखरिणीतं चेव जाव धूवं दलयइ दलपित्ता-जेणेव मणिपेढिया जेणेव सीहासणे (तेणेव उवागच्छइ उवागच्छित्ता लोमहत्थगं परामुसइ परामुसित्ता मणिपेढियं च सीहासणं च लोमहत्थएणं पमजइ पमझित्ता) तं चेव जेणेव मणिपेढिया जेणेव देवसयणि तेिणेव उवागच्छइ उवागच्छित्ता लोमहत्थगं परामुसइ परामुसित्ता मणिपेदियं च देवसयणिजं च लोमहत्थएणं पमञ्चइ पमज्जित्ता] तं चेव जेणेद पणिपेढिया जेणेव खुड्डागमहिंदज्झए तेणेव उवागच्छइ उवागच्छिता लोमहत्थगं परामुसइ परामुसित्ता मणिपेढियं च खुड्डागमहिंदल्झयं च लोपहत्यएणं पमज्जइपमन्जित्ता] तं चेव जेणेव पहरणकोसे चोप्पालए तेणेव उवागच्छइ उवागच्छित्ता लोम हस्यां परामुसइ परामुसित्ता फलिहरयणपामोक्खाई पहरणरवणाई लोमहत्थएणं पमञ्जइ पमजित्ता दिव्वाए दगधाराए अदभुक्खेइ अबअभुक्वेत्ता सरसेणं गोसीसचंदणेणं चच्चए दलवइ दलबित्ता पुष्फारुहणं [जाव आभरणारुहणं आसत्तोसतविउलववग्धारिवमल्लदामकलावं करेइ करेत्ता कयग्गहगहियकरयलपत्मविप्पमुक्केणं दसद्धवण्णेगं कुसुमेणं पुष्फपुंजोक्यारकलियं करेइ करेत्ता] धूवं दलयइ दलयित्ता जेणेव सभाए सुहम्पाए बहुमझदेसभाए तेणेर उवागच्छइ उवागच्छित्ता जाव धूवं दलयइ दलयिता-जेणेव सभाए सुहमाए दाहिणिल्ले दारे [तेणेव उवागच्छइ उवागच्छित्ता सभं सुहम्म अनुपयाहिणीकरेमाणे जेणेव उत्तरिल्ला नंदा पुस्खरिणी तेणेव उवागछइ उवागच्छिता जेणेव समाए सुहम्माए उत्तरिले दारे तेणेव उवागच्छइ उवागछित्ता जेणेव सभाए सहम्माए परथिमिल्ले दारे तेणेव उवागच्छइ उवागच्छित्ता जेणेव उववायसभा तेणेव उवागच्छइ उवागच्छिता उववायसमं पुरस्थिमिल्लेणं दारेणं अनुपविसइ अनुपविसित्ता जेणेव मणिपेडिया जेणेव देवसयणिज्जे तेणेव उवागच्छइ उवागच्छित्ता लोमहत्यगं परामुसइ परामुसित्ता मणिपेढियं च देवसयणिनं च लोमहत्थएणं पमनइ पमझित्ता जेणेव उववायसभाए बहुमज्झदेसमाए तेणेव उवागचछइ उवागच्छिता जेणेव उववायसभाए दाहिणिले दारे तेणेव उवागच्छइ उवागच्छित्ता उववायसमं अनुपयाहिणीकरेमाणे जेणेव उत्तरिला नंदा पुक्खरिणी तेणेव उवागच्छइ उवागच्छित्ता जेणेव उववायसभाए उत्तरिले दारे तेणेव उवागच्छइ उवागच्छइत्ता जेणेव उववायसभाए पुरस्थिपिल्ले दारे तेणेव उवागच्छइ उवागच्छित्ता-जेणेव हरए तेणेव उवागच्छइ उवागछिता लोमहत्वगं परामुसइ परामुसित्ता तोरणे य तिसोवाणपडिरूवए व सालभंजिचाओ य बालरूवए य लोमहत्यएणं पमञ्जइ पमज्जित्ता जेणेत अभिसेयसभा तेणेव उवागच्छद उवागच्छित्ता अमिसेयप्तमं पुरथिमिल्लेणं दारेणं अनुपविसइ अनुपविसित्ता जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छइ उवागच्छित्ता लोमहत्थर्ग परामुसइ परामुसित्ता मणिपेढियं च सीहासणं च लोमहत्थएणं पमजइपमजित्ता जेणेव अभिप्तेयभंडे तेणेव उवागच्छइ उवागच्छिता लोहमहत्यगं परामुसइ परामुसित्ता अभिसेयभंडं लोमहत्यएणं पमजइ पमञ्जित्ता For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं-। जेणेव अभिसेयसभाए बहुमझदेसमाए तेणेण उवागच्छइ उवागच्छित्ता जेणेव अभिसेयसभाए दाहिणिले दारे तेणेव उवागच्छइ उवागछित्ता अभिसेयसमं अनुपयाहिणीकरेमाणे जेणेव उत्तरिल्ला नंदा पुक्खरिणी तेणेर उवागच्छइ उवागच्छित्ता-जेणेव अभिसेयसमाए उत्तरिले दारे तेणेव ज्वागच्छइ उवागच्छिता जेणेब अभिसेयसमाए पुरत्यनिल्ले दारे तेणेव उवागच्छइ उवागच्छित्ताजेणेय अलंकारियसभा तेणेद उदागच्छइ उवागच्छिता अलंकारियसमं पुरथिमिल्लेणं दारेणं अनुपविसइ अनुपरिसित्ता जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उदागछइ उवागच्छित्ता लोमहत्थगं परामुसइ परापुसित्ता मणिपेढियं च सीहासणं च लोमहत्थएणं पपज्जइ पमनित्ता जेणेव अलंकारियभंडे तेणेव उवागच्छइ उवागच्छित्ता लोमहत्यगं परामुसइ परामुसित्ता अलंकारियभंड लोहत्यएणं पमज्जइ पमजित्ता जेणेव अलंकारियमंडे तेणेव उवागच्छइ उवागच्छित्ता लोपहत्यगं परामुसइ परामुस्ता अलंकारियभंड लोमहत्थएणं पमजइ पमजित्ता जेणेब अलंकारियसभाए बहुमझदेसपाए तेणेव उवागच्छइ उवागछित्ता जेणेव अलंकारियसभाए दाहिणिल्ले दारे तेणेव उवागच्छइ उवागच्छिता अलंकारियसभं अनुपयाहिणीकरेमाणे जेणेव उत्तरिल्ला नंदा पुक्खरिणी तेणेव ज्वागच्छइ उवागच्छित्ता जेणेव अलंकारियसभाए उत्तरिल्ले दारे तेणेव उवागच्छइ उवागच्छित्ता जेणेब अलंकारियसभाए पुरत्थमिल्ले दारे तेणेव उवागच्छइ उवागच्छिता जेणेव ववसायसभा तेणेव उवागच्छइ उवागच्छित्ता वदसायसमं पुरथिमिल्लेणं दारेणं अनुपविसइ अनुपविसित्ता जेणेब पोत्थपरयणे तेणेव उवागछइ उवागच्छित्ता लोमहत्यगं परामुसइ परामुसित्ता पोत्ययरयणं लोमहत्थएणं पमञ्जइ पमजित्ता दिव्याए दगधाराएअमुक्खेइ अब्भुक्खेता सरसेणं गोसीसचंदणेणं चच्चए दलयइदलइत्ता अग्गेहि वरेहिं व गंधेहि मल्लेहि य अच्छेइ अच्छेत्ता पुप्फारुहणं जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छइ उवागच्छित्ता लोमहत्यगं परामुसइ परामुसित्ता मणिपेढियं च सीहासणं व लोपहत्यएणं पमजइ पमज्जित्ता जेणेव ववसायसभाए बहुमझदेसभाए तेणेव उवागच्छइ उवागच्छित्ता जेणेव ववसापसभाए दाहिणिल्ले दारे तेणेय उवागच्छइ उवागच्छिता ववसायसभं अनुपयाहिणीकरेमाणे जेणेव उत्तरिल्ला नंदा पुक्खरिणी तेणेव उवागच्छइ उवागछित्ता जेणेव ववसायसभाए उत्तरिल्ले दारे तेणेव उवागच्छइ उवागछिता जेणेव ववसायसभाए पुरथिपिल्ले दारे तेणेव उवागच्छइ उवागछित्ता जेणेव बलिपीढे तेणेव उवागच्छइ उयागच्छिता बलिविसञ्जणं करेइ करेत्ता आभिओगिए देवे सद्दावेइ सद्दावेत्ता एवं ययासी-खिप्पामेव भोदेवाणुप्पिया सूरियाभे विमाणे सिंघाइएसुतिएसुचउक्केसु चच्चरेसु चउम्मुहेसुमहापहपहेसु पागारेसु अट्टालएसु चरियासु दारेसु गोपुरेसु तोरणेसु आरामेसु उमाणेसु काननेसु यनेसु यनसंडेसु वणराईसुअञ्चणियं करेह करेत्ता एयमाणत्तियं खिप्पामेव पच्चप्पिणह तए णं ते आभिओगिया देवा सूरियाभेणं देवेणं एवं वुत्ता समाणा जाव पडिसुणेत्ता सूरियाभे विमाणे सिंघाडएसु तिएसु चउक्कएसुचच्चरेसु चउम्मुहेसु महापहपहेसु पागारेसु अट्टालएसु चरियासु दारेसु गोपुरेसु तोरणेलसु आरामेसु उजाणेसु काननेसु वनेसु वनसंडेसु वनराईसु अचणियकरेंति करेत्ता जेणेव सूरियाभे देवे जाव पञ्चप्पिणति तए णं से सूरियामे देवे जेणेव नंदा पुक्खरिणी तेणेव उवागच्छइ उयागच्छित्ता नंदं पुक्खरिणि पुरथिमिल्लेणं तिसोमाणपडिरूवएणं पचोरुहति पचोरुहित्ता हत्थपाए पखालेइ पक्खालेत्ता नंदाओ पुक्खरिणीओ पच्चुत्तरेनइ पन्चुत्तरेत्ता जेणेव सभा सुधम्मा तेणेव पहारेत्य गमणाए तए णं से सूरियाभे देवे For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ रायपसेणियं • ४५ चउहि सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहि अण्णेहिं य वहूहिं सूरियाभविमाणवासीहिं वैमाणिएहिं देयेहि य देवीहि य सद्धिं संपरिबुडे सब्बिड्डीए जाव नाइवरवेणं जेणेव सभा सुहम्मा तेणेव उदागच्छइ उवागच्छिता समं सुहम्मं पुरत्थमिल्लेणं दारेणं अनुपविसति अनुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छइ उवागच्छित्ता सीहासणवरगए पुरत्याभिमुहे सण्णिसण्णे।४४1-44 (४५) तए णं तस्स सूरियाभस्स देवस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरत्यपिल्लेणं चत्तारि सामाणियसाहस्सीओ चटसु भद्दासणसाहस्सीसु निसीयंति तए णं तस्स सूरियाभस्स देवस्स पुरस्थिमेणं चत्तारि अगामहिसीओ चउसु पदासणेसु निसीयंति तए णं तस्स सूरियामस्स देवस्स दाहिणपुरस्थिमेणं अभितरियाए परिसाए अट्ठ देवसाहसीओ अट्टसुभद्दासणसाहस्सीसु निसीयंति तए णं तस्स सूरियाभस्स देवस्स दाहिणेणं मज्झिमाए परिसाए दस देवसाहसीओ दसहिं भद्दासणसाहसीहिं निसीयंति तए णं तस्स सूरियाभस्स देवस्स दाहिणपञ्चत्थिमेणं बाहिरिवाए परिसाए बारस देवसाहस्सीतो वारसाहिं भद्दासणसाहस्सीहिं निसीयांत तए णं तस्स सूरियामरस देवस्स पञ्चस्थिमेणं सत्त अणिपाहिबइणो सत्तहिं भद्दासणेहिं निसीयंति तए णं तस्स सूरियाभस्स देवास चउद्दिसि सोलस आयरक्खदेवसाहसीओ सोलसहिं भद्दासणसाहस्साहिं निसीयंतितं जहा-पुरस्थिमिलेणं चत्तारि साहसीओ दाहिणेणं चत्तारि साहस्सीओ पञ्चत्यिमेणं चत्तारि साहस्सीओ उत्तरेणं चत्तारि साहस्सीओ ते णं आयरक्खा सण्णद्ध-बद्ध-वम्मिचकववा उप्पीलियसरासणपट्टिया पिणद्धगेविजा आविद्ध-विमल-वरचिंधपट्टा गहियाउहपहरणाति-नयाणि ति-संधीणि वयरामय-कोडीणि धणूई पगिज्झ परिचाइय-कंडकलावा नीलपाणिणो पीतपाणिणो रत्तपाणिणो चावपाणिणो चारुपाणिणो चप्पपाणिणो दंडपाणिणो खग्गपाणिणो पासपाणिणो नील-पीय-रत्त-चाव-चारु-चम्म-दंडखुग-पासधरा आयरक्खा एस्योवगा गुत्ता गुत्तपालिया जुत्ता जुत्त-पालिया पत्तेयं-पतेयं समयओ विनयओ किंकरभूया इव चिट्ठति।४५।-45 (४६) सूरियापस्स णं भंते देवरस केवइयं कालं ठिई पत्रत्ता गोयमा चत्तारि पलिओवमाई ठिई पन्नत्ता सूरियाभस्स गंभंते देवस्स सामाणियपरिसोववण्णगाणं देवाणं केवइयं कालंटिई पन्नत्ता गोयमा चत्तारि पलिओवपाइं ठिई पन्नत्ता एमहिड्डीए एमहजुईए एमहब्वले एमहायसे एमासोक्खे एमहाणुमागे सूरिया देवे अहो णं मंते सूरियाभे देवे महिड्डीए महजुईए महब्वले महायसे महासारखे] महाणुभागे ।४६146 (४७) सूरियाभेणंभंते देवेणं सा दिव्यादेविड्ढि सा दिव्वादेवजुई से दिव्वेदेवाणुभागे-किण्णा लद्धे किण्णा पत्ते किण्णा अभिसमण्णागए पव्वभवे के आसी किंणामए वा को वा गोत्तेणं कयरंसि या गमंसि वा नगरंसि वा निगमंसि वा रायहाणीए या खेडंसि वा कब्बडंसि वा मडंबंसि वा पट्टणंसि वादोणमुहंसि वा आगरंसि वा आसमंसि वा संबाहसि वा सण्णिवेसंसि वा किं वा दच्चा किं वा भोच्चा किं वा किन्चा किं वा समायरित्ता कस्स वा तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरिवंधम्मियं सुववणं सोच्चानिसमजण्णं सूरियाभेणं देवेणं सा दिव्या देविड्ढी [सादिव्या देवञ्जुई से दिव्ये] देवाणुभागे लद्धे पत्ते अभिसमण्णागए।१७1-47 For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Mana सुतं-४८ (४८) गोयमाति समणे भगवं महावीरे भगय गोयमं आमंतेत्ता एवं ययासी-एवं खलु गोयमा तेणं कालेणं तेणं समएणं इहेव जंबहीवे दीवे भारहे वासे केयइ-अद्धे नामंजणवए होत्था-रिद्धस्थिमियसमिद्धे पासादीए [दरिसणिज्जे अभीरूवे] पडिरूवेतस्थणं केइव-अद्धे जणवए सेयविया नाम नगरी होत्या-रिद्ध-स्थिमिय-समिद्धा जाव पडिरूवा तीसे णं सेववियाए नगरी बहिया उत्तरपुरस्थिमे दिसीभागे एत्थ णं भिगवणे नामं उजाणे होत्या-रमे नंदनवनप्पगासे सव्योउय-पुप्फ-फलसमिद्धे सुभसुरभिसीयलाए छायाए सव्वओ चेव समणुबद्धे पासादीए (दरिसणिज्जे अभिरूये) पडिरूवे तत्य णं सेयवियाए नगरीए पएसी नामं रापा होत्या महयाहिमवंत-महंत-पलय-मंदर-पहिंदसारे अच्चंतवि-सुद्ध-दीहरायकुल-वंससुप्पसूए निरंतरं रायलक्खण-विराइयंगमगे बहुजणबहुमाणपूइए सव्वगुण- समिद्धे खत्तिए मुइए मुद्धाहिसित्ते माउपिउसुजाए दयपत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुस्सिदे जणवयपिया जणवयपाले जणवयपुरोहिए सेउइकरे केउकरे नरपवरे परिसवरे पुरिससीहे पुरसबग्घे पुरिससासीविसे पुरिसपुंडरीए पुरिसवरगंधहत्यी अड्ढे दित्ते वित्ते विछिन्नविउल-मवण-सपणासण-जाण चाहणाइण्णे बहुधण-बहुजायरूवरयए आओगपओगसंपउत्ते विच्छड्डिय पउरभत्तपाणे बहुदासी-दास-गो-महिस-गवेलगप्पभूए पडिपुण्ण-जंत-कोस-कोट्ठगाराउधागारे बलवं दुब्बलपचामित्ते-ओहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकंटयं ओहयसत्तुं निहयसत्तुं मलियसत्तुं उद्धियसत्तुं निञ्जियसत्तुं पराइसत्तुं ववगयदुमिक्खं मारियमयविप्पमुक्कं खेमं सिर्व सुभिक्खं पसंतडिंबडमरं रज्जं पसासेमाणे विहरइ अधम्मिए अधम्मिट्टे अधमक्खाई अधम्माणुए अधम्मपलोई अधम्मपलजणे अधम्मसीलसमुपावारे अधम्पेणं चैव विति कप्पेमाणे हण-छिंद-भिंद-पवत्तए लोहियपाणी पाये चंडे रुद्दे खुद्दे साहस्सीए उक्कंचण-यंचणमाया-नियडि-कूड-कूबड-दुप्पय-चउप्पय-मिय-पसु-पक्खि-सरिसिवाणं घायाए वहाए उच्छायणपाए अधम्मकेऊ समुट्ठिए गुरूणं नो अब्भुट्टेइ नो विणयं पउंजइ सपण माहणाणं नो अब्भुट्टेद नो विणयं पउंजइ सयस्स वियणंजणवयस्स नो सप्पं करभरवित्तिं पवत्तेइ।४८1-48 (४२) तस्स णं पएसिस्स रण्णो सूरियकता नामं देवी होस्था-सुकुमालपाणिपाया [अहीणपडिपुण्णपंचिंदियसरीरा लक्षणयंजणगुणोववेया माणुम्माणप्पमाणपडिपुत्रसुजायसव्यंगसुंदरंगी ससिसोमाकारकंतपियदसणा सुरूवा करयलपरिमियपसत्थतिवलीवलियमण्झा कुंडलुल्लिहियगंडलेहा कोमुइस्यणियरविमलपडिपुत्रसोमवयणा सिंगारगार चारुवेसा संगय-गय-हसिय-भणियविहिय-विलास-सललिय-संलाय-निउणजुत्तोययारफुसला पासादीया दरिसणिज्जा अभिरूवा पडिरूवा] पएसिणा रण्णा सद्धिं अनुरत्ता अविरत्ता इवें सद्द-[फरिस-रस-रूव-गंधे पंचविहे माणुस्सए कामभोगे पचणुभवमाणी विहरइ ।४९।49 (५०) तस्स णं पएसिस्स रण्णो जेट्टे पुत्ते सूरियकताए देवीए अत्तए सूरियकते नाम कुमारे होत्था-सुकुमालपाणिपाए जाव सुरूचे पडिरूवे से णं सूरियकते कुमारे जुवराया वि होत्था पएसिस्स रणो रजं च रटुं च बलं च वाहणं च कोसं च कोट्टारं च पुरं च अंतेउरं च सयमेव पच्चुवेक्खमाणेपच्चुवेक्खमाणे विहरइ ।५०-80 (५१) तस्स णे पएसिस्स रण्णो जेट्टे भाउय-वयंसए चित्ते नामं सारही होत्था-अड्ढे [दित्ते वित्ते विच्छिण्ण-विउल-मवण-सवणाणसण-जाण-वाहणाइण्णे] बहुजणस्स अपरिभूए साम-दंडभेय उवप्पयाण-अत्थसत्य-ईहामइविसारए उप्पत्तियाए वेणतिवाए कप्मवाए पारिणामियाए-चउ For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ रायपसेणियं - ५२ बिहाए बुद्धीए उववेए पएसिस्स रण्णो बहुसु बजेसु य कारणेसुय कुडुबेसु य मंतेसु य रहस्सेसु य गुज्झेसु य सावत्थीरहस्सेसु य निच्छएसु य ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चस्खु मेढिभूए पमाणभूए आहारभूए आतंबणभूए चक्खुभूए सव्वट्ठाण-सब्बभूमियासुलद्धपच्चए विदिन्नविचारे एजधुरार्चितए आविहोत्या।१। (५२) तेणं कालेणं तेणं समएणं कुणाला नामंजणवए होत्था-रिद्धस्थिमियसमिद्धे तत्थ णं कुणालाए जणवए सावत्थी नाम नवरी होत्था-रिद्ध-स्थिमियसमिद्धा जाव पडिरूवा तीसे गं सावत्थीए नयरीए बहिया उत्तरपुरत्यिमे दिसीभाए कोहए नापं वेइए होत्था-पोराणे जाव पाप्तादीए तस्थणं सावत्थीए नवरीएपएसिस्सरण्णोअंतेवासी जियसत्तू नापंराया होत्था-महयाहिमवंत-जाव रज्जं पसासेमाणे विहरइतए णं से पएसी राया अन्नया कयाइ महत्थं महग्धं महरिहं विउलं रायारिहं पाहुई सजावेइ सजावेता चित्तं सारहिं सदावेइ सद्दावेत्ता एवं वयासी-गच्छ णं चित्ता तुमं सावस्थि नगरिं जियसतुस्स रण्णो इमं महत्थं जाव पाहुडं उवणेहि जाइं तत्य रायकजाणि य राय- किचाणिय रायणीईओ य रायववहारा य ताई जियसत्तुणा सद्धिं सयमेव पचुवेखमाणे विहराहि त्ति कटु विसज्जिए तए णं से चित्ते सारही पएसिणा रण्णा एवं वुत्ते समाणे हदु जाच पडिसुणेता तं [महत्यं महाधं महरिहं विउलं गयारिहं] पाहुडं गेण्हइ गेण्हित्ता पएसिस्स ाण्णो अंतियाओ पडिनिक्खाइ पडिनिक्खमिता सेयवियं नगरि मझमझेणं जेणेव सए गिहे तेणेव उवागच्छति उवागच्छित्ता तं महत्थं जाय पाहुडं ठवेइ ठवेत्ता कोइंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-ख्रिप्पामेव भो देवाणुप्पिया तच्छतं (सन्झयं सघंटं सपडागं सतोरणवरं सनंदिधोसं सखिखिणि-हेमजालपरिखितं हेमवय-चित्त-विचित्त-तिणिस-कणगणिज्जुतदारुययं सुसंपिणद्धारकमंडलधुरागं कालायसुकणेमिजंतकम्मं आइण्णवरतुरगसुसंपउत्तं कुसलनरच्छेयसारहिसुसं. परिणहिये सरसयवत्तीसत्तोणपरिमंडियं सकंकडावयंसर्ग सचाव-सर-पहरण-आवरण भरियोजहसनं] चाउग्घंटं आसरहं जुतामेव उवट्ठवेह [उववेत्ता एयमाणत्तियं] पच्चप्पिणह तए णं ते कोडुंबियपुरिसा तहेव पडिसुणित्ता ख़िप्पामेल सच्छत्तं जार युद्धसङ्गं चाउग्धंट आसरहं जुत्तामेव उवट्ठति उवट्ठवेत्ता तमाणत्तियं पञ्चमिति तएणं से चित्ते सारही कोडुंबियपुरिसाणं अंतिए एयमहूँ [सोचा निसम्म हट्टतुह-चित्तपर्णदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणा! हियए पहाए कयबलिकम्मे कयकोउर-मंगलपायच्छित्ते सणणद्ध-बद्ध-वम्मियकवए उप्पीलिय-सराप्तण-पट्टिए पिणद्धगेविजविमत-वरचिंधपट्टे गहियाउहपहरणे तं पहत्यं [महापं महरेहं विउलं रायारिह] पाहुई गेण्हइ गेण्हित्ता जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ उवागछित्ता चाउग्धंट आसरहं दुरुहेति दुरुहेत्ता बहुहिं पुरिसेहिं सण्णद्ध-विद्ध-वप्पियकवए उप्पीलियसरासणपट्टिए पिणद्धगे- विजविमल-वरचिंधपट्टे] गहियाउहपहरणेहिं सद्धि संपरिबुडे सकोरेंटमल्लदामेणं छत्तेणं घरेजमाणेणं-धरेजमाणेणं महया भड-चडगर-रहपहकर-विंदपरिक्खित्तेसाओ गिहाओ निगच्छइ सेयवियं नगरिमझमझेणं निग्गच्छइ सुहेहिं वासेहिं पायरासेहिं नाइविकिट्रेहिं अंतरा बासेहिं वसमाणे-वसमाणे केयइ-अद्धस्स जणवयस्स मज्झमझेणं जेणेव कुणालाजणवए जेणेव सावत्यी नयरी तेणेव उवागच्छइ सावत्थीए नयरीए मझमझेणं अनुपविसइ जेणेव जियसत्तुस्स रपणो मिहे जेणेव वाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ तुरए निगिण्डइ रहं ठवेति रहाओ पचोरुहइ तं महत्थं जाव For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुसं-५२ पाहुडं गिण्हइजेणेव अमितरिया उवट्ठाणसाला जेणेव जियसतू राया तेणेव उवागच्छइ जियस रायंकरयलपरिगहियंजाव बद्धावेइ तं महत्थंजाव पाहुडं उथणेइतएणसे जियसतू रायाचित्तस्स सारहिस्स तं महत्थं जाव पाहुडं पडिच्छइ चित्तं सारहिं सक्कारेइ सप्पाणेइ पडिविसओइ रायमग - मोगाढं च से वाआसं दलयइतएणं से चित्तेसारही विसज्जित्ते समाणे जियसत्तुस्स रण्मो अंतियाओ पडिनिक्खमइ जेणेव घाहिरिया उवट्ठाणसाला जेणेव चाउग्धंटे आ- सरहे तेणेव उवागच्छइ चाउग्घंटं आसरहं दुरुहइ सावत्थिं नगरि मझमझेणं जेणेव रायमग्गमोगाढे आदासे तेणेव उवागच्छइ तुरए निगिपहइरहं ठवेइ रहओ पचोरुहइ पहाए कयवलिकम्मे कयकोउय-मंगल-पायच्छित्ते सुद्धप्पावेसाई मंगलाई वत्थाई पवरपरिहिते अप्पमहग्धारभणालंकिए जिमियभुत्तुत्तरागए दियणं समाणे पुव्यावरण्हकालसमयंसि गंधव्देहिं य नाडगेहि य उवनचिज- माणे उवगाइजमाणे उवलालिजमाणे इठे सद्द-[फरिप्स-रस-रूव-गंधे पंचविहे माणुस्सए कामभोए पचणुभवमाणे विहरइ ५२1-52 (५३) तेणं कालेणं तेणं समएणं पासावचिन्ने केसी नाम कुमार-समणे जातिसंपन्ने कुलसंपन्ने श्वसंपन्ने स्वसंपन्ने विनयसंपने नाणसंपत्रे दंसणसंपन्ने चरित्तसंपन्ने लज्जासंपत्रे लाघवसंपन्ने ओयंसी तेयंसी वच्चंसी जसंसी जियकोहे जियमाणे जियमाए जियलोहे जियनिद्दे जितिंदिए जियपरीसहे जिवियासमरणभयविप्पमुक्के तवप्पहाणे गुणप्पहाणे करणप्पहाणे चरणप्पहाणे निग्गहप्पहाणे निच्छयप्पहाणे अजवप्पहाणे मद्दवपहाणे लाघवष्पहाणे खंतिप्पहाणे गुत्तिप्पहाणे मुत्तिप्पहाणे विज्ञप्पहाणे मंतप्पहाणे बंभप्पहाणे वेयप्पहाणे नयप्पहाणे नियमपहाणे सच्चप्पहाणे सोवप्पहाणे नाणप्पहाणे दंसणप्पहाणे चरित्तप्पहाणे ओराले [धोरे घोरगुणे घोरतबस्सी घोरबंभचेरवासी उच्छुढसरीरे संखित्त विपुलतेयलेस्से] चउदसपुच्ची चउनाणोयगए पंचहिं अणगारसहि सद्धिं संपरिबुडे पुव्वाणुपुट्विं चरमाणे गामाणुगाम दूइजमाणे सुहंसुहेणं विहरमाणे जेणेव सावत्थी नयरी जेणेव कोट्ठए चेइए तेणेव उवागच्छइ सावत्थीनयरीए वहिया कोट्टए चेइए अहापडिरूवं ओग्गहं ओगिण्हइ औगिण्हित्ता संजपेणं तवसा अप्पाणं मावेमाणे विहाइ।५३। 53 (५४) तए णं सावत्थीए नवरीए सिंघाडग-[तिय-चउक-चच्चर-चउपमुह) महापहपहेसु महयाजणसहे इचाजणवूहे इ वाजणबोले इ वा जणकलकले इवाजणउम्पी इवाजणसण्णिवाए इ वा [वहुजणो अन्नमन्नस्स एवमाइक्खइ एवं भाराइ एवं पत्रवेइ एवं पलवेइ-एवं खलु देवाणुप्पिया पासावचिजे केसी नाम कुमार-सपणे जातिसंपन्ने पुवाणुपुचि वरमाणे गामाणुगामं दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव सावत्थीए नगरीए बहिया कोट्ठए चेइए अहापडिरूवं ओग्गहं ओगिहित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरइतं महप्फलं खलु भो देवाणुप्पिया तहालवाणं थेराणं पगवंताणं नामगोयस्स वि सवणयाए किमंग पुण अभिगमण वंदण-नमसण-पडिपुच्छणपज्जुवासणयाए एमस्स विआरियस धम्मियस्स सुवपणस्स सवणपाए किमंग पुण विउलस्स अहस्स गहणवाए तं गच्छामो णं देवाणुप्पिया केसि कुमार-समणं वंदामो नमंसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पञ्जुवासामो एवं णे पेच्चभवेइहभवे य हियाए सुहाए खमाए निस्सेयसाए आनुगामियत्ताए भविस्सइ तिकट्टबहवे उग्गा उग्गपुत्ता पोगा भोगपुत्ता एवंदुपडोयारेणं-राइण्णा खरित्या पाहणा भडा जोहा पसरथारो मल्लई लेच्छई लेच्छईपुत्ता अण्णे य बहवे राईसर तलवरमाइंबिय-कोडुबिय-इब्भ-सेटि-सेणावइ-सत्यवाहप्पमितयो For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तपसेणियं ५४ - अप्पेगइया वंदणवत्तिया अप्येगइया पूयणवत्तियं अप्पेगइया सक्कारवत्तियं अप्पेगइया सम्पाणवत्तियं अप्पेगइया दंसणवत्तियं अप्पेगइया कोऊहलवत्तियं अप्पेगइया अस्सुबाई सुणेस्सामो सुयाई निस्संकियाई करिस्सामी अप्पेगइया मुंडे भवित्ता अगाराओ अणगारियं पव्चइस्लामी अप्पेगइया गिरिधम्मं पडिविलिस्सामी अप्पेगइया जीवमेयंति कटु व्हाया कववलिकम्मा कयकोजय-मंगल- पायच्छित्ता सिरसा कंठेमालकडा आविद्धमणिसुवण्णा कप्पियहारद्धहार - तिसर-पा लंब- पलंबमाण-किसुत्त-सुकयसोहाभरणा पवरवत्य परिहिया चंदणोलित्तगायसरीरा अप्येगइया हयगया अप्पेगइया गयगया अप्पेगइया रहगया अप्पेगइवा सिवियागया अप्पेगइया संदमाणिबागया अप्पेगइया पायविहारचारेणं पुरिसवप्राप- रिक्खित्ता महया उक्खिट्ठ-सीहनाय - बोलकलकलरवेणं पक्खुभियमहासमुद्दरवभूयं पिव करेमाणा सावत्थीए नयरीए मज्झंमज्झेगं निगच्छंति निग्गच्छित्ता जेणेव कोट्टए चेएइ जेणेव केसी कुमार-समणे तेणेव उवागच्छंति उवागच्छिता के सिकुमार-समणस्स अदूरसामंते जाणवाहणाई ठवेति वेत्ता जाणवाहणेहिंतो पञ्चोरुहंति पच्चीरुहिता जेणेव केसी कुमार-समणे तेणेव उवागच्छंति उवागच्छिता केसि कुमार-समणं तिक्खुतो आयाहिण-पवाहिणं करेंति करेत्ता बंदंति नमसंति वंदित्ता नर्मसित्ता नासण्णे नाइदूरे सुस्सूसमाणे नमंसमाणा अभिमुहा विणएणं पंजलिउडा पजुवासंति तणं तस्स सारहहिस्स तं महाजणसद्दं च जणकलकलं च सुणेत्ता व प्रासेत्ता य इमेचावे अन्झथिए जव समुपजिया- किं णं अज्ज सावत्धीए नयरीए इंदमहे इ वा खंदमहे इ वा रुद्दम हे इवा मउंदमइ वा सिवम इ वा वेसमणमहे इ वा नागमहे इ वा जक्खमहे इ वा भूयमहे इ वा धूपमहे इ वा चेइयमहे इ वा रुक्खमहे इ वा गिरिमहे इ वा दरिमहे इ वा अगड़महे इ वा नईमहे इ वा सरमहे इ वा सागरम इ वा जं ञं इमे बहवे उग्गा उग्गपुत्ता भोगा राइण्णा इक्खागा नाया कोरव्या [ खत्तिया महागा भड़ा जोहा पत्यारो मल्लई मल्लइपुत्ता लेच्छई लेच्छइपुत्ता ] इम इभ पुत्ता अण्णे च बहवे राईसर- तलवर- पाडंबिय कोडुंबिय इब्भ-सेट्टि सेणावइ-सत्थवाहम्पभितयो ण्हाया कयवलिकम्मा कयकोउयं-मंगल-पायच्छित्ता सिरसा कंठेपालकडा आविद्धमणिसुवण्णा कप्पियहार-अद्धहारतिसर-पालंब- पलंबमाण-कडित्तय-कयसोहाहरणा चंदणोलित्तगाय सरीरा पुरिसवग्गुरापिखित्ता महया उक्खि-सीहनाय - बोल- कलकलरवेणं [समुद्दरवभूयं पिव करेमाणा अंवरतलं पिव फोड़ेमाणा] एगदिसाए एगाभिमुहा अप्पेगतिया हयगया अप्पेगतिया गयगया जाव पायविहारचारेणं महया-महया वंदावंदएहिं निग्गच्छंति एवं संपेहेइ संपेहेत्ता कंचुइ- पुरिसं सद्दावेई सद्दावेत्ता एवं बयासी- किं णं देवाणुप्पिया अज्ज सावत्थीए नगरीए इंदमहेइ वा जाब सागरमहेइ वा जं णं इमे बहवे उगपुत्ता भोगा जाव निग्गच्छेति For Private And Personal Use Only तए णं से कंचुइ- पुरिसेकेसिस्स कुमारसमणस्स आगमण गहिय-विणिच्छए चित्तं सारहिं करयल परिगहियं जाव वद्भावेत्ता एवं वयासी - नो खलु देवाणुप्पिया अज सावत्थीए नगरीए इंदमहे इ बा जाव सागरमहे इ या जं णं इमे बहवे उग्गा उग्गपुत्ता जाव वंदावंदएहिं निम्गच्छंति एवं खलु भो देवापिया पासावचिजे केसी नाम कुमार-समणे जातिसंपत्रे जाव गामाणुगामं दूइजमाणे इहमागए [इहसंपत्ते इहसमोसढे इहेव सावत्र्त्यीए नगरीए दहिया कोट्ठए चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे ] विहाइ तेणं अज्ज सावत्धीए नयरीए वहवे उगा जाव इभा इब्भपुत्ता अप्पेगतिया [वंदणवत्तियाए जाष अप्पेगइया अस्सुयाई सुणेस्सामो सुयाई Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुत्तं-५४ ४१ निस्संकियाई करिस्सामो अप्पेगइया मुंडे भवित्ता अगाराओ अणगारियं पच्यइस्सामो अप्पेगइया गिहिधम्म पडिवन्निसामो अप्पेगइया जीवमेयंति कट्ट ण्हाया कचबलिकम्या जाव पवरवस्थ-पारेहिया चंदणोलितगायसरीरा अप्पेगइयाहयगया अप्पेगइयागयगया अप्पेगइयारहगया अप्पेगइया सिवियागया अप्पेगइयासंदमाणियागया अप्पेगइयापायविहारचारेणं] महया-पहया वंदावंदरहिं निग्गच्छति तए णं से चित्ते सारही कंचुइ-पुरिसरस अंतिए एयपढे सोचा निसम्म हद्रुतुट्ठ-जाव-हियए कोडंवियुपुरिसे सद्दावेइ सदावत्ता एवं व्याप्ती-खिप्पामेव भो देवाणुप्पिया चाउग्धंटं आसाहं जुत्तामेव उवठ्ठवेह (उवद्ववेत्ता एयमाणत्तियं पञ्चप्पिणह तए णं त कोडुबियपुरिसा तहेव पडिमुणित्ता खिप्पामेव सच्छत्तं जाय जुद्धसनं चाउग्धंटं आसरहं जुत्तामेव उवट्ठति उवट्ठवेत्ता तमाणतियं तमापत्ति पञ्चप्पिणंति तए णं से चित्ते सारही पहाए कयदलिकम्मे कपकोउय-मंगल-पायचित्ते सुद्धप्पावेसाई मंगलाई वस्थाई पवरपरिहिते अप्पमहाधाभरणालंकियसरीरे जेणेय घाउग्घंटे आसरहे तेणेव उवागच्छइ उवागच्छित्ता चाउग्पंटं आसरहं दुरुहइ दुतहित्ता सकोरेंटमल्लदामेणं छत्तेण धरिज-पाणेणं पहया भड-घडगर-वंदपरिखित्ते सावधीनगरीए पझंमज्झणं निग्गच्छइ निगच्छिताजेगेव कोट्टए चेइए जेणेव केसी कमार-समणे तेणेय उवागच्छइ केसि-कुमार-समणरस अदूरसामंते तुरए निगिण्हइ रहं ठवेइ ठवेत्ता रहाओ पचोरुहति पच्चोरुहिता जेणेव केसी कुमार-समणे तेणेव उवागच्छइ ज्वागच्छित्ता केसि कुमारसमणं तिक्क्षुत्तो आयाहिण-पयाहिणं करेइ करेत्ता बंदइ नमसइ वंदित्ता नमंसित्ता नचासण्णे नातिदूरे सुस्सूसमाणे नमसमाणे अभिमुहे पंजलिउडे विणएणं पञ्जुवासइ तए णं से केसी कुमारसणे चित्तस्स सारहिरस तीसे महतिमहालियाए पहच्चपरिसाए चाउज्जामं धम्मं कहेइ तं जहासव्वाओ पाणाइयायाओं वेरमणं [सव्वाओ मुसायाचाओ वेरमणं सव्वाओ अदिन्नादाणाओ वेरमणं सव्वाओ परिणहातो बेरमणं तए नं राा महतिमहालिया महच्चपरिसा केसिस्स कुमार-समणस्स अंतिए धम्म सोचा निसम्म जामेव दिसि पाउठभूया तामेव दिसि पडिंगवा तए णं से चित्ते सारही केसिस्स कुमारसमणस्स अंतिए धामं सोचा निसप्प हट जाव हियए उठाए उद्वेइ उद्देत्ता केसि कुमार-समणं तिक्खुत्तो आयाहिण-पयाहिणं करेइ कोत्ता बंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-सद्दहामिण भंते निगंथं पावयणं पत्तियामिण भंते निग्गंथं पाववणं रोएमिणं भंते निग्गंधं पायवणं अभुट्टेपिणं भते निगंथं पाववणं एवमेवं भंते तहमेयं भंते अवितहमेयं भंते असंदिद्धमेवं भंते इच्छियमेयं भंते पडिच्छियनेय मंते इचिर-पडिछियमेवं भंतेजणं तुटमे बदहति कट्टा वंदइ नमसइ वंदित्ता नमंसित्ता एवं बवासी-जहा देवाणुप्पियाणं अंतिए बहवे उगा उगपुत्ता भोगा जाव इब्भा इब्मपुत्ता चित्रा हिरण एवं-धणं धन्नं बलं बाहणं कोसं कोहागारं पुरं अंतेउरं चिच्चा विउलंधण-कणग-रयण-मणिमोत्तिप-संख-सिल-प्पवाल-संतसारसावएजं विच्छड्डिता विगोवइत्ता दाणं दाइयाणं परिभाइत्ता मुंडा भविता णं अगाराओ अणगारियं पव्वयंति नो खलु अहं तहा संचाएमि चिच्चा हिरणं तं चैव जाव अणगारियं पव्वइतए अहं णं देवाणुप्पियाणं अंतिए चाउ- जामियं गिहिधम्म पडियनिस्सामि अहासहं देवाणुप्पियाणं मा पडिबंधं करेहि तएणं से चित्ते सारही केसिस्स कुमार-समणस्स अंतिए चाउजापियं गिहिधम्मे उवसंपञ्जित्ताणं विहरति तए णं से चित्ते सारही केसि कुमार-समणं बंदइ नमंसइ वंदित्ता नमंसित्ता जेणेव चाउघंटे आसरहे तेणेव पहारेत्य गमणाए चाउग्धं आसाई For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२ रायपसेणियं - ५६ दुरुहइदुरुहिता जामेव दिसिं पाउटभूए तामेव दिसि पडिगए।५४।-54 (५५) तए णं से चित्ते सारही समणोवासए जाए-अहिंगयजीवाजीवे उवलद्धपुत्रपावे आसव-संवर-निजर-किरियाहिगरणवंधप्पमोरखकुसले असहिज्जे देवासुर-नाग-सुबन्न-जखरक्खस-किन्नर-किंपरिस-गरुल-गंधब्ब-पहोरगाइएहिं देवगणेहिं निगंथाओ पाववणाओ अणइकमणिज्जे निग्गंथे पाववणे निस्संकिए निक्कंखिए निवितिगिच्छे लढे गहियढे अभिगवढे पुच्छियढे विणिच्छियटे अद्विमिंजपेमाणुरागरते अयमाउसो निगंथे पाववणे अड्डे परम8 सेसे अणढे ऊसियफलिहे अवंगुववारे चियत्तंतेउरधरप्पवेसे चाउद्दसट्ठमुद्दिट्टपुत्रमासिणीसु पडिपुत्रं पोसहं सम्मं अनुपालेमाणे समणे निगथे फासुएराणिजेणं असनपानखाइमसाइमेणं पीढ फलग-सेनासंथारेणं वत्यपडिगह-कंवल-पायपुंछणेणं ओसह-भेसजेणं य पडिलामेमाणे-पडिलाभेमाणे वहूहिं सीलव्यव-गण-वेरमण-पच्चस्खाणं-पोसहोवयासेहिं अप्पाणं भावमाणे जाई तत्थ रावकजाणि व राकिच्चाणि य रायणीइओ य! रायववहाराणि व ताई जियसत्तुणा रण्णा सद्धिं सयमेव पच्चुवेस्खमाणे-पच्चुवेस्खमाणे विहाइ।५५/-55 (५६) तएणं से जिनसत्तुराया अण्णया कयाइ महत्थं [महग्धं महरिहं विटलं गपारिह] पाहडं सञ्जइ सजेत्ता चित्तं सारहिं सद्दावेइ सदावेत्ता एवं ववासी-गच्छाहि णं तुमं चित्ता सेयवियं नगारे पएसिस्सरण्णो इमं महत्थंजाव पाटुडं उवणेहि मम पाउच णंजहामणिवं अवितहमसंदिद्धं ववणं विष्णबेहि ति कडु विसजिए तए णं से चित्ते सारही जियसत्तुणा रण्णा विसजिए समाणे तं महत्यं जाव पाहुडं गिप्हइ गिण्हिता जियसत्तुम्स रपणो अंतियाओ पडिनिक्खमइ पडिनिस्वमित्ता सावत्थीनवरीए मझमझेणं निगच्छइ जेणेव रायमागमोगाढे आवासे तेणेव उवागच्छइ तं महत्थं जाव पाहुडंठवेइ हाए जाव सकोरेटमल्लदामेण छत्तेणं धरिजमाणेणं महया पायविहारबारेणं महया पुरिसवगुरापरिक्खित्ते रायमागमोगाढाओ आवासाओ निगच्छइ सावत्थीणगरीए मझमझेणं निग्गच्छति जेणेव कोहए चेइए जेणेव केसी कुमार-समणे तेणेव उवागच्छति केसिस कुमारसमणम्स अंतिए धम्मं सोचा [निसम्म हदुतुट्ट-चित्तमाणदिए पीइमणे परमप्सोनणस्सिए हरिसवसविसप्पमाणहियए उठाए उठेइ उद्देत्ता केसि कुमार-समणं तिम्लुत्तो आयाहिण पयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नपंसित्ता] एवं ववासी एवं खलु अहं भंते जियसत्तुणा रण्णा पएसिम्स रण्णा इमं महत्थं जाव पाहुई उवणेहि ति कट्ट विसजिएतं गच्छामिणं अहं भंते सेयविवं नगरि पासादीया णं भंते सेयविया नगरी दरिसणिज्जा गं भंते सेवविया नगरी अभिरूवा गं भंते सेयविया नगरी पडिरूवाणं भंते सेयविधा नगरी समोसरहणं भंते तुभे सेयरियनगरि तएणं से केसी कुमार-समणे वित्तेणं सारहिणा एवं वुत्ते समाणे चित्तस्स सारहिस्स एवमटुं नो आढाइ नो परिजाणइ तुसिणीए संचिट्ठइ तए णं चित्ते सारही केसि कुमार-समणं दोच्चं पि तच्चं पि एवं वयासी- एवं खलु अहं भंते जियसत्तुणा राणा पएसिस्स रण्णोइमं महत्थं णं भंते सेयविवा नगरी दरिसणिज्जा णं भंते सेयविया नगरी अभिवा णं भंते सेयविया नगरी पडिरूया णं भंते सेवविया नगरी समोसरहणं भंते तुब्भे सेयवियं नगरिं तएणं केसी कुमार-समणे चित्तणं सारहिणं दोच्चं पितचं पि एवं वुते समाणे चित्तं सारहिं एवं वयासी-चित्ता से जहानामए वनसंडे सिया-किण्हे किण्होभासे [नीले नीलोभासे हरिए हरिओभासे सोए सीओभासे निद्धे निद्धोभासे तिच्चे तिब्बोभासे किण्हे किण्हच्छाए नोले नीलच्छाए हरिए हरियच्छाए सीए सीअच्छाए नि निद्धच्छाए तिव्वे तिव्बच्छाए For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं - ५७ घणकडिकडच्छाए रम्मे महामेहिकुरंदभूए] जाव पडिरूवे से नूणं चित्ता से वनसंडे बहूणं दुपवचउपय-मिय-पसु पक्खी- सिरीसिवाणं अभिगमणिजे हंता अभिगणिजे तंसि व णं चित्तावनसंडासे वहवे भिलुंगा नाम पावसउणा परिवसंति जे णं तेसिं बहूणं दुपय-चउप्पय- मिव-पसु पक्खीसिरीसिवाणं ठियाणं चैव मंससोणियं आहारेति से नूणं चित्ता से वनसंडे तेसि णं बहूणं दुपय[चउप्पय-मिय-पशु-पक्खी] सिरीसिवाणं अभिगमणिज्जे नो ति कम्हा णं भंते सोवसग्गे एवमेव चित्ता तुभं पि सेयविधाए नवरीए पएसी नामं राजा परिवसई-अहम्मए जाव नो सम्मं करभरवित्तिं पवत्तेइ तं कहं णं अहं चित्ता सेयवियाए नगरीए समोसरिस्सामि । ५६/-56 (५७) तए णं से चित्ते सारही केसि कुमार-समणं एवं वयासी- किं णं भंते तुभं पएसिणा रण्णा कायव्वं अस्थि णं भंते सेववियाए नगरीए अण्णे बहवे ईसर- तलवर जाव सत्यवाहपभितयो जे णं देवाणुग्पियं वंदिस्संति नमंसिस्संति जाव पजुवासित्संति विउलेणं असणपाणखाइमसाइमेणं पडिलाभिस्संति पाडिहारिएणं पीढ़-फलग- सेज्जा-संथरेणं उवनिमंतिस्संति तए णं से केसि कुमारसपणे चित्तं सारहिं एवं वयासी- अवि बाई चित्ता समोसरिस्सामो तए णं से चित्ते सारही केसि कुमारभ्रमणं वंदइ नमसइ केसिस्स कुमारसमणस्स अंतिचाओ कोडयाओ चेइयाओ पडिनिक्खमइ जेणेव सावत्थी नगरी जेणेव रावमग्गमोगा आवासे तेणेव उवागच्छइ उबागच्छित्ता कोडुंबियपुरिसे सद्दावेइ सद्दावेता एवं वयासी खिप्यामेव भो देवाणुष्पिया चाउग्घंटं आसरहं जुत्तामेव उवठ्ठवेह जहा सेपवियाए नगरीए निग्गच्छइ तहेव जाव अंतरा वासेहिं वसमाणे वसमाणे कुणाला जणववस्स मज्झमज्झेणं जेणेव केकय-अद्धे जणवए जेणेव सेयविया नगरी जेणेव मियवणे उज्जाणे तेणेव उबागच्छइ उवागच्छित्ता उज्जाणपालए सद्दावेइ सद्दावेत्ता एवं बयासी जया णं देवाणुप्पिया पासाचिजे केसी नाम कुमार-समणे पुव्वाणुपुव्विं चरमाणे गामाशुगामं दूइजमाणे इहमागच्छिज्जा तयाणं तुटभेदेवाप्पिया केसिं कुमार-समणं वंदिज्जाह नमेसिज्जाह वंदित्ता नर्मसित्ता अहाडिरूवं ओग्गहं अनुजाणेज्जाह पाडिहारिएणं पीढ-फलग [सेज्जा-संधारेणं] उबनिमंतिजाए एयमाणत्तियं खिप्यामेव पञ्चपिज्जाह तए णं ते उज्जाणपालगा चितेणं सारहिणा एवं बुत्ता समाणा हट्टतुट्ठ जाव वद्धावेत्ता एवं सामी तहत्ति आणाए विणएणं वयणं पडिसुर्णेति । 4:91-57 (५८) तए णं चिते सारही जेणेव सेयविया नगरी तेणेव उवागच्छइ उवागच्छित्ता सेयवियं नगरिं मज्झमझेणं अनुपविसइ अनुपविसित्ता जेणेव पएसिस्स रण्णो गिहे जेणेव बाहिरिया उचङ्काणसाला तेणेव उवागच्छइ तुरए निगिण्हइ रहं ठवेइ रहाओ पचोरुहइ तं महत्थं जाव पाहुडं गेहइ जेणेव पएसी राजा तेणेव उवागच्छइ पएसिं रायं करवल जाव बद्धावेत्ता तं महत्यं जाव पाहुडं उवणे तए णं से पएसी राया चित्तस्स सारहिस्स तं जाव पाहुडं पडिच्छइ चित्तं सारहिं सक्कारेइ सम्माणेइ पडिविसज्जेइ तए णं से चित्ते सारही पएसिणा रण्णा विसज्जिए समाणे हद्दु जाव हियए पएसिस्स रण्णो अंतियाओ पडिनिक्खमइ जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ चाउरघंट आसरहं दुरुहइ सेयवियं नगरं मझंमज्झेणं जेणेव सए गिहे तेणेव उवागच्छइ तुरए निगिण्हइ रहं टवेइ रहओ पच्चोरुहइ ण्हाए [कयबलिकम्मे] उम्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्यएहिं बत्तीसइबद्धएहिं नाडएहिं वरतरुणी संपउत्तेहि उवणञ्चिज्ञमाणे उवगाइजमाणे उवलालिज्जमाणे इट्ठे सदफरिस - पचणुभवमाणे विहरइ । ५८1 - 58 (५९) तए णं से केसी कुमार-समणे अन्नया कयाइ पाडिहारियं पीढ-फलग - सेज्जा-संथारगं For Private And Personal Use Only ४३ Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रायपसेणियं - ५१ पञ्चप्पिणइ सावत्थीओ नगरीओ चेइयाओ पडिनिक्खमणइ पंचहिं अणगारसहि [सद्धिं संपरिबुडे पुव्वाणुपुच्चि चरमाणे गामाणुगामं दूइजमाणे सुहंमुहेणं] विहरमाणे जेणेव केवइ-अद्धे जणवए जेणेव सेयविया नगरी जेणेव मियबणे उज्जाणे तेणेव उवागच्छइ अहापडिरूवंओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरति तए ण सेयवियाए नगरीए सिंघडग तिय-चउक्कचच्चर-चउप्मुह-महापहपहेसु महया जणसद्दे इ वा जणवूहे इ वा जणबोले इ वा जणकलकले इ वा जणउपी इवा जणसणिवाए इवा जाव] परिसा निगच्छइ तएणं ते उजाणपालगा इमीसे कहाए लद्धट्टा समागा हट्टतुट्ट-जाव हियया जेणेव केसी कुमार-समणे तेणेय उवागच्छंति केसि कुमार. समण वंदति नमसंति अहापडिवं ओग्गहं अनुजाणंति पाडिहारिएणं पीट-फलग-सेना संधारएणं उवनिमंतंति नाम गोयं पुच्छंति ओधारेंति एगंतं अबक्कमति अवकमित्ता अन्नमन्नं एवं वयासीजस्स णं देवाणुप्पिया चित्ते सारही दंसणंकंखइ दंसणंपत्थेद दंसणंपीहेइ दंसणंअभिलसइ जस्स णं नामगोवस्स वि सवणयाए हट्टतुट्ट जाव हियए भवति से णं एस केसी कुमार-समणे पुव्वाणुपुचि चरमाणे गामाणुगामं दूइजमाणे इहमागए इह संपत्ते इह समोसढे इहेव सेघवियाए नगरीए वहिया मिक्वणे उजाणे अहापडिरूवं ओग्गहं ओगिहित्ता संजमेणं तवसा अप्पाणं मावेमाणे बिहाइ तं गच्छामोणं देवाणप्पिया चित्तस्स सारहिस्स एयमद्वंपियंनिवेएमोपियं से भवर अन्नमन्नस्स अंतिए एपमटुंपडिसुणेति जेणेव सेवविया नगरी जेणेव चित्तस्त सारहिस्स गिहे जेणेव चित्ते सारही तेणेक उवागच्छंति चित्तं सारहिं करयल जाब वद्धावेत्ता एवं पयासी-जस्स णं देवाणुप्पिया दंसणं कंखंति दिसणं पत्थति देसणं पीहेंति दसणं| अभिलसति जस्स णं नामगोयस्स वि सवणवाए हट्ठ तुट्ठचित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवस-चिसप्पमाणहियया भवह से णं अयं पासावधि केसी नाम कुमार-समणेपुव्वाणुपुचि चरमणे जाब विहरइ । तए णं से चित्ते सारही तेर्सि उजाणपालगाणं अंतिए एवमटुं सोचा निसम्म हट्टतुट्ठ-जाव हिवए विगसिरवरकमलनयणे पयलिय बरकड़ग-तुड़िय-केऊर-पउड-कुंडल-हार-विरावंतरइयवच्छे पालंव-पलंबपाण-घोलंत-भूमणधरे ससंभमं तुरियं धवलं सारही आसणाओ अमुढे पायपीढाओ पञ्चोरुहइ पाउयाओ ओमुयइ एगसाडियं उत्तरासंगं करेइ अंजलि पलियागहत्थे केसिकुमार-सपणाभिमुहे सत्तट्ठ पवाइं अनुगच्छद करयलपरिग्गहिवं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट एवं वयासी-नमोत्यु णं अरहंताणं जाव सिद्धिगइनाधेयं ठाणं संपत्ताणं नमोत्थु णं कसिस्स कुमार-समणस्य मम धम्मयरियस धम्मोवदेसगस्स वदामि णं भगवंतं तत्थगयं इहगए पासइ मे भगवं तस्थगए इहग ति कट्ट बंदइ नमसइ ते उजाणपालए विउलेणं वत्थगंधमतालंकारेणं सक्कारेइ सप्पाणेइ विडलं जीविवारिहं पीइदाणं दलबइ दलइत्ता पडिविसज्जेइ कोइंवियरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया चाउघंटे आसरहं जुत्तामेव उवहवेह [उवट्ठवेत्ता एयमाणत्ति पन्चप्पिणह तए णं ते कोडुंबियपुरिसा तहेव पडिसुणित्ता] खिप्पामेव सच्चत्तं सन्झयं जाव उवदुवेत्ता तमाणतिवं पञ्चप्पिणति तए णं से चित्ते सारही कोइंबियपुरिसाणं अंतिए एचमढे सोचा निसम्म हट्टतुट्ट-[चित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाण]-हियए बहाए कयबलिकसे कयकोउयमंगलपायच्छित्ते सुद्धप्यावसाई मंगलाई वत्थाई पवरपरिहिते अप्पमहग्याभरणालंकियसरीरे| जेणेव चाउगंधंटे जाव सकोरेंटमल्लदामेणं [छत्तेणं धरिजमाणेणं] महया भडचडगर For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुत्तं-६० वंदपरिखित्ते सेयवियानगरीहए मज्झंमज्झेणं निष्गच्छइ निग्गच्छित्ता जेणेव मिचवणे उज्जाणे जेणेव केसी कुमार-समणे तेणेव उवागच्छइ उदागच्छित्ता केंसिकुमार-समणस्स अदूरसामंते तुरए निगिण्हइ रहं ठवेइ ठवेत्ता रहओ पञ्च्चोरुहति पञ्च्चोरुहित्ता जेणेव केसी कुमार-समणे तेणेव उवागच्छइ उवागच्छिता केसि कुमार-समणं तिक्खुत्ती आयाहिण-पयाहिणं करेइ करेत्ता बंदइ नपुंसइ वंदित्ता नर्मसित्ता नच्चासणे नातिदूरे सुस्सूसमाणे नमंसमाणे अभिमुहे पंजलिउडे विणएणं पञ्जुवासइ तणं सेकेसी कुमार-समणे चित्तस्स सारहिस्स तीसे महतिमहालियाए महचपरिसाए चाउज्जामं धप्पं कहेइ तं जहा सव्वाओ पाणाइवायाओ वेरमणं सव्वाओ मुसावायाओ वेरमणं सव्वाओ अदिन्नादाणाओ वेरमणं] सच्वाओं परिग्गहाओ वेरमणं तए णं सा महतिमहालिया महच्चपरिसा केसिस कुमार-समणस्स अंतिए धम्मं सोचा निसम्मं जामेव दिसिं पाउटभूया तामेव दिसिं पडिगया ४५ 1481-59 (६०) तए णं से चित्ते सारही केसिरस कुमार समणस्स अंतिए धम्मं सोचा निसम्म हट्टतुट्ठजाव एवं वयासी एवं खलु भंते अम्हं पएसी राया अधपिए जाव सयरस वि जयणवरस नो सम्म करभरवित्तिं पवत्तेइ तं जइ णं देवाणुप्पिया पएसिस्स रण्णो धम्ममाइक्खेज्जा बहुगुणतरं खलु होजा एसिस्स रण्णो तेसिं च बहूणं दुपय-चउप्पय-मिय-पसु पक्खी-सिरीसवाणं तेसिं च बहूणं समणमाहण- भिक्खुवाणं तं जइ णं देवाणुप्पिया पएसिस्स रणो धम्ममाइक्खेज्जा बहुगुणतरं होज्जा सयस्स विषणं जणवयस्स ॥ ६०1-60 (६१) तए णं केसी कुमार सपणे चित्तं सारहिं एवं बयासी एवं खलु चउहिं ठाणेहिं चित्ता जीवे केवलिपत्तं धम्मं नो ल मेज सबणयाए तं जहा आरामगयं वा उज्जामगवं वर समणं वा माहणं वा नो अभिगच्छ नी वंदइ नो नमसइ नो सक्कारेइ नो राम्माणेइ नो कल्लाणं मंगलं देवयं चेइयं पजुवासेइ नो अड्डाई हेऊई पसिणाई कारणाई वागरणाई पुच्छइ एएण वि ठाणेणं चित्ता जीवे केवलि पत्रतं धम्मं नो लभइ सवणयाए उवस्सयगयं समणं वा [माहणं वा नो अभिगच्छइ नो बंद नो नमसइ नो सक्कारेइ नो सम्माणेइ नो कल्लाणं मंगल देवयं चेइयं पञ्जुवासेड् नो अट्ठाई हेऊई पसिणाई कारणाई बागरणाई पुच्छइ । एएण वि ठाणेणं चित्ता जीवे केवलिपत्रत्तं धम्मं नो लभइ सवणयाए गोयरगगवं समणं वा माहणं वा जाव पजुवासेइ नो विउलेणं असण-पाणखाइमसाइमेणं पडिलाइ नो अट्टाई [हेऊई पसिणा कारणाई वागरणाई] पुच्छइ एएणं वि ठाणेणं चित्ता जीवे केवलिपन्नत्तं धम्मं नो महसवणयाए जत्थ वियणं समणेणं वा माहणेणं वा सद्धिं अभिसमागच्छइ तत्य वियणं हत्थेणं वा वत्थेण वा छत्तेणं वा अप्पाणं आवरिता चिट्ठइ नो अट्ठाई जाव पुच्छइ एएण वि ठाणेणं चित्ता जीवे केवलिपन्नत्तं धम्मं नो लभइ सवणयाए एएहिं च णं चित्ता चउहिं ठाणेहिं जीवे केललिपन्नत्तं धम्मं लमइ सवणयाए तं जहाआरामगवं वा उज्जाणगयं वा समणं वा माहणं वा अभिगच्छ्इ वंदइ नमंसड़ जाय पश्र्वासेइ अट्ठाई [हेऊई पसिणाई कारणाई बागरणाई ] पुच्छइ एएणं वि (ठाणेणं चित्ता जीवे केबलिपत्रत्तं धम्मं ] लभइ सवणयाए उवस्सयगयं [समणं वा माहणं वा अभिगच्छइ वंदइ नमसइ सक्कारेइ सम्माणेइ कल्लाणं मंगलं देवयं चेइयं पजुवासेइ अट्ठाई हेऊई पसिणाई कारणाई बागरणाई पुच्छइ एएण वि ठाणेणं चित्ता जीवे केवलिपन्नत्तं धम्मं लभइ सवणयाए। गोयरग्गगयं समणं वा माहणं वा जाव पजुवासेइ विउलेणं [असणपाणखाइमसाइमेणं) पडिलाइ अट्टां । हेऊई परिणाइं कारणाई धागरणाई] पुच्छइ For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रायपसेणिय -११ एएण विटाणेणं चित्ता जीवे केवलिपन्नत्तं धम्म लभइ सवणयाए जस्थ वियप समणेणं वा माहणेण वा सद्धि अभिसमागचाइ तत्थ वियणं नो हत्थेण वा वत्येण वा छत्तेणं वा अप्पागं] आवरेत्ताणं चिट्ठइ एएण वि ठाणेणं चित्ता जीवे केवलिपन्नत्तं धपं लभइ सवणवाए तुझं च णं चित्ता पएसी राया आरामगयं वा [उजाणगयं वा समणं वा माहणं या नो अभिगच्छइ नो यंदइ नो नमसइ नो सक्कारेइ नो सम्माणे इनो कल्लाणं मंगलं देवयं चेइयं पञ्जुवासेइ नो अट्ठाई हेऊई पसिणाई कारणाई वागरणाईपुच्छइतं कहणं चित्ता पएसिस्स रपणोधम्ममाइक्खिस्सामोउवस्सयगयं समर्णवामाहणं वा जाव नो पज्जुवासेइ नो अट्टाइं जाव पुच्छइ तं कहं णं चिता पएसिस्स रण्णो धम्ममाइक्खिस्सामो गोवरगगवं समणं वा माहणं वा नो अभिगच्छइ नो जाव नो पञ्जुवासेइ नो विउलेणं असणपाणखाइमसाइपेणं पडिलाभेइ नो अढाइं जाव नो पुच्छइतं कह गं चित्तापएसिस्सरण्णोधम्ममाइक्खिस्सामो जस्थ विय णं सपणेणं वा माहणेणं वा सद्धिं अभिसमागच्छइ तत्थ वि य णं हत्थेणं वा वस्येण वा छत्तेणं वा अप्पाणं आवरेत्ता चिट्ठइ तं कहं णं चित्ता पएसिस्स रण्णो धम्ममाइक्खिस्सामा तए णं से चित्तेसारही केसि कुपार-समणं एवं वयासी-एवं खलु भंते अण्णया कयाइ कंचोएहिं चत्तारि आता उवायणं उवणीया ते मए परिसस्त रण्णो अण्णया चेव उवणेया तं एएणं खलु भंते कारणेणं अहं पएसि रायं देवाणुप्पियाणं अंतिए हव्यमाणेस्सामि तं मा णं देवाणुप्पिया तुम्मे पएसिस्स रपणो धम्ममाइक्वमागा गिलाएजाह अगिलाए णं भंते तुटभे पएसिस्स रण्णो धप्पपाइक्खेनाए छंदेणं भंते तुझे पएसिसस एण्णो धम्ममाइख्खेनाह तए णं से केसी कुमार-सपणे चित्तं सारहिं एवं वयासी-अवियाई चित्ता जाणिस्मामोतएणं से चित्ते सारही केसि कुमार-समणं बंदइ नमसइ जेणेव चाउघंटे आसरहे तेणेव उवागच्छइ वाइघंटआसरहंदुरुहइजामेवदिसिं पाउटभूए तापेवदिसिंपडिगए।६१1-81 (६२) तए णं से चित्ते सारही कलं पाउप्पभाए रयणीए फुल्लुप्पल-कमल-कोमलुम्मिलियम्मि अहापंडुरे प्रभाए कयनियमावस्सए सहस्सरस्सिम्मि दिणारे तेयसा जलंते साओ गिहाओ निष्णच्छइ जेगेव पएसिस्स रपणो गिहे जेणेव पएसी राया तेणेव उवागच्छइ परसिं रायं करयल [परिग्गहियं दसनह सिरसावत्तं पत्थए अंजलि कटु जएणं विजएणं वद्धावेइ वद्धावेत्ता एवं वयासी-एवं खन्नु देवाणुप्पियाणं कंबोएहिं चत्तारि आसा ज्वावर्ण उवणीया ते घ मए देवाणुप्पियाणं अण्णया वेव विगइया तं एह णं सामी ते आसे चिट्ठ पासह तए णं से पएसी राया चित्तंसारहिं एवं वयासी-गच्छाहि णं तुमं चित्ता तेहिं चेव चर्हि आसेहिं चाडपंट आसरहं जुत्तानेव उचट्ठवेह [एयमाणत्तियं पच्चप्पिणाहि तए मं से चित्ते सारही पएसिणा रण्णा एवं वुत्ते समाणे हट्टतुट्ट-जाव हिवए उवट्टवेइ एयमाणत्तियं पञ्चविणइ तए णं से पएसी राचा चित्तस्स सारहिस्स अंतिए एयपटुं सोच्चा निसम्म हट्टतुइ-[चित्तमाणदियए पीइमणे परमसोमस्सिए हरिसवस-विसप्पमाणहियए पहाए कय-वलि-कम्मे कयकोउयपंगलपायचित्ते सुद्धप्पावेसाई मंगलाई वत्थाई पवर परिहिते] अप्पमहन्धाभरणालंक्रियसरीर साओ गिहाओ निगच्छइ जेणामेव चाउग्धंडे आसरहे तेणेव उवागच्छइ चाउाघंटं आसरहं दुरुहइ सेपवियाए नगरीए मन्झमझेणं निपच्छाइ तए णं से चित्ते सारही तं रहनेगाई जोवणाई उत्यामेइ तए णं से पएसी रावा उण्हेण व तण्हाए य रहवाएण व परिकिलते समाणे चित्तंसारहिं एवं वयाशीचित्ता परिकिलंते में सरीरे परावत्तेहिं रहं तए णं से चित्ते सारही रहं परावत्तेइंजेणेव मियवणे उन्नाणे For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं-६२ तेणेय उवागच्छइ पएसि रायं एवं वयासी-एस णं सामी मियवणे उज्जाणे एत्य णं आसाणं सर्प किलामं सम्मं अवणेमोतएणं से पएसी राया वित्तंसारहिं एवं बयासी-एवं होउ चित्ता तएणं से चित्ते सारही जेणेच केसिस्स कुमार-समणस्स अदूरसामंते तेणेव उवागच्छई तुरए निगिण्हेइ रहं ठवेइ रहओ पच्चोलहइ तुरए मोएति पएसिं राय एवं वयासी-एह णं सामी आसाणं समं किलामं समं अवणेमो तएणं से पएसी राया रहाओ पचोरुहइ चित्तेणं सारहिणा सद्धिं आसाणं समं किलामं सम्म अवणेमाणे जत्थ केसिं कुमार-समणं महइमहालियाए महचपरिसाए मग्झगए महया-महया सद्देणं धम्पमाइक्खमाणं पासइ पासित्ता इमेयारूचे अज्झथिए जाव समुप्पजित्था- जड्डा खलु भो ज९ पत्रुवासंति मुंडा खलु भो मुंडं पञ्जुवासंति मूढा खलु भो मूढं पञ्जवासंति अपंडिया खलु भो अपंडियं पजुवारांति निधिण्णाणा खलु भो निविण्णाणं पजुवासंति से केस णं एस पुरिसे जा मुंडे मूढ़े अपंडिए निविण्णाणे सिरीए हिरीए उवगए उत्तप्पसरीरे एस णं पुरिसे किमाहारमाहारेइ किं परिणामेइ किं खाइ किं पियइ किं दलयइ किं पवच्छइ जेणं एमहालियाए मणुस्सपरिसाए महयामहया सद्देणं बूबा एवं संपेहेइ संहिता चित्तं शारहिं एवं वयासी-चित्ताजड्डाखनु भो जहुं पब्रुवासंति जाव वूया साए वि णं उजाणभूमीए नो संचाएमि समं पकामं पवियरित्तए तए णं से चित्ते सारही पएसिं रावं एवं वयासी-एप्स णं सामी पासवचिज्ने केसी नाम कुमार-समणे जातिसंपन्ने जाव चउनाणोवगए अहोऽवहिए अण्णजीविए तए णं से पएसी राया चितं सारहिं एवं वयासीअहोऽवहियं णं वयासी चित्ता अपणजीवियं णं वयासि चित्ता हता सामी अहोऽवहियं णं वयामे अण्णजिविणं वयामि अपिगमणिजे णं चित्ता एस पुरिसे हंता सामी अभिगमणिजे अभिगच्छामो णं चित्ता अम्हे एवं परिसं हतासामी अशिगच्छामो।६२-62 (६३) तए णं से पएसी राया वित्तेणं सारहिणा सद्धिं जेणेव केसी कुमार-समणे तेणेव उबागच्छइ केसिस्स कुमार-समणस्स अदूरसामंते टिच्चा एवं वयासी तुटये णं मंते अहोऽवहिया अण्णजीविया तए णं कसी कुमार-समणे पएसिं रायं एवं बयासी-एएसी से जहानामए अंकवाणिया इ वा संखवाणिया इ वा सुकं भंसेउकामा नो सम्मं पंथं पुच्छंति एवामेव पएसी तुमं वि विणवं मंसेउकामो नो सम्म पुच्छसि से नूणं तव पएसी ममं पासित्ता अयमेयारूवे अन्झस्थिए [चिंतिए पत्थिए मणोगए संकप्पे समुप्पञ्जित्था जड्डा खलु भो जहुं पञ्जुवासंति [मुंडा खलु भो मुडं पञ्जुवासंति मूढा खलु भो मूढं पञ्जुवासंति अपंडिया खलु भो अपंडियं पजुवासंति निबिग्णाणा खलु भो निविण्णाणं पञ्जुवासंति से केस णं एस पुरिसे जड़े मुंडे मूढे अपंडिए निविण्णाणे सिरी हिरीए उवगए उत्तप्पसरीरे एस णं पुरिसे किमाहारमाहारेइ किं परिणामेइ किं खाइ किं पियइ किं दलयइ किं पयच्छइ जे णं एमहालिवाए मणुम्सपरिसाए महया महया सद्देणं दूया साए विणं उजाणभूमीए नो संचाएमि सम्म पकामं] पवियरित्तए से नूणं पएसी अत्थे समत्थे हंता अत्थि।६३। 63 (६४) तए णं से पएसी राया केसिंकुसार-समणं एव वयासी-से केणवणं भंते तुझं नाणे वा दसणे वा जेणं तुटमं एवारूवं अन्झत्यियं चिंतियं पत्थियं मणोग संकप्पं समुप्पण्णं जाणह पासह तएणं केसी कुमारसमणे पएसिं रायं एवं वयासी-एवं खलुपएसी अम्हं समणाणं निग्गंथाणं पंचविहे नाणे पन्नते तं जहा-आभिणियोहियनाणे सुवनाणे ओहिनाणे मणपजवनाणे केवलनाणे से किं तं आभिणियोहियनाणे आभिणियोहियनाणे चउबिहे पन्नते तं जहा-उपगहोईहा अवाए धारणा से कि For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 12 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रायप सेणियं ६५ - तं उग्गहे उग्गहे दुविहे पत्रते जहा नंदीए जाव से तं धारणा से तं आभिणिबोहियनाणे से किं तं सुवनाणं सुवनाणं दुविहं पत्रत्तं तं जहा अंगपवितुं च अंगवाहिरगं च सव्वं भाणियव्वं जाव दिट्टिवाओ से किं तं ओहिनाणं ओहिनाणं दुविहं पत्रत्तं तं जहा-भवपच्चइयं च खओवसमियं च जहा नंदीए से किं त मणपजवनाणे मणपजवनाणे दुबिहे पन्नत्ते तं जहा उजुमई य विउलमई य से किं तं केवलनाणं केवलनाणं दुविहं पत्रत्तं तं जहा भवत्थकेवलनाणं च सिद्धकेवलनाणं च तत्थ णं जेसे आभिणिबोहियाना से णं ममं अत्थि तत्थ णं जेसे सुयनाणे से वि य मर्म अत्थि तत्थ णं जेसे ओहिनाणे से विय ममं अस्थि तत्थ णं जेसे मणपजवनाणे से वि व ममं अत्थि तत्थ णं जेसे केवलनाणे णं ममं नत्थि से णं अरहंताणं भगवंताणं इच्चेएणं पएसी अहं तव चउब्विणं छाटमत्थिएणं नाणेणं इमेघारूवं अज्झत्थियं जाव समुप्पन्नं जाणामि पासामि । ६४1-64 (६५) तए णं से पएसी राया केसि कुमार-समणं एवं वयासी- अह णं भंते इहं उचविसामि पएसी साए उज्जाणभूमीए तुमंसि चेव जाणए तए णं से पएसी राया चित्तेणं सारहिणा सद्धि केसिम्स कुमार-समणस्स अदूरसामते उवविसइ केसिं कुमार-समणं एवं वयासी तुभं णं भंते समणाणं निग्गंथाणं एस सण्णा एस पइण्णा एस दिडी एस रुई एस हेऊ एस उवएसे एस संकप्पे एस तुला एस माणे एस पमाणे एस समोसरणे जहा अण्णो जीवो अण्णं सरीरं नो तं जीवो तं शरीरं, तए णं केसी कुमार-समणे पाएसिं रावं एवं बबासी पएसी अम्हं समणाणं निष्गंथाणं एस सण्णा जाव एस समोसरणे जहा - अण्णो जीवो अण्णं सरीरं, नो तं जीवो तं सरीरं तए णं से पएसी राया केसि कुमारसमणं एवं वयासी-जति णं भंते तुम्भं समणाणं निग्गंथाणं एस सण्णा जाव एस पमाणे एस समोसरणे जहा - अण्णो जीवी अण्णं सरीरं नो तं जीवो तं सरीरं एवं खलु ममं अज्जए होत्था इहेव सेयविवाए नगरीए अधम्मिए जाव सयस्स वि य णं जणवयस्स नो सम्मं करभरवित्ति पवतेति से णं तुभं वत्तव्वयाए सुबहु पावकम्मं कलिकलुषं समनिणित्ता कालमासे कालं किया अप्णयरेसु नरएस नेरइयत्ताए उववण्णे तस्स णं अज्जगस्स अहं नत्तुए रयणकरंडगसमाणे जिवउसविए हिययनंदिजणे उंबरपुष्कं पिव दुल्ल सवणयाए किमंग पुणे पासणयाए तं जति णं से अजए ममं आगंतु एज्जा एवं खलु नत्तुया अहं तव अज्जए होत्था इहेव सेयवियाए नवरीए अधम्पिए जाव नो सम्म करभरवित्तिं पवत्तेमिं तए णं अहं सुबहुं पावकम्पं कलिकलुषं समजिणित्ता नरएसु उववण्णे तं माणं नतुया तुमं पि भवाहिं अधम्मिए जाच नो सम्मं करभरवित्तिं पवतेहिं मा णं तुमं पि एवं चैव सुबहुं पावकम्मं जाव उववन्निहिसि तं जइ णं से अज्जए ममं आगंतुं कएखा तो णं अहं सहेजा पत्तिएजा रोएज्जा जहा अण्णो जीवो अण्णं सरीरं नो तं जीवो तं सरीरं जम्हा णं से अजए ममं आगंतु नो एवं वयासी तम्हा सुपइट्टिया मम पइण्णा समणा उसी जहा तञ्जीयो तं सरीरं For Private And Personal Use Only तसे केस कुमार-समणे पएसिं रायं एवं व्यासी-अत्थि णं पएसी तब सूरिर्यकता नाम देवी हंता अस्थि जइ णं तुमं पएसी तं सूरियकंतं देवि पहायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सव्यालंकारभूसियं केणइ पुरिसेणं ण्हाएणं [ कयवलिकम्मेणं कयको उयमंगलपायच्छित्तेणं] सव्वालंकारभूसिएणं सद्धिं इट्टे सह-फरिस-रस-रूब-गंधे पंचविहे माणुस्सते कामभोगे पचणुभवमाणि पासिजञ्जासि तस्स णं तुमं पएसी पुरिसस्स के डंड निव्वत्तेज्जासि अहं णं भंते तं पुरिसं हत्यळिष्णगं वा पायच्छिष्णगं बासूलाइगं वा मूलभिण्णगं वा एगाहच्चं कूडारुञ्चं जीविया ओ बबरोवएना अह णं पएसी से पुरिसे तुम एवं बदेखा-मा ताव मे सामी मुहुत्तागं हत्थच्छिण्णगं वा । पायछिण्णगं वा सूलाइगं Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४९ सुत्तं-६५ वा सूलभिण्णणं वा एगाहचं कूडाहचं] जीवियाओ ववरोवेहि जाव ताय अहं मित्त-नाइ-नियगसयण-संबंधि-परिजणं एवं वयापि-एवं खलु देवाणुप्पिया पावाई कम्माई समायरेत्ता इसेयास्वं आयइं पाविनामितं माणं देवाणुप्पिया तुडमे वि केइ पावाई कम्माई समावरह मा णं से वि एवं चेव आदई पाविजिहिह जहा णं अहं तस्स णं तुमं पएसी परिसस्स खणमवि एयमट्ठ पडिसूणेज्जासि नो तिणद्वे समझे कम्हाणं जम्हा णं भंते अवराही ण से परिसे एवामेव पएसी तव वि अजए होत्या इहेब सेयवियाए नवरीए अधम्पिए जाव नो सम्मं करभरवित्ति पवतेइ से णं अम्हं वतव्बयाए सुबहुं जाव उववण्णे तस्स णं अजगस तुमं नत्तुए होत्था-इटे कंते जाव पासणयाए से णं इच्छइ माणुसं लोग हव्यमागच्छित्तए नो वेव णं संचाएइ हव्यमागछित्तए चरहिं च णं ठाणेहि पएसी अहुणोदवण्णए नरएसु नेरइए इच्छेज पाणुसं लोग हव्यमागच्छित्तए नो वेवणं संचाए। ___ अहुणोववण्णए नरएसु नेरइए से णं तत्य महब्भूयं वेवणं वेदेपाणे इच्छेचा पाणुस्सं लोगं हव्वमागछित्तए नो चेव णं संचाएइ हव्वमागच्छित्तए अहुणोववग्णए नाएसु नेरइए नरयपलेहि मुजो-भुगो सनहिद्विन्नामाणे इच्छड़ माणुसं लोग हव्वमागच्छित्तए नो चैव णं संचाएइ अहणोववण्णए नरए नेरइए निरववेयणिज्जसि कर्मसि अक्खीणंति अवेइयंसि अणिजिण्णसि इच्छद पाणुसं लोग हव्वभागछित्तए नो चेव णं संचाएइ अहुणोववण्णए नरएसु नेरइए निरयाउर्वसि कम्मंसि अस्त्रीणसिअचेइयंसि अनिञ्जिण्णंसि इच्छइमाणुसं लोग हव्यमागछित्तए नोचेवणं संचएइ हव्यमागछितए इच्चेएहिं च हिं ठाणेहिं पएसी अहुणोववण्णे नरएसु नेरइए इच्छइ माणुसं लोग हव्यमागडित्तए नो चेव णं संचाएइ हव्यमागच्छित्तए तं सद्दहाहि णं पएसी जहाअन्नो जीवो अन्नं सरीरं नो तंजीवोतं सरीर।६५/-65 (६६) तएणं से पएसी गया केसि कुमार-समणं एवं ववासी-अस्थिणं मंते एस पन्नओ उवमा इमण पुण कारणेगं नो उवागच्छइ-एवं खलु भंते मम अनिचाहोत्था इहेव सेयवियाए नगरीए धनिया [धम्मिट्ठा पम्पलाई धपाणुवा धम्मपलोई धम्मपलजणी धम्मसीलसमुयाचारा धम्मेण चेव वित्तिं कप्पेमाणी सपणोबासिया अभिगयजीवा जीवा [उवलद्धपूत्रपाया आसव-संवर-निजरकिरियाहिगरण-बंधप्पमोक्ख कुसला असहिज्जा देवासुर -नाग-सुवण्ण जख-रक्खस्स-किण्णरकिंपु- रिस-गरुल-गंधव्य-महोरगाइएहिं देवगणेहिं निगंधाओ पावयणाओ अणइक्कमणिज्जा निणंथे पाववणे निस्संक्रिया निक्वंखिया निबितिगिच्छा लट्ठा गहियट्ठा अभिदगवट्ठा पुच्छियष्ठः विणिच्छियट्ठा अदिमिजपेमाणुरागरत्ता अवमाउसो निग्गंथे पावयणे अद्वेपरमढे सेसे अणद्वै ऊसियफलिहा अवंगुयदुवारा चियत्तंतेउरघरप्पवेसा चाउद्दसट्टमुद्दिद्वपुन्नमासिणीसु पडिपुत्रं पोसहं सम्म अनुपालेमाणी सपणे निग्गंधे फासुएणिनेणं असणपाणखाइस-साइपेणं पीढ-फलग-सेना-संथारेणं वत्थ-पडिग्गह-कंवल-पाचपुंछणेणं ओसह-भेसजेणं य पडिलाभेमाणी-पडिलाभेमाणी बहूहिं सीलव्बय-गुण-वेरपणं-पच्चरखाण-पोसहोववासेहिं] अप्पाणं भावेमाणी विहरइ सा णं तुझं यतव्वयाए शुवहुं पुत्रोवचयं सपञ्जिणित्ता कालमासे कालं किच्चा अण्णयरेसु देवलोएसुदेवत्ताए उववण्णा तीसे णं अज्जियाए अहं नतुए होत्या-इठे कंते जाव पाप्तणयाए तं जइ णं सा अनिया मम आगंतुं एवं वएना-एवं खलु नत्तुया अहं तव अज्जिया होत्या इहेव सेपवियाए नयरीए धम्मिया (धम्मिट्ठा धम्मक्खाई धप्माणुया धम्मपलोई धम्मपलजणी धम्मसीलसमुयाचारा धम्पेण चेव] वित्तिं कप्पेमाणी समणोबासिया जाव अप्पाणं भावेमाणी विहरामि For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५० रायपसेणियं - ६६ तए णं अहं सुबह पुत्रोवचयं समजिणित्ता [कालमासे कालं किच्चा अनयरेस। देवलोएस देवत्ताए उववण्णा तं तुमं पि नत्तुया भवाहि धम्मिए जाव विहाहि तए णं तुपं पि एवं चेव सुबहुं पुन्नीवचयं[समजिणित्ता कालमासे कालं किच्चा अण्णयोसुदेवलोएसु देवत्ताए] उववजिहिसितं जइ णं अज्जिया मम आगंतुं एवं वएना तो णं अहं सद्दहेजा पत्तिएज्जा सेएज्जा जहा-अण्णो जीवो अन्नं सरीरं नो तजीयो तं सरीरं जम्हा सा अजिया ममं आगंतुंनो एवं ययासी तम्हा सुपइडिया मे पइण्णा जहा-तज्जीवोतं सरीरं नो अन्नो जीवो अन्नंसरीरंतएणं केसी कुमार-समणे पएसिं राय एवं वयासीजति णं तुम पएसी पहायं कयबलिकम्मं कवकोउयमंगलपायच्छित्तं उल्लापडगं भिंगार-कडच्छुयहत्थगयं देवकुलमणुपविसमाणं केइ पुरिसे वच्चघरंसि ठिच्चा एवं वदेज्जा-एह ताव सामी इह मुहुत्तागं आसयह वा चिट्ठह वा निसीयह वा तुयह वा तस्स णं तुमं पएसी पुरिसरस खणमवि एयम? पडिमणिजासि नो तिणढे समढे कहा णं जम्हाणं भते असुई असुइ-सामंतो एवामेव पएसी तव वि अजिया होत्या इहेव सेयविया नयरोए धम्पिया जाव अप्पाणं भावेमाणी विहरति सा णं अम्हं वत्तव्ययाए सुबहु (पुत्रोवचयं समजिणित्ता कालमासे कालं किच्चा अण्णयरेस देवलोएस देवत्ताए] उववण्णा तीसे णं अजियाए तुम नतुए होत्या-इट्टे किमंग पुणपासणयाए साणं इच्छइ पाणुसं लोगहव्वमागच्छित्तए नो चेव णं संचाएइ हव्वमागच्छित्तए घउहि ठाणेहिं पएसी अहुणोववण्णए देवे देवलोएस इच्छेजा माणुसं लोगं हव्यमागच्छित्तए नो चेव णं संचाएइ हव्वमागच्छित्तए-अहुणोववण्णे देवे देवलोएसु दिव्येहिं कामभोगेहिं पुच्छिए गिद्धे गढिए अन्झोववणे से णंमाणुसे भोगे नो आउाति नो परिजाणाति से णं इच्छेन माणुसं लोगं हव्यमागच्छित्तए नो वेव णं संचाएति हव्यनागच्छित्तए अहुणोववण्णे देवे देवलोएसु दिव्येहिं कामभोगेहिं मुच्छिए [गिद्धे गढिए) अज्झोदवण्णे तस्स णं माणुस्से पेमे योच्छिण्णए भवति दिव्वे पेमे सकते भवति से णं इच्छेजा माणुसं लोग हब्बमागच्छितए नो चेय णं संचाएइ हव्वमागच्छित्तए अहुणोववण्णे देवे देवलोएसु दिब्वेहि कामभोगेहिं मुच्छिए (गिद्धे गढिए] अन्झोपवण्णे तस्स णं एवं भवइ-इयाणिं गच्छं मुहत्ते गच्छं जाव इह अप्पाउया नरा कालधम्मुणा संजुत्ता भवंति से णं इच्छेना माणुरस तोगं हव्वमागछित्तए नो चेव णं संचाएइ हव्व मागछित्तए अहुणोववण्णे देवे देवत्तोएसु दिव्वेहिं [कामभोगेहिं मुछिए गिद्धे गढिए] अज्झोरवण्णे तस्स माणुस्सए उराले दुग्गंधे पडिकूले पडिलोमे मवइ उड्ढं पि यणं चत्तारि पंचजोअणसए असुभे माणुस्सए गंधे अभिसमागच्छति से णं इच्छेज्जा माणुस्सं लोगहच्चपागछित्तए नो चेव णं संचाएइ हव्वमागछित्तए इचेएहिं धउहिं ठाणेहिं पएसी अहुणोववण्णे देवे देवलोएसु इच्छेन माणुसं लोग हव्वमागछित्तए नो चेव णं संचाएइ हव्यमागच्छित्तए तं सद्दहाहि णं तुमं पएसी जह-अन्नोजीवो अन्नं सरीरं नो तज्जीवोतं सरीरं।६६)-66 (६७) तएणंसे पएसी राया केसि कुमार-समणं एवं वयासी-अस्थि णं भंते एस पत्रओ उवमा इमेणं पुण कारणेणं नो उवागच्छति-एवं खलु भते अहं अन्नया कयाइ वाहिरियाए उवठाणसालाए अणेगगणनायक-दंडनायगराईसर -तलवर - माइंबिय-कोडुबिय-इन-सेट्टि-सेणावइ-सत्यवाहपंति - महामंति-गणग-दोबारिय-अपञ्च-चइ-पीढमद्द-नगर-निगम-दूय-संधिवालेहिं सद्धिं संपरिबुडे विहरामि तए णं मम नगरगुत्तिया ससक्खं सहोटं सलोइं सगेवेनं अवरडगवंधणबद्धं चोरं ज्वणेति तए णं अहं तं पुरिसं जीवंतं चैव अओकुंभीए पक्खिवावेमि ओपएणं पिहाणएणं पिहवेमि For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं-६७ अएणंय तउएणंचकायावेमि आयपच्चइएहिं परिसेहिं रक्खामि तए णं अहं अन्नया कयाइंजेणामेव सा अओकुंभी तेणामेव उवागच्छामि उवागछिता तं अओकुंभि उग्गलच्छावेमि उग्गलच्छावित्ता तं पुरिसंसयमेव पासापि नो चैव णं तीसे अओकुंभीए केइ छिड्डे इ वा चिवरे इ वा अंतरे इवा राई वाजओ णं से जीवे अंतोहितो यहिया निग्गए जइण पंते तीसे अओकंभीए होज के छिडे इवा [विवरे इ वा अंतरे इ वा राई वा जओ णं से जीवे अंतोहिंतो बहिया निग्गए तो णं अहं सद्दहेजा पत्तिएज्जा रोएजाजहा-अन्नो जीवो अन्नं सरीरं नो तज्जीवो तं सरीरं जम्हाणं भंते तीसे अओकुंभीए त्यिए केइ छिहे इ वा जाव निग्गए तम्हा सुपतिट्ठिया मे पइण्णा जहा-तजीवो तं सरीरं नो अपणो जीवो अण्णं सरी तए णं केसी कुमार-समणे पएसि रायं एवं वयासी पएसी से जहानामए कूडागारसाला सिया-दुहओ लित्ता गुत्ता गुत्तदुवारा निवाया निवावगंभीरा अह णं केई पुरिसे भेरिं च दंडंच गहाय कूडागारसालाए अंतो-अंतो अनुप्पयिसति अनुप्पविसित्ता तीसे कूडागारसालाए सव्वतो समंता घण-निचिर निरंतर-निच्छिड्डाइं दुवारवयणाई पिहेइ तीसे कूड़ागारसालाए बहुमज्झदेसभाए ठिच्चा तंभेरि दंडएणं महया-महया सदेणं तालेजा से नूणं पएसी से सद्देणं अंतोहितो बहिया निग्गच्छइ हता निग्गच्छइ अस्थि णं पएसी तीसे कूडागारसालाए केइ छिड्डे इवा [विवरे इवा अंतरे इ वा] राई वा जओ णं से सद्दे अंतोहितो दहिया निगए नो तिगढे समढे एवामेव पएसी जीवे वि अप्पडिहयगई पुढविं भिच्चा सिलंमिया पव्वयं भिया अंतोहितो बहिवा निगच्छइतंसदहाहिणं तुम पएसी अन्नोजीवो तं चैव तएणं पएसी राया केसि कुमार-समणं एवं वयासी अस्थिणं मंते एस पग्णओ उवमा इमेणं पुण कारणेणं नो उवागच्छइ-एवं खलु भंते अहं अन्नया कयाइ बाहिरियाए उवट्ठाणसालाएजाव विहरापि तए णं मपं नगरगुत्तिया ससक्खं [सहोढं सलोइं सगेवेनं अवउडगवंधणबद्धं चोरं) उवणेति तए णं अहं तं पुरिसं जीवियाओ ववरोवेमि वववेत्ता अओकभीए पक्खिवावेमि अओमएणं पिहाणएणं पिहावेमि (अएण य तउएण य कापावेमि आय] पचइएहिं पुरिसेहिं रखावेमि तए णं अहं अन्नया कयाइ जेणेव सा कुंभी तेणेव उवागच्छामि उवागच्छित्ता तं अओकंभि उग्गलच्छामि तं अओकमि किमिक्रंभिंपिव पासामिनो चेवणंतीसे अओकभीए केइ छिड़े इ वा [विवरे इ वाअंतरे इ वा] राई वाजतोणं तेजीवा बहियाहिंतो अनुपविट्ठा जति णं तीसे अओकुंभीए होज्ज केइ छिडे इ वा जाव अनुपविठ्ठा तम्हा सुपतिहिआ मे पइण्णा जहा-तञ्जचो तंसरीरं नो [अन्नो जीवो अनं सरीरं]तएणं केसी कुमार-समणे पएसि रायं एवं वयासी-अस्थि तुमे पएसी कयाइ व अए धंतपब्बे बाधमाबियपब्वे या हंता अस्थि से नणं पएसी अह धंते इ वा विवो इवा अंतरे वा राई वा जेणं से जोई बहियाहिंतो अंतो अनुपविट्टे नो तिणढे समझे एवामेव पएसी जीवो वि अपडिहयगई पुढविं भिचा सिलं भिचा पब्वयं भिच्चा बहियाहिंतो अंतो अनुपविसइ तं सद्दहाहिणं तुम पएसी (जहा अन्नोजीवोअन्नं सरीरं नो तज्जीवो तं सरीरं ।६७।-67 (६८) तए णं पएसी राया केसिं कुमार-समणं एवं वयासी-अस्थि णं भंते (एस पनओ उवमा इमेणं पुणं कारणेणं] नो उवागच्छइ-भंते से जहानामए केइ पुरिसे तरुणे [बलवं जुगवं जुयाणे अप्यायंके थिरग्गहत्थे दढपाणि-पाय-पिटुंतरोरुपरिणए धणनिचिय-व-बलियखंधे चम्मेट्ठगदुघण-मुट्ठिय-समाहय-निचियगत्ते उरस्सबलसमण्णागए तलजमलजुयलबाहु लंघण-पवण-जइण For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रायपसेणियं - ६९ पमद्दणसत्थे छेए दक्के पत्तडे कुसले मेधावी निउण] सिप्पोवगए पभूपंचकंडगंनिसिरित्तए हंता पमू जति णं भंते सचेव पुरिसे वाले (अदक्खे अपत्तढे अकुसले अमेहावी] मंदविणणाणे पभू होजा पंचकंडगं निसिरित्तए हंता पभू जति णं भंते सच्चेव पुरिसे याले जाव मंदविण्णाणे पभू होज्जा पंचकंडगं निसिरित्तए तो णं अहं सद्दहेजा [पत्तिएजा रोएजा। जहा अन्नो जीवो अन्नं सरीरं नो तज्जीवो तं सरीरं जम्हा णं भंते सच्चेव पुरिसे जाव मंदविण्णाणे नो पभू पंचकंडयं निसिरित्तए तम्हा सुपइडिया मे पइण्णा जहा-तज्जीवो तं सरीरं नो अन्नोजीयो जन्नं सरीरं तए णं केसी कुमार-सपणे पएसि रायं एवं वयासी-से जहानाभए-केइ पुरिसे तरुणे [बलवं जुगवंजुवाणे अप्पावके धिरग्महत्थे दढपाणि-पाय-पितरोरुपरिणए धण-निचिय-व-वलियखंधे चप्पेढग-दुघण-मुट्ठिय-समाहय-निचियगते उरस्सवलसमण्णागए तल-जमल-जुबलबाहु लंघणपवग-जइण-पमद्दणसमत्थे छेए दक्खे पत्तट्टे कुसले मेघावी निउण] सिप्पोवगए नदएणं धणुणा नबिचाए जावाए नवएणं उसुणा पमू पंचकंडगं निसिरित्तए हंता पभू सो वेवणं पुरिसे तरुणे जाव निउणसिप्पोवगए कोरिल्लएणं धणुणा कोरिल्लयाए जीवाए कोरिल्लएणं उसुणा पमू पंचकंडगं निसिरित्तए नो तिणद्वे समटे कम्हा णं भंते तस्स परिसस्स अपञ्जत्ताइ उचगरणाई हवंति एवामेव पएसी सो चेव पुरिसे वाले जाब मंदविण्णाणे अपनतोवगरणे नो पभू पंचकंडयं निसिरित्तए तं सद्दहाहि णं तुम पएसी जहा-अन्नो जीवो अन्नं सरीरं नो तज्जीवो तं सरीरं १६८1-68 (६९) तए णं पएसी राया केसि कुमार-समणं एवं ययासी-अस्थि णं मंते एस पत्रओ उवमा इमेणं पुण कारणेणं] नो उवागचाइ-मंते से जहानामए केइ पुरिसे तरुणे जाव निउणसिपोवगते पमू एगं महं अयभारगंवा तउवभारगं वा सीसगभारगं वा परिवहितए हंता पभू सो चेवणं भंते पुरिसे जुण्णे जराजञ्जरियदेहे सिढिलवलियावणद्धगत्ते दंडपरिगहियाहत्थे पविरलपरिसडियदंतसेढी आउरे किसिए पिवासिए दुव्यले परिकिलते नो पभू एग महं अयभारगं वा [तउयपारगं या सीसभारगं वा] परिवहित्तएजतिणभंते सच्चेव पुरिस जुपणे जराजजरियदेहे जाव परिकिलते पभू एगं महं अरभारगं वा जाव परिवहित्तए तोणं अहं सद्दहेजा (पत्तिएला रोएजा जहा-अन्नो जीयो अन्नं सरीरं नो तज्जीवों तं सरीरं जम्हा णं मंते सच्चेव पुरिसे जुण्णे जराजजरियदेहे सिढिलवलियावणद्धगत्ते दंडपरिग्गहियागहत्ये पविरलपरिसडियदंतेसेढी आउरे किसिए पिवासिए दुचले] परिकिलते नो पभू एगं महं अयभारगं जाव परिवाहेत्तए तम्हा सुपतिद्वित्ता मे पइण्णा [जहा-तजीबो तं सरीरं नो अन्नो जीवो अन्नं सरीरं] तए णं केसी कुमार-समणे पएसि रावं एवं बवासी-से जहानामए-केइ पुरिसे तरुणे जाव निउणसिप्पोवगए नवियाए विहंगियाए नवएहि सिक्कएहिं नवएहिं पच्छियापिडएहिं पहू एगं महं अयभारगं वा [तज्यभारगंवा सीसगभारगंवा परिवहित्तए हंता पभू पएसी से चेव णं पुरिसे तरुणे जाव निउण-सिप्पोवगए जुण्णियाए दुब्बलियाए धुणरखइयाए विहंगियाए जुण्णएहिं दुब्बलएहिं धुणक्खइएहिं सिढिल-तवापिणद्धएहिं सिक्कएहिं जुण्णएहिं दुचलएहिं धुणस्खइएहिं पच्छिवापिडएहिं पभू एग महं अयभारगं वा तउयभारगं या सीसगभारगं वा] परिवहित्तए नो तिणढे सपट्टे कम्हा गं भंते तस्स पुरिसस्स जुष्णाई उवगरणाई भवंति एवामेव पएसी से चेव पुरिसे जुण्णे जाव किलंते जुण्णोवगरणे नो पभू एगं महं अयभारगंवा [तउयभारगंवा सीसगभारगं वा] परिवहित्तए तं For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं-७० सदहाहिणंतुसंपएसी जहा-अन्नो जीवोअन्नं सरीरं नो तजीवो तं सरीरं ।६९।-69 (10) तएणं पएसी राय केसिं कसार-समणं एव वयासी-अस्थिभंते एस पनओ उवमा इमेणं पुण कारणेणं] नो उवागच्छइ-एवं खलु भंते [अहं अपना कयाइ बाहिरियाए उबाणसालाए अणेग-गणनायक-दंडनायग - राईसर - तलवर-माइंबिय-कोडुबिय-इटम-सेट्ठि-सेणावइ-सस्थवाहमंति महामंति गपग-दोवारिय-अपञ्च-चेड-पीढमद्द-नगर-निगम-दूय-संधिवालेहिं सद्धिं संपरिवुडे] विहरामि तएणं मम नगरगुत्तिया चोरं उवणेति तएणंअहं तं पुरिसं जीवंतगंधैव तुलेमि तुलेत्ता छविच्छेयं अकुवमाणे जीवियाओ ववरोवेमि मयं तुलेमि नो चेव णं तस्स पुरिसस्स जीवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स केइ अण्णते वा नाणत्ते वा ओमत्ते वा तुच्छत्ते वा गरुयत्ते वा लहुयत्ते या जति णं भंते तस्स पुरिसस्स जीवंतस्स वा तुलियस्स मुबस्स वा तुलियस्स केइ अण्णत्ते वा जाव लहयत्ते वा तो णं अहं सद्दहेजा पित्तिहजारोएज्जा जहा-अन्नो जीवो अन्नं सरीरंनो तजीवो तं सरीर जम्हाणं भंते तस्स परिसस्स जीवंतस्स वा तुलियस्स मयुस्स वा तुलिवस्स नत्यि केइ अण्णत्ते वा जाव गरुयत्ते वा लयते वा तम्हा सुपतिविया मे पइण्णा जहा-तजीवो [तं सरीरं नो अण्णो जीयो अण्णं सरीरं] तए णं केसी कुमार-समणे पएसि रायं एवं वयासी-अत्थिणं पएसी तुमे कयाइ वत्थी धंतपुर वा धमाविवपुव्ये वा हंता अत्यि णं पएसी तस्स वस्थिस्स पुण्णम्स वा तुलियस्स अपुत्रस्स वा तुलियस्स केइ अण्णते वा [नाणतेवा ओमत्ते वा तुच्छते वा गरुवत्ते वा] लहुयत्ते वा नो तिणढे समढे एवामेव पएसी जीवरस अगरुलपयत्तं पच्च जीवंतस्सवातलियस्स मयस्स वा तलिवस्स नत्थि केइ अण्णते जाव लहुपत्ते वा तं सद्दहाहि णं तुमं पएसी [जहा-अन्नो जीवो अन्नं सरीरं नो तज्जीवो तं सरीरं।७०।-70 (७१) तएणं पएसी राया केसि कुमार-समणंएवं वयासी-अस्थिणं भंते एस [पन्नओ उदमा इमेणं पुण कारणेणं] नो उवागच्छइ-एवं खलु भंते अहं अण्णया [कयाइ वाहिरियाए उवट्ठाणसालाए अणेग-गणनायक दंडनाचग-राईसर - तलवर - माडंबिय कोडुंबिय-इब्भ-सेद्वि-सेणावइ-सत्यवाहमंति-महामंति-गणग-दोवारिय-अमच्च-चेड-पीढमद-नगर-निगम-दूय-संधिवालेहिं सद्धिं संपरिवुडे विहरामि तएणं ममं नगरगुत्तिया ससक्त्रं सहोद सलोई सगेवेनं अवउडगबंधणयद्धं चोरं उवणेति तए णं अहं तंपुरिसं सव्यतो समंतासमभिलोएमिनो चेव णं तत्थ जीवं पासामितएणं अहं तं पुरिसं दुहा फालियं करेमि नो चेवणं तत्य जीवं पासामि एवं तिहा चउहा संखेजहा फालियं करेमि करेता सब्बतो समंता समभिलोएमि नो चेवणं तत्य जीवं पासामि जइणं भंते अहं तंसि पुरिसंसि दुहा या . तिहा वा चउहा वा संखेनहा वा फालियंमि जीवंपासंतो तोणं अहं सद्दहेजा पत्तिएजा-रोएजा जहाअन्नो जीयो अन्नं सरीरं नो तज्जीवो तं सरीरं] जम्हाणं भंते अहं तंसि दुहा वा तिहा या चउहा वा संखेनहा वा फालियंमिजीवं न पासामि तम्हा सुपतिडिया में पइण्णा जहा तजवीओ तं सरीरं [नो अन्नो जीवो अन्नं सरीरं] तएणं केसीकुमार-समणे पएसिं रायं एवं वयासी-मूढतराए णं तुमं पएसी ताओ तुच्छतराओ के णं भंते तुच्छतराए पएसी से जहानापए केइ परिसा यणत्यी वणोवजीवी वणगवेसणवाए जोइं च जोईभायणं च गहाय कट्ठाणं अडविं अनुपविट्ठा तए णं ते पुरिसर तीसे अगामिवाए [छिण्णावाचाए दीहमद्धाए अडवीए कंचिं देसं अनुप्पत्ता सपाणा एवं पुरिसं एवं बयासी अम्हे णंदेवाणुपिया कट्ठाणं अडवि पविसामो एतोणं तुम जोइभायणाओ जोइंगहायं अम्हें असणं साहेडासि अह तं जोइमायणे जोई विन्झवेशा तो णं तुम कट्टाओ जोई गहायं अम्हं असणं For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रायपसेनिय - ७१ साहेजासित्ति कट्ट कट्ठाणं अडविं अनुपविट्ठा तएणं से पुरिसे तओ मुहत्तंतरस्स तेसिं पुरिसाणं असणं साहेमित्ति कट्टजेणेव जोतिभायणे तेणेव उवागच्छइजोइभायणेजोइं विन्झायमेव पासति तए णं से पुरिसे जेणेव से कडे तेणेव उवागच्छइ उचागछित्ता त कट्ठ सव्वओ समंता समभिलोएति नो चेव णं तत्थ जोई पासति तएणं से पुरिसे परियरं वंधइ फरसु गेण्हइ तं कटुंदुहा फालिये करेइसव्यतो समंता समभिलोएइनो चेवणं तत्थ जोई पासइ एवं तिहा चउहा] संखेज्जहा वा फालियं करेइ सवतो समंता समभिलोएइ नो चेव णंतत्थ जोइं पासइ तएणं से पुरिसे तंसि कट्ठति दुहाफालिए वा [तिहाफालिए वा चहाफालिए वा] संखेजहाफालिए वा जोइं अपासमाणे संते तंते परिस्संते निविपणे समाणे परसुं एगंते पडेइ परिवरं मुबइ मुइत्ता एवं वयासी-अहो मए तेसिं पुरिसाणं असणे नो साहिए ति कट्ट ओहयमणसंकप्पे चिंतासोगसागरसंपविढे करयलपल्लत्यमुहे अट्टज्झाणोवगए भूमिगवदिहिए झिवाइ तए णं ते पुरिसा कट्ठाई छिंदति जेणेव से पुरिसे तेणेव उवागच्छंति तं पुरिसं ओहयमणसंकप्पं जाव झियायमाणं पासंति पासित्ता एवं वयासी-किं णं तुम देवाणुप्पिया ओहयमणसंकप्पे जाय झियायसि तए णं से पुरिसे एवं वयासी-तुडभे णं देवाणुप्पिया कट्वाणं अडविं अनुपविसपाणा मम एवं वयासी अम्हे णं देवाणुप्पिया कट्टाणं अडविं[पविसापोएतो णं तुमंजोइभाइणाओ जोइंगहाय अहं असणं साहेज्जासि अह तंजोइभायणे जोई विज्झवेना तोणं तुमं कट्ठाओ जोइं गहाय अहं असणं साहेज्जासि त्ति कट्ट कट्ठाणं अडविं अनु-पचिट्टा तए णं अहं तओ मुहत्तंतरस्स तुव्यं असणं साहेमि त्ति कटुजेणेव जोइमायण तेणेव उवागच्छामिजावझियामि तए णं तेसिं पुरिसाणं एगे पुरिसे छेए दक्खे पत्तट्टे [कुसले महामई विणीए विण्णाणपत्ते] उबएसलद्धे ते पुरिसे एवं बयासी-गच्छह गं तुव्ये देवाणुप्पिया ण्हावा कयबलिकम्पा कवकोउवमंगलपायच्छित्ता हव्दमागच्छेह जाणं अहं असणं साहेपित्ति कट्ट परियरं वंधइ परसुं गिण्हइ सां करेइ सरेण अरणिं महेइ जोई पाडेइ जोइं संधुस्खेइ तेसिं पुरिसाणं असणं साहेइ तए णं ते पुरिसा पहाया कयबलिकम्मा [कयकोउयमंगलं]- पायच्छित्ताजेणेव से पुरिसे तेणेव उवागच्छंति तएणं से पुरिसे तेसिं पुरिसाणंसुहासणवरगयाणंतं विउलं असणं पाणं खाइमं साइमं उवणेइतए ण ते पुरिसा तंविउलं असणं पाणं खाइमं साइमं आसाएमाणा वीसाएमाणा [परिभुजेमाणा परिभाएमाणा एवं च गं| विहरंति जिमियभुतुत्तरागया वि य णं समाणा आवंता चोक्खा परमसुईभूया तं पुरिसं एवं वयासी-अहो णं तुम देवाणुप्पिया जड़े पूढे अपंडिए निविण्णाणे अनुवएसलद्धे जे णं तुम इच्छसि कटुंसि दुहा फालियंसि वा जाव जोति पासित्तए से एएणद्वेणं पएसी एवं वुच्चइ पूढतराए णं तुम पएसी ताओ तुच्छतराओ 1991-71 (७२) तए ण पएसी राया केसि कुमार-समणं एवं वयासी-जुत्तए णं भंते तुटभ इय छेयाणं दक्खाण पत्तट्ठाणं कुसलाणं महामईणं विणीयाणं विण्णाणपत्ताणं उचएसलद्धाणं अहं इसीसे महालियाए महापरिसाए मज्झे उच्चावएहिं आओसेहिं आओसित्तए उच्चावयाहिं उद्धंसणाहिं उद्धसित्तए उच्चावयाहिं निभंछणाहिं निमंछित्तए उच्चावयाहिं निच्छोडणाहिं निच्छोडित्तए तएणं केसी कुमार-समणे पएसिं रायं एवं क्यासी-जाणासिणं तुम पएसि कति परिसाओ पन्नत्ताओ भंते जाणामि चत्तारि परिसाओ पत्रत्ताओ तं जहा-खत्तियपरिसा गाहावइपरिसा माहणपरिसा इसिपरिसा जाणासि णं तुम पएसी एयासिं चउण्हं परिसाणं कस्स का दंड-नीई पन्नत्ता वा हंता जाणामि जे णं For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं-७२ सखत्तियं-परिसाए अवरज्झइ से णं हत्थच्छिण्णए वापायच्छिण्णए वा सीसच्छिण्णए वा सूलाइए वा एगाइने कूडाहने जीवियाओ ववरोविजइ जे णं गाहावइपरिसाए अवरम्झइ से णं तणेणं या वेढेण दा पलालेण वा वेढिता अगणिकाएणं झामिजइ जे णं माहणपरिसाए अवरज्झइ से णं अणिट्टाहिं [अकंताहिं अप्पियाहिं अमणुण्याहिं अमणामाहि) बागृहि ज्यालभित्ता कुंडियालणए वा सूणगलंछणए वा कीरइ निम्सिए वा आणविजइ जे णं इसिपरिसाए अवरज्झइ से णं नाइ-जाव उवालब्भइ एवं च ताव पएसी तुपं जाणासि तहावि णं तुपं मम वामं वामेणं दडं दंडेणं पडिकूलं पडिकूलेणं पडिलोमं पडिलोमेणं विवच्चासं विवच्चासेमं वसि ___तए णं पएसी रावा केसि कुमार-समणं एवं वयासी-एवं खलु अहं देवाणुप्पिएहि पढमिल्लुएणं चेव वागरणेणं संलद्धे तए णं ममं इसेयारूवे अज्झत्यिए चिंतिए पस्थिए मोगए संकप्पे समुपजिस्था-जहा जहा णं एयस्स परिसस्स वामं वामेणं जाव वियच्चासं विवच्चासेणं वहिस्सामि तहा-तहा णं अहं नाणंच नागोवलंभं च दंसणं च दंसणोवलंमं च जीवंचजीवोवलंमंच उवलभिस्सामि तं एएणं कारणेणं अहं देवाणुप्पियाणं वामं वामेणंजाव विवमाप्तं विवच्चासेणं यट्टिए तएणकेसी कुमार-समणे पएसिं राप एवं वयासी-जाणासिणं तुपंपएसी कइ ववहारगा पन्नत्ताहंता जाणामि चत्तारि ववहारगा पन्नत्ता-देइ नापेगे नो सण्णवेइ सण्णवेइ नामेंगे नो देइ एगे देइ वि सप्णवेइ वि एगे नो देइ नो सण्णवेइ जाणासि णं तुमं पएसी एएसि चउण्हं पुरिसाणं के ववहारी के अव्ववहारी हंता जाणामि-तत्य णं जेसे पुरिसे देइ नो सण्णवेइ से णं पुरिसे ववहारी तत्थ णं जेसे पुरिसे नो देइ सण्णवेइ से णं पुरिसे ववहारी तत्य णं जेसे पुरिसे देइ विसण्णवेइ वि से पुरिसे ववहारी तत्य णं जेसे पुरिसे नो देइ नो सण्णवेइ से णं अववाहारी एवामेव तुमं पि ववहारी नो चेव णं तुम पएसी अववहारी।७२|-72 (७३) तए णं पएसी राया केसि कुमार-समणं एवं वयासी-तुझे णं भंते इय छेया दक्खा [पतट्ठा कुसला पहामई विणीया विण्णाणपत्ता] उवएसलद्धा समत्था णं भंते ममं करयलंसि वा आमलवं जीवं सरीराओ अभिनिवट्टिताणं उवदंसित्तए तेणं कालेणं तेणं सभएणं पएसिस्स रणो अदूरसामंते वाउयाए संयुत्ते तणवणस्सइकाए एयइ वैयइ चलइ फंदइ घट्टइ उदीरइ तं तं मावं परिणमइ तए णं केसी कुमार-समणे पएसिं रायं एवं वयासी-पाससि णं तुम पएसी राया एवं तणवणस्सइकायं एयंतं जाय तं तं तं भावं परिणतं हता पासामि जाणासि णं तुपं पएसी एवं तणवणस्सइकार्य किं देवो चालेइ असुरो वा चालेइ नागो वा चालेइ किन्नरो वा चालेइ किंपुरिसो वा चालेइ महारगो वा चालेइ गंधव्यो वा चालेइ हता जाणामि-नो देवो चालेइ जाव नो गंधब्बो चालेइ याउयाए चालेइ पाससि णं तुमं पएसी एयस्स याउकायस्स सरूविस्स सकम्मरस सरागस्स समोहस्स सवेयस्स सलेसस्स ससरीरस्स रूवं नो तिणढे सपट्टे जइणं तुम पएसी एयस्स वाउकायस्स सरूविस्स जाव ससरीरस्स रूवं न पाससितं कहणं पएसी तय करयलंसि वा आमलगं जीवं सरीराओ अभिणिवट्टिताणं उवदंसिस्सामि एवं खलु पएसी दसट्ठाणाई छउमत्ये पणुस्से सव्वभावेणं न जाणइ न पासइ तं जहा-धम्पत्थिकायं अधम्पत्यिकार्य आगा- सस्थिकायं जीवं असरीरबद्धं परमाणुपोग्गलं सई गंधं वायं अयं जिणे भविस्सइ वा नो मविस्सइ अयं सव्वदुक्खाणं अंतं करिस्सइ वा नो वा करिस्सइ एताणि चेव उप्पन्ननाणदंसणधरे For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रायपसेणियं - ७४ अरहा जिणे केवली सव्वभावेणं जाणइ पासइ तं जहा-धम्मस्थिकायं [अधम्मस्थिकायं आगसस्थिकायं जीवं असरीरवद्धं परमाणुपोग्गलं सदं गंधं वायं अयं जिणे भविस्सइ वा नो भविस्सइ अयं सव्यदुक्खाणं अंतं करिस्सइ वा] नो वा करिस्सइ तं सद्दहाहि णं तुमं पएसी जहा-अन्नो जीवो अन्नं सरीरं नो तजीवोतं सरीरं ।७३।-73 (७४) तए णं से पएसी राया केसि कुमार-समणं एवं वयासी-से नूणं मते हथिस्स कुंथुस्सय समे चैव जीवे हंता पएसी हस्थिस्स य कुंथुस्स य समे चेव जीवे से नूणं भंते हत्थीओ कुंथू अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव अप्पाहारतराए चेव अप्पनीहारतराए चेव अप्पुस्सासतराए चेव अप्पनीसासतराए चेव अप्पिड्वितराए चेव अप्पमहतराए चैव अप्पञ्जुइत्तराए घेव] कुंथुओ हत्यी महाकम्मतराए चेव महाकिरिय तिराए चेव महासवतराए चेव महाहारतराए चेव महानीहारतराए चेव महाउस्सासतराए चेव महानीसासतराए चेव महिड्ढितराए चेव महामहतराए चेव महजुइतराए वेव] हंता पएसी हत्थीओ कुंथू अप्पकम्पतराए चेव कुंथूओ वा हत्थी पहाकम्पतराए चेव हत्थीओ कुंथू अप्पकिरियतराए चेव कुंथूओ वा ही महाकिरियतराए चेव हत्थीओ कुंथू अप्पासवतराए चैव कुंथूओ वा हत्थी महासवतराए चैव एवं आहार-नीहार-उस्सासनीसास इद्धि-महजुइएहि इत्थीओ कुंथूअस्पतराए चेव कुंयूओवा हत्थी महातराए चेव] पएसी से जहानामए कूडागारसाला सिवा-[दूहओ लित्ता गुत्ता गुत्तदुवारा निवाया निवाय गंभीरा अह णं केइ पुरिसे जोइं व दीयं व गहायं तं कूडागारसालं अंतो-अंतो अनुपविसइ तीसे कूडागारसालाए सव्वत्तो समंता घण-निचिय-निरंतर-निछिड्डाई दुवार-बवणाई पिहेति तीसे कूडागारसालाए वहुमन्झदेस-भाए तं पईव पलीवेजा तए णं से पईवे तं कूडागारसालं अंतो-अंतो ओभासेइ उञ्जोवेइ तावेति पभासेइ नो चेव णं बाहिं अह णं से पुरिसे तं पईवं इड्डरएणं पिहेजा तए णं से पईचेतंइड्रयं अंतो-अंतो ओभासेइ उज्जोवेइ तावेति पभासेइ नो चेवणंइडरगस्स वाहिं नोचेवणं कूडागारसालं नो चेव णं कूडागारसालाए बाहिं एवं-गोकिलिंजेणं पच्छियापिडएणं गंडमाणियाए आढएणं अद्धाढएणं पत्थएणं अद्धपत्थएणं कुलवेणं अद्धकुलवेणं चाउभाइयाए अट्ठभाइयाए सोलसियाए बत्तीसियाए चउसट्ठियाए अहं णं से पुरिसे तं पईवं दीवचंपएणं पिहेजा तएणं से पदीवे दीवचंपगास अंतो-अंतो ओभासेति उज्जायेइ तावेति पभासेइ नो चेव णं दीवचंपगस्स बाहिं नो चेल णंचउसहिया बाहिं नो चेवणं कूडागारसालं नो चेवणं कूडागारसालाए बाहिं एवामेव पएसी जीवे विजंजारिसयं पुव्वकम्मनिवद्धं बोदिं निव्वत्तेइ तं असंखेनेहिं जीवपदेसेहिं सचित्तीकरेइ-खुड्डियं वा पहालियं वा तं सद्दहाहिणं तुमंपएसी जहा-अन्नो जीवो अन्नं सरीरं नो तजीवो तं सरीरं ।७४ |-74 (७५) तएणं पएसी राया केसि कुमार-समणं एवं वयासी-एवं खलु भंते मम अजगस्स एस सण्णा एस पइण्णा एस दिट्ठी एस रुई एस हेऊ एस उवएसे एस संकप्पे एस तुला एस माणे एस पमाणे एस समोसरणे जहा-तजीवो तं सरीरं नो अन्नोजीयो अन्नं सरीरंतयाणंतरं च णं ममं पिउणो विएस सप्णा [तजीवोतं सरीरं नो अन्नो जीवो अन्नं सरीरं] तयाणतरं मम विएस सण्णा तज्जीवोतं सरीरं नो अन्नो जीवो अन्नं सरीरं तं नो खलु अहं बहुपुरिसपरंपरागयं कुलपिस्सियं दिट्टि छडेसामि तएणं केसी कुमार-समणे पएसिरायं एवं वयासी-माणं तुमं पएसी पच्छाणुताविए भवेत्रासि जहा व से पुरिसे अयहारए के णं भंते से अयहारए पएसी से जहानामए-केइ पुरिसा अत्यथी अत्थगवेसी For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं-७५ अस्थलद्धगा अस्थकंखिया अत्य- पिवासिया अत्यगवेसणायए विउत्तं पणियभंडमायाए सुबहुं भत्तपाणं-पत्थयणं गहाय एणं मह अगामियं छिण्णावायंदीहमद्धं उडवि अनुपविट्ठा तए ण ते पुरिसा तीसे अगामिवाए [छिण्णावायाए दीहमखाए| अडवीए कंचि देसं अनुप्पत्ता समाणा एगमहं अयागरं पासंति-अएणं सबतो समंता आइण्णं विच्छिण्णं सच्छई उवच्छडं फुडं अवगाढं गाढं पासंति पासित्ता हत? जाव-हियया अण्णमण्णं सदावेति सद्दावेत्ता एवं बयासी एस णं देवाणुप्पिया अयभंडे हट्ठे कंते पिए मणुण्णे मणामे तं सेवं खलु देवाणुप्पिया अम्हं अयभारवं बंधित्तए त्ति कट्ट अन्नमन्नस्स अंतिए एयपढे पडिसुणेति अयभारंवंधति बंधित्ताअहाणुपुब्बिए संपत्थिया तएणं ते पुरिसा तीसे अगामियाए [ष्टिण्णावायाए दीहमद्धाए अडवीए कंचि देसं अनुष्पत्ता समाणा एगं महं तउआगरं पासंति-तउएणं आइण्णं [विच्छिण्णं सच्छडं उवच्छडं फुडं अवगादं गाढं पासंति पासित्ता हत्तु-चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवस-विसप्पमाणहियया अण्णमण्णं सहायति सद्दावेत्ता एवं बयासी-एस णं देवाणुप्पिया तउयभंडे [इटे कंते पिए मणुण्ण] पणामे अप्पेणं चैव तउएणं सुबहं अए लन्मति तं सेयं खलु देवाणुप्पिया अयभारवंण्हेत्ता तउचभारयं वंचित्तए त्ति कट्ट अन्नमन्नस्स अंतिए एयमद्वं पडिसुणेति अपमारं छडेति तउयभारं बंधति तत्थ गंएगे पुरिसे नो संचाएइ अयभारं छहुत्तए तउयमा बंधित्तए तए णं ते पुरिसा तं पुरिसं एवं वयासी-एस णं देवाणुप्पिया तज्यमंडे जाव सुवहुं अए लन्भति तं छड्डेहि णं देवाणुप्पिया अयाभारगं तउवभारगंबंधाहि तए णं से पुरिसे एवं ववासी-दूराहडे मे देवाणुप्पिया अए चिराहडे मे देवाणुप्पिया आए अइगाढबंधणबद्धे मे देवाणुप्पिया अए असिलिट्ठबंधणबद्धे मे देवाणुप्पियाअए धणियबंधणवढे मे देवाणुप्पिया अए-नो संचाएमि अयभारगंछहेत्ता तउयभारगंबंधित्तए तए णं ते पुरिसा तं पुरिसं जाहे नो संचाएंति चाहिं आघवणाहिं व पत्रवणाहि य आपवितए वा पत्र वित्तए वा तपा अहाणुपुच्चीए संपत्थिया तएणं ते पुरिसा तीसे अगामियाए छिण्णावाधाए दीहभद्धाए अडवीए कंचि देसं अनुप्पता सनाणा एणं महं तंवागरं पासंति तया अहाणुपुबीए संपत्थिया तएणं ते पुरिसा तीसे अगामियाए छिण्णवावाए दीहपद्धाए अडवीए कंचि देसं अनुष्पत्ता समाणा एगं महं रुप्पागरं पासंति तया अहाणुपुच्चीए संपत्थिया तए ण ते पुरिसा तीसे अगामियाए छिण्णावायाए दीहमद्धाए अडवीए कंचि देसं अनुप्पत्ता समागा एगं महं सुवण्णागरं पासंति तया अहाणुपुब्बोए संपत्थिया तए णं ते पुरिसा तीसे अगामेिवाए [डिण्णायायाए दीहमद्धाए] अड़वीए कंचि देसं अनुप्पत्ता समाणा एगं महं रवणागरं पासंति तया अहागुमुाए संपस्थिया तए णं ते पुरेिसा तीसे अगामिवाए छिण्णावायाए दीहमदाए अडीए कंचि देसं अनुष्पत्ता समाणा एगमहं बइरागरंपासंति-वइरेणं आइण्णं विच्छिपणं सच्छडं उवच्छई फुडं अवगाढं गाढं पासंति पासित्ता हट्टतुट्ट-चित्तपाणंदिया पीइसणा परमसोमणस्सिया हरिसवस-विसप्पमाणहियया अन्नपन्नं सद्दायति सद्दावेत्ता एवं वयासी-एस णं देवाणुप्पिया वइरभंडे इडे कंते पिए मणुग्णे मणामे अप्पेणं चेव वरेणं सुबहुं रवणे लभति तं सेयं खलु देवाणुप्पिया रयणमारयं छड्वेता वइरभारवं बंधितए ति कट्ट अण्णमण्णस्स अंतिए अयमढें पडिमुणेति रयणभारं छहेति वइरभारं बंधाते तए णं से पुरिसे नो संचाएइ अवभारं छड्डेतए वइरभारं वंधित्तए तए ण ते पुरिसा तं पुरिसं एवं वयासी-एस णं देवाणुप्पिया वइरभंडे इट्टे कंते पिए मणुणणे मणामे अप्पेगं चैव वइरेणं सुबहुअए लन्मति तंछडेहि णंदेवाणुप्पिया अवमाएगं वइरभारगंबंधाहि For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ रापपसेणिय • ७७ तए णं से पुरिसे एवं वयासी-दूराहडे ने देवाणुप्पिया अह चिराहडे मे देवाणुप्पिया अह अइगाढवंधणबद्धे मे देवाणुप्पिया अए असिलिट्ठवंधणबद्धे मे देवाणुप्पिया अएधणियबंधणबद्धे मे देवाणुप्पिया अए-नो संचाएमि अवभारगंछहेत्ता वहाभारयं बंधित्तएतएणं ते पुरिसा तं पुरिसं जाहे नो संचाएंति बहूहि आघवणाहि य पत्रवणाहि व आघवित्तए वा पत्रवित्तए वा तया अहाणुपुब्बीए संपन्थिया] तए णं ते पुरिसा जेणेव सया जणवया जेणेव साइं-साई नगराई तेणेव उवागच्छति वइरवेवणं करति सुबहुं दासी-दास-गो-महेिस-गवेलगं गिण्हंति अट्टतलमूसिय-पासायवर्डसगे करावेति पहाया कयहबलिकामा उप्पि पासावरगया फुट्टमाणेहि मुइंगमत्याएहि बत्तीसइबदएहि नाइएहिं वरतरुणीसंपउत्तेहिं उवपचिजमाणा उवगिजमाणा उवलालित्रमाणा इट्टे सद्द-फरिस-जाव विहरंति तए णं से परिसे अयभारए जेणेव सएनगो तेणेव उवागच्छइ अवभारगं गहाय वेयणकरेति तसि अयपुग्गलांसे निहि-यंसि झोणपरिब्बए ते पुरिसे उपिपासयवरगए जाव विहरमाणे पासति पासिता एवं वयासी-अहोणं अहं अधन्ने अपने अकयत्थे अकवलक्खणे हिरितिरिवजिए हीनपत्रचाउहरो दुरंतपंतलखणे जति अहं मित्ताण वा नाईण वा नियगाण वा सणेतओ तोणं अहं पि एवं चेच उप्पि पासायवरगए जाब विहांतो से तेणद्वेणं पएसी एवं युइ-माणं तुमं पएसी पच्छागुताविए भवेजासि जहा व से पुरिसे अवभारए ।७५/-75 (७६) एस्थ पां से पएसी या संबुद्ध केसि कुमार-समणं वंदइनमंसइ वंदित्ता नमंसित्ता एवं वयासी-नो खलु भंते अहं पच्छाणताविए भविस्सामि जहा व से पुरिसे अयभारए तं इच्छामि णं देवाप्पयाणं अंतिए केवलिपन्नतं धर्म निसामित्तए अहामुहं देवाणुप्पिया मा पहिबंधं करेहि धमकहा जहा चित्तस्रागिहिधम्म पडिवाइजेणेव सेदविया नगरी तेणेव पहारेत्थ गमणाए।७६।-76 (७७) तए ण केसी कुपार-समगे पएसि रावं एवं ववासी-जाणासि णं तुम पएसी कए आयरिया पन्नता हंता जाणामि तओ आयरिआ पन्नत्ता तंजहा-कलायरिए सिप्पायरिए धम्मायरिए जाणासिगं तुम पएसी तेसिंतिण्हं आयरियाणं कस्स का विनयपडिवत्ती पउंजियव्या हंता जाणामि. कलायरियम्स सिप्पायरियस उवलेवणं समजणं वा करेजा पुफाणि वा आणवेजा मजावेजा मंडाबेला भोगावेजा वा विउलं जीवियारिहंपीइदाणं दलएजा पुत्ताणपुत्तियं वित्ति कप्पेन्नाजत्येव धम्मायरियं पासिज्जा तत्थेव वंदेजा नमसेजा सक्कारेजा सम्माणेचा कल्लाणं मंगल देवयं चेइचं पजुवासेन्जा फासुएसगिजेणं असणपाणखाइमसाइमेणं पहिलाभेजा पाडिहारिएणं पीढ-फलग-सेजा संधारएणं उवनिमंतेजा एवं च तायं तुमं पएसी एवं जाणासि तहाबि णं तुमं ममं वाम यानेणं (दंड दंडेणं पडिकलं पडिकूलेणं पडिलोमं पडिलोपेणं विवच्चासं वियच्चासेणं) यत्तिा ममं एयम8 अक्खामित्ता जेणेव सेयविया नगरी तेणेव पहारेत्य गमणाए तए णं से पएसी राया केसि कुपार-समणं एवं वयासी-एवं खलु भंते मप एयारूवे अज्झस्थिर [चिंतिए पथिए मनोगए संकप्पे] समुष्पञ्जित्था-एवं खलु अहं देवाणुप्पियाणं वामं वामेणं दंड दंडेणं पडिझूलं पडिकूलेणं पडिलोमं पडिलोमेणं विश्चाप्तं विवच्चासेण] बट्टिएतं सेवं खलु मे कल्लं पाउप्पभायाए रयणीए फुलुप्पल-कमल-कोमलुम्मिलियम्मि अहापंडुरे पभाए रत्तासोगपास- किंसुयसुयनुह-गुंजद्धारगसरिसे कमलगार-नतिणिसंडवोहए उठ्ठियम्मि सूरे सहस्सरस्सिप्मि दिणवरे तेवसा जलते अंतेउरपरिवालसद्धिं संपरिवुडरस देवाणुप्पिए दंदिता नमंसित्ता एयमट भुन्नो भुनो For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुत्तं-७८ सम्मं विणएणं खामित्तए ति कहजामेव दिप्ति पाउटभूए तामेव दिसिं पडिगए तए णं से पएसी राया कल्लं पाउप्पभायाए रयणीए {फुल्लुप्पल-कमल-कोमलुम्पिलियम्मि अहापंडुरे पभाए रत्तासोगपासकिंसुय सुवमुह-गुंजद्धरागसरिसे कमलगार-नलिणिसंडबोहए उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे] तेयसा जलंत हट्टत? (चित्तमाणंदिए पीइसणे परससो- मणस्सिए हरिसवस-विसप्पपाण] हियए जहेब कूणिए तहेव निगच्छइ-अंतेउर-परिवालसद्धिं संपरिबुडे पंचविहेणं अभिगमेणं [अभिगच्छइ तंजहा-सचित्ताण दवाणं विओसरणयाए अचित्ताणं दब्वाणं अविओसरणयाए एगसाडियं उत्तराप्तंगकरणेणं चखफासे अंजलिपग्गहेणं पणसो एगत्तीभावकरणेणं केसि कुमारसमणं तिक्खुत्तो आचाहिणं-पयाहिणं करेइ करेत्ता] वंदइ नमसइ एयमढें भुन्नो-भुनो सम्मं विगएणं खामेइ ।७७1-77 (७८) तए णं केसी कुमार-सपणे पएसिस्सरण्णो सूरियकंतप्पमुहाणं देवीणं तीसे य महतिमहालियाए महछपरिसाए चाउजामं धम्म परिकहेइ तएणं से पएसी राया धम्म सोच्चा निसम्म उठाए उदृति केसि कुमार-समणं वंदइ नमसइ जेणेय सेयविया नगरी तेगेव पहारेत्थ गमणाए तए ण केसी कुमार-समणे पएसि राचं एवं बयासी-मा णं तुसं पएसी पुचि रपणिजे भवित्ता पच्छा अरमणिजे भविनासिजहा-से बनसंडेइ वा नट्टसालाइया इखुवाडेइ बाखलवाडेइ वा कहंणंभंते वनसंडे पुद्धि रमणिज्जे भवित्ता पच्छा अरपणिजे भवति पएसी-जया णं वनसंडे पत्तिए पुफिए फलिए हरियगरेरित्रमाणे सिरीए अईव-अईव उपसोभेमाणे चिदुइ तपाणं वनसंडे रमाणजे भवति जया णं वनसंडे नो पत्तिए नो पुफिए नो फलिए नो हरियगरेरिञ्जमाणे नो सिरीए अईव-अईब उवसोभेमाणे चिट्ठइ तयाणं जुण्णे झडे परिसडिय-पंडुपत्ते सुकरुक्खे इव मिलायमाणे चिट्ठइ तयाणं वणसंडे नो रमणिज्जे भवति जया णं नट्टसाला गिन्नइ वाइजइ नच्चिाइ अभिणिजइ हसिज्झइ रमिजइ तया णं नसाला रमणिजाभवइजयाणं नट्टसालानोगिज्जइजाबनोरमिज्जइ तयाणनट्टसाला अरमणिना भवइ जया णं इक्खुवाडे छिजइ भिजइ लुञ्जइ खन्नइ पिज्जइ दिज्जइ तया णं इक्खुवाडे रमणिन्जे भवइ जया णं इक्खुवाड़े नो छिन्नइ [नो भिजइ नो लुज्जइ नो खज्जइ नो पिजइ नो दिजइ] तवा णं इक्खुवाडे अरमणिज्जे भवइ जया णं खलवाडे उच्छुडभइ उड्डुइञइ मलइज्जइ पुणिज्जइ खजइ पिज्जइ दिजइ तयाणं खलबाडे रमणिज्ने भवति जयाणे खलवाडे नो उच्छुडभइनो उडुइजइ नो मलइजइनो पुणिन्नइ नो खज्जइ नो पिञ्जइ नो दिजइ तया णं खलवाडे] अरमणिजे भवति से तेणद्वेणं पएसी एवं बुच्चइ-माणं तुम पएसी पुचि रमणिज्जे भवित्ता पच्छा अरमणिजे भविजासि जहा-से वनसंडेइ वा [नट्टसालाइ वा इक्खुवाडेइ वा] खलबाडेइ वा तए णं पएसी केसिं कुमार-समणं एवं वयासी-नो खलु भंते अहं पुचि रमणिज्जे भवित्ता पच्छा अरमणिजे भविस्यामि जहा से वनसंडेइ वा [नट्टसालाइ वा इक्खुवाडे वा] खलवाडइ वा-अहं णं सेयबियापामोक्खाई सत्तगामसहस्साइं चत्तारि भागे करिस्सापि-एगं भागं वत्तवाहणस्स दलइस्सामि एग भाग कोट्ठागारे छुभिस्सामि एगं भागं अंतेउरस्स दलइस्सामि एगेणं भागेणं महतिमहालियं कूडागारसालं करितामि तत्थ णं यहूहिं पुरिसेहिं दिण्णभइ-भत्त-वेयणेहिं बिउलं असणं पाणं साइमं खाइस उवरखडावेत्ता यहूर्ण समण-माहण-भिक्खुयाणं पंथिय-पडियाणं परिभाएमाणे दहहिं सीलव्यय-गुणव्यय-वेरमण-पच्चखाण-पोसहोववासेहि अप्पाणं भावेमाणे विहरिस्सामि त्ति कटु जापेव दिसि पाउन्भूए तामेव दिसि पडिगए।७८1-78 For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रायपसेणियं - १ (७९) तएणं से पएसी रावा कल्लं [पाउप्पभायाए रयणीए फुल्लुप्पल-कमल-कोमलुम्मिलियम्मि अहापंडुरे पभाए रत्तासोग-पगास-किंसुय-सुयमुह-गुंजद्धरागसरिसे कमलागरनलिणिसंडबोहए उज़िम्म सूरे सहस्सरस्सिम्मि दिणयो। तेयसा जलंते सेयविवापामोक्खाई सत्तगामसहस्साई चतारि-भाए करेइ-एगे भागं बलवाहणस्स दलयइ [एगं भागं कोट्ठागारे छुभइ एगं भागं अंतेउरस्स दलयइ एगेणं भागेणं महतिमहालियं| कूडागारसालं करेइ तत्थ णं वहूहिं पुरिसेहिं जाव उवक्खडावेतावहूणं समण-[माहण-भिस्खुयाणं पंथिय-पहिचाणं] परिभाएमाणे विहरइ ।७९1-79 (८०) तए णं से पएसी राया समणोवासए अभिगयजीवाजीवे [उवलद्धपुनपावे आसवसंवर-निजर-किरियाहिगरण-बंधप्पभोक्ख-कुसले असहिज्जे देवासुर-नाग-सुवण्ण-जक्ख-रखसकिन्नर-किंपुरिस-गरूल-गंधव्य-महोरगाइएहिं देवगगेहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्जे निग्गंधे पावयणे निस्संकिए निक्कंखिए निव्वितिगिच्छे लद्धडे गहियढे अभिगयट्टे पुच्छियष्ठे विणिच्छियढे अनिर्मिजपेमाणुरागरत्ते अयमाउसो निग्गंधे पायवणे अड्डे परमट्टे सेसे अणढे ऊसियफलिहे अवंगुयदुवारे चियत्तंतेउरघरपवेसे चाउद्दसट्टमुद्दिट्टपुन्नमासिणीसु पडिपुत्रं पोसहं सम्मं अनुपालेमाणे समणे निगंधे फासुएसणिजेणं असण-पाण-खाइम-साइमेणं पीढ-फलग-सेजासंथारेणं वत्थ-पडिग्गह कंवल-पायपुंटणेणं ओसह भैरसओणं य पडिलाझमाणे-पडिलाभेमाणे बहूहि सीलव्वय-गुण-वेरमण-पचक्याण-पोसहोवयासेहिं अप्पाणं भावमाणे विहरइ जप्पमिइं च णं पएसी राया समणोबासए जाए तप्पभिई चणं रनं चाटुं च वलं च वाहणं च कोसं च कोठागारं च पुरं चअंतेउरंच जणवपंच अणाढायमाणे यावि विहरति ।८०।-80 (८१) तएणं तीसे सूरियकता देवीए इमेयारूवे अज्झथिए [चिदिए पस्थिए मणोगए संकप्पे समुष्पनित्था-जप्पमिइंचणंपएसी राया सपणोवासए जाएतप्पभिइ च णं रजंच रट्ठेच जाव अंओरं च ममं जणवयं च अणादायमाणे बिहाइ तं सेवं खलु मे पएसिं रायं केणवि सत्थप्पओगेणं वा अग्गिप्पओगेण या मंतप्पओगेणं या विसप्पओगेण वा उद्दवेत्ता सूरिवकंतं कुमारं रज्जे ठवित्ता सयमेव रजसिरि कारेमाणीए पालेमाणीए विहरित्तए त्ति कट्टएवं संपेहेइ संपेहित्ता सूरियकंतं कुमारं सद्दावेइ सद्दावेत्ता एवं क्यासी-जप्पभिई चणं पएसी राया सपणोवासए जाए तपभियं च णं रजं च जाव अंतेजरं च ममं जणवयं च माणुस्सए व कामभोगे अणाढापमाणे विहरइ तं सेवं खनु तव पुत्ता पएसिं रायं केणइ सत्थप्पओगेण वा जाय उद्दवेत्ता सयमेव रज्जसिरि कारेमाणस्स पालेमाणस्स विहरित्तए तए णं सूरियकते कुमारे सूरियकंताए देवीए एवं युत्ते समाणे सूरियताए देवीए एपमई नो आढाइ नो परियाणाइ तुसिणीए संचिट्ठइ तए णं तीसे सूरियकताए देवीए इमेयारूवे अज्झस्थिए [चिंतिए पस्थिए मणोंगए संकप्पे] समुप्पन्जित्था मा णं सूरियकंते कुमारे पएसिस्स रण्णो इमं रहस्सभेय करिस्सइ ति कटु पएसिस्स रण्णो छिद्राणि य सम्पाणि च रहस्साणि य विवराणि य अंतराणि य पडिजागरमाणी-पडिजागरमाणी विहरइ तए णं सूरिवकंता देवी अण्णया कयाइ पएसिस्स रपणो अंतरं जाणइ जाणित्ता असणं पाणं खाइसं साइमं सव्य-यस्थ-गंध-मल्लालंकार विसप्पजोगं पउंजइ पएसिस्स रपणो प्हावस्स [कयवलिकम्मम्स कयकोउय-मंगल पायच्छित्तस्स सुहासणवरगयरस तं विससंजुत्तं असणं [पाणं खाइमं साइमं सव्व-वत्थं-गंध-मल्लालंकारं] निसिरेइ तए णं तस्स पएसिस्स रण्णो तं विससंजुत्तं असणं आहारमाणस्स ससीरगंसि वेयणा For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं - ८२ ६१ पाउव्या उज्जला विपुला पगाढा कक्कसा कडुया फरुसा निडुरा चंडा तिच्या दुक्खा दुग्गा दुरहियासा पित्त- जरपरिगयसरीरे दाहबक्कंतिए यावि विहरइ तए णं से पएसी राधा सूरियकंताए देवीए अप्प - दुस्समाणे जेणेव पोसहसाला तेणेव उवागच्छइ पोसहसालं पविसइ उच्चारपासवणभूमि पडिलेइ दभसंधारणं संधरइ दव्भसंधार दुरुहइ पुरत्याभिमुहे संपलियंकनिसपणे करयलपरिग्गहियं सिर- सावत्तं मत्थए अंजलि कट्टु एवं बबासी - नमोत्थु णं अरहंताणं जाव सिद्धिगइनामवं ठाणं संपत्ताणं नमो णं केसिस्स कुमार-समणस्स मम धम्पोवदेसगस्स धम्पायरिवस्स वंदामि णं भगवंत तत्यगयं इहगए पासइ मे भगवं तत्यगए इहगयं ति कट्टु बंदइ नमसइ पुच्चि पिणं मए केसिस्स कुमार-समणस्स अंतिए थूलए पाणाइवाए पञ्चखाए [थूलए मुसाचाए पच्चक्खाए धूलए अदिन्नादाणे पच्चक्खाए थूलए] परिग्रहे पञ्चखाए तं इयाणि पिणं तस्सेच भगवतो अंतिए सव्यं पाणाइवायं पचक्खामि सव्वं मुसावायं पच्चक्खामि सव्वं अदिन्नादाणं पञ्चखामि सव्वं परिग्गहं पञ्चक्खामि सव्वं कोहं [माणं मार्च लोहं पेज्जं दोसं कलहं अदभक्खाणं पेसुन्नं परपरिवाचं अरइरई मायामासं] मिच्छादंसणसलं अकरणिजं जोवं पचखामि सव्वं असणं पाणं खाइमं साइमं चउव्विहं पि आहारं जावजीवाए पच्चक्खामि जंपि यमे सरीरं इवं [कतं पियं पणुण्णं मणामं पेज्जं वेसासियं संमयं बहुमयं अणुमयं भंडकरंडसमाणं माणं सीयं माणं उन्हं माणं खुहा मा णं पिवासा मा गं वाला मा णं चोरा मा णं दंसा मा णं मसगा माणं वाइय- पित्तिय-सिंभिय-सण्णिवाइय विविहा रोगायंका परीसहोवसागा] फुसंतु त्ति एवं पियणं चरिमेहिं ऊसासनिस्सासेहिं वोसिरामि त्ति कट्टु आलोइय-पडिक्कते समाहिपत्ते कालमासे कालं किचा सोहम्मे कप्पे सूरिया विमाणे उववायसभाए [ देवसयणिज्वंसि देवदूतरिते अंगुलस्स असंखेज्जतिभागमेर्त्ताए ओगाहणाए सुरिया देवत्ताए] उववण्णे तए णं से सूरियामे देवे अहुणोववण्णए चैव समाणे पंचविहाए पत्तीए पज्जत्तिभावं गच्छति तंजहा आहारपजत्तीए सरीरपचत्तीए इंदियपज्जत्तीए आणपाणपजत्तीए भास-मणपजत्तीए तं एवं खलु गोयमा सूरियाभेणं देवेणं सा दिव्वादेविड्ढी दिव्वादेवजुती दिव्वेदेवाणुभावे लद्धे पत्ते अभिसमण्णागए । ८१ ।-81 (८२) सूरियाभस्स णं भंते देवस्स केवतियं कालं ठिती पन्नत्ता गोयमा चत्तारि पलिओचमाई ठिती पन्नत्ता से णं सूरिया देवे ताओ देवलोगाओ आउक्खणं भवक्खणं ठिइक्खएणं अनंतरं चयं चत्ता कहिं गमिहिति गोयमा महाविदेहे वासे जाणि इमाणि कुलाणि भवंति अड्ढाई दित्ताई बिउलाई वित्थिष्ण- विपुल- भवण-सयणासण जाण-वाहणाई बहुधण- बहुजातरूव-रपयाई आओग-पओग-संपउताइं विच्छड्डियपउरभत्तपाणाई बहुदासी दास- गो- महिस- गवेलगप्पभूयाई बहुजणस्स अपरिभूयाई तत्थ अण्णयरेसु कुलेसु पुतत्ताए पञ्चाइस्सइ तए णं तंसि दारगंसि गटभगयंसि चेव समाणंसि अम्मापिऊणं धम्मे दढा पण्णा भविस्सइ तए णं तस्स दारयस्स नवहं मासाणं बहुपडिपुन्नाणं अद्धमाण य राइंदियाणं वितिक्कंताणं सुकुमालपाणिपायं अहीणपडिपुत्रपंचिं- दियसरीरं लक्खण वंजण-गुणोववेयं माणुम्माणपडिपुत्रसुजायसव्वंगसुंदरंगं ससि-सोमकारं कंतं पियदंसणं सुरूवं दारयं पयाहिइ तए णं तस्स दारगस्स अम्मापियरी पढमे दिवसे ठितिवडियं करेस्संति ततिय दिवसे चंदसूरदंसणगं करेस्सति छठ्ठे दिवसे जागरियं जागरिस्संति एक्कारसमे दिवसे वीइक्कंते संपत्ते बारसमे दिवसे निव्वते असुइजा For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रायपसेणियं ८१ - चकम्पकरणे चोकूखे समंजिवलित्ते विउलं असण- पाण- खाइम साइमं उवक्खडावेस्संति मित्तनाइ - नियग-सयण-संबंधि-परिजणं आमं- तेत्ता तओ पच्छा पहाया कयवलिकम्मा जाय लंकिया भोयणमंडयंसि सुहासणवरगया तेणं मित्त- [नाइ-नियग-सयण-संबंधि-] परिजणेणं सद्धिं विलं असणं पाणं खाइमं साइमं आसाएमाणा वीसाएमाणा परि भुंजेमाणा परिभाएमाणा एवं च णं विहरिस्सति जिमियभुत्तुत्तरागया वि च णं समाणा आयंता चोक्खा परमसुइभूया तं मित्त नाइ[नियग-सयण-संबंधि] - परिजणं विउलेणं वत्थ-गंध-मल्लालंकारेणं सक्कारेस्संति सम्माणिस्संति तस्सेव मित्त- [नाइ-नियंग-सयण-संबंधि] परिज- णस्स पुरतो एवं बइ- स्संति - जम्हा णं देवाणुप्पिया इमसि दारगंसि भगवंसि चेव समाणंसि धम्मे दढा पइण्णा जाया तं होउ णं अम्हं एयम्स दारयस्स दढपणे नामे णं तए णं तस्स अम्मापियरो अनुपुव्वेणं ठितिवडियं च चंदसूरदरिसणं च जागरियं च नामधिकरणं च पजेवणगं च पंचकमणगं च कण्णवेहणं च संवच्छर पडिलेहणगं च चूलोवणयं च अण्णाणि च वहूणि गमाहाणजम्मणाइयाई महचा इड्ढी सक्कार-समुदएणं करिस्संति । ८२1-82 (८३) तए णं दढपतिष्णे दारगे पंचधाईपरिक्खित्ते-खीरधाईए मज्जणधाईए मंडणधाईए अंकधाइए कीलावणधाईए अण्णाहि बहूहिं जाहिं चिलाइयाहिं वामणियाहिं वडभिवाहिं बब्दरियाहिं बउसियाहिं जोणिवाहिं पल्हविवाहिं इंसिणियाहिं धारुइणियाहिं लासियाहिं लउसियाहिं दमिलाहिं सिंहलीहिं पुलिंदीहिं आरबीहिं पक्कणीहिं वहलीहिं मुरंडीहिं सबरीहिं पारसीहिं नाणादेसीहिं विदेस परिमंडियाहिं इंगिय- चिंत्तिय पत्थिय विवाणयाहिं संदेस - नेवत्थ- गहिय- वेसाहिं निउणकुसलाहिं विणीयाहिं चेडियाचक्कवाल-वरतरुणिबंद परियाल संपरिवुडे वरिसधर-कंचुड़महयवंदपरिक्खित्ते हत्याओ हत्थं साहरिजनाणे- साहरिजमाणे उवणचित्रमामे-उवणचित्रमाणे अंकाओ अंकं परिभुग्रमाणे- परिभुजमाणे उवगाइजमाणे उवगाइजमाणे उवलालिज्रमाणे-उवलालिज्जमाणे उवगूहिज्ज्रमाणे-उवहिज्जमाणे अवतासिजमाणे- अवतासिज्रमाणे परिवंदिनमाणे-परिबंदिज्रमाणे परिचुंविज्रमाणे- परिचुंविज्रमाणे रम्मेसु मणिकोट्टिम-तलेसु परंगमाणे परंगमाणे गिरिकंदरमल्लीणे विव चंपगवरपायवे निव्वाघायंसि सुहंसुहेणं परिवटिस्सइ तए णं तं दढपइण्णं दारगं अम्मार्पियो सातिरंग अट्ठवासजावगं जाणित्ता सोभणसि तिहिकरण- नक्खत्त-मुहुर्तसि हायं कय- बलिकम्मं कयकोउयमंगल-पावच्छित्तं सव्वालंकारविभूसियं करेत्ता महवा इड्ढीसक्कारस-मुदाएणं कलायरियरस उचणेहिति तए णं से कलायरिए तं दढपणं दारगं लेहाइयाओ गणियप्पा- हाणो सउणरुवपजवसाणाओ बावन्तरि कलाओं सुत्तओ अत्यओ य For Private And Personal Use Only ओप करणओ य सिक्खा- वेहिइ सेहावेहिइ तं जहा लेहं गणियं रूवं नट्टं गीयं वाइयं सरगयं पुक्खरगयं समतालं जूयं जणधायं पासगं अट्ठावयं पोरेकव्वं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं अजं पहेलियं मागहियं गाहं गीइयं सिलोगं हिरण्णजुत्ति सुवण्णजुत्तिं आभरणविहिं तरुणीपडिकम्मं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुकुकुडलक्खणं छत्तलक्खाणं चक्कलक्खणं दंडलक्खणं असिलक्खणं मणितक्खणं कागणिलक्खणं वत्थुविज्रं नगरर्माणं खंधा-वारमाणं चार पडिचारं वूहं पडिचूहं चक्कवूहं गरुलवूहं रागइवूहं जुद्धं निजुद्धं जुद्धजुद्धं अजुद्धं मुट्ठिजुद्धं बाहुजुद्धं लवाजुद्धं ईसत्थं छष्पवायं धणुवेयं हिरण्गपागं सुवणपागं सुतखेडं बट्टखेडं नालियाखेडं पत्तच्छेजं कडगच्छेजं सजीवं निजीवं सउणरूपं इति तए णं से कलायरिए तं दढपइण्णं दार लेहाइयाओ गणिचप्पहाणाओ सउणरुच Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३ सुतं - ८३ पजवासाणा ओ बायत्तरि कलाओ सुत्तओ व अत्यओ य गंधओ य करणओ य सिक्खावेत्ता सेहावेत्ता अम्मापिऊणं उबणेहिइ तए णं तस्स दढपइण्णस्स दारगस्स अम्मापिवरो तं कलयरियं विउलेणं असण-पाण-श्खाइम- साइमेणं वत्थ-गंध-मल्लालंकारेणं सक्कारिस्संति सम्माणिस्संति विलं जीवियारिहं पीइदाणं दलइस्संति दलइत्ता पडिविसजेहिंति । ८३ । - 83 (८४) तएां से दढपणे दारए उम्मुक्कबालभावे विष्णयपरिणयमित्ते जोवण्णगमणुपत्ते बावत्तरिकलापंडिए नवंगसुत्तपडियोहिए अड्डारसविहदेसिप्पगारभासाविसारए गीयरई गंधव्वणह्सले सिंगारागारचारूने संगय-गय- हसिम भणिय-चिट्ठिय-बिलास-निउण- जुत्तोवयारकुसले हजोदी गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलंभोगसमत्थे साहसिए विद्यालचारी यावि भविस्सइ तए णं तं दढपइण्णं दारगं अम्मापिवरो उम्मुक्कवाल भावं जाव विद्यालचारिं च विपाणित्ता विलेहि अण्णभोगेहिं य [पाणभोगेहिं य लेणभोगेहिं य वत्थभोगेहिं य] सयणभोगेहिं व उवनिमंतेहिंति तए णं दढपणे दारए तेहिं बिटलेहिं अण्णभोगेहिं [पाणभोगेहिं लेणभोगेहिं बत्थभोगेहिं] सवणभोगेहिं नो सजिहिति नो गिज्झिहिति नोमुज्झिहिति नो अज्झोववज्जिहिति से जहानामए पदमुपपलेइ वा पउमेइ वा [ कुपुएइ वा नलिइ वा सुभगेइ वा सुगंधिएइ वा पोंडरीएइ वा महापौंडरीएइ बा] सयपत्तेइ वा सहरसपत्ते वा पंके जाते जले संबुड्ढे नोवलिप्पर पंकरएणं नोवलिप्पइ जलर एवं एवामेव दढपइण्णे वि दारए कामेहिं जाए भोगेहि संवड़िए नोबलिप्पिहिति [ कामरएणं नोवलिपिहिति भोगरएणं नोवलिपिहिति] मित्त-नाइ-नियग-सवण-संबंधि-परिजगेणं से णं तहारूवाणं धेराइणं अंतिए केवलं बोहिं बुज्झिहिति मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्सति से णं अणगारे भविस्सइ - इरियासमिए [भासासनिए एसणासमिए आयाण- भंड-मत्तनिक्खेवणासमिए उच्चार- पासवण खेल- सिंधाण जल्ल-पारिद्वावणियासमिए मणगुत्ते वयगुत्ते कायगुत्ते गुत्ते गुत्तिंदिए गुत्तवंभयारी अममे अकिंचणे निरुचलेवे कंसपाईच मुक्क्कतोए संखो इब निरंजणे जीवो विव अप्पडियगइ जच्चकणगं पिव जायरूवे आदरिसफलगा इव पागडभावे कुप्पो इव गुत्तिंदिए पुक्खरपत्तं व निरुवलेवे गगणमिव निरालंबणे अनिलो इव निरालए चंदी इब सोमलेसे सूरो इव दिसतेए सागरो इव गंभीरे विहग इव सव्यओ विप्यमुक्के मंदरी इव अप्पकंपे सारयसलिलं व सुद्धहियए खग्गविसाणं व एगजाए भारुंडपक्खी व अप्पमत्ते कुंजरो इव सोंडीरे बसभी इच जायत्थामे सीहो इव दुद्धरिसे वसुंधरा इव सव्वफासविसहे] सुहुबहुयासणे इव तेयसा जलते तस्स णं भगवतो अनुत्तरेणं नाणेणं अनुतरेणं दंसणेणं अनुतरेणं चरितेणं अनुत्तरेणं आलएणं अनुत्तरेणं विहारेणं अनुत्तरेणं अजवेणं अनुत्तरेणं मद्दवेणं अनुत्तरेणं लाघवेणं अनुत्तराए खंतीए अनुत्तराए गुढी अनुत्तराए मुत्तीए अनुत्तरेणं सव्वसंजम सुचरियतवफल-निव्वाणमागेणं अप्पाणं भावेमाणस्स अनंते अनुत्तरे कसिणे पडिपुन्ने निरावरणे निव्वाधाए केवलवर नाणंदसणे समुप्यन्निहिति तए णं से भगवं अरहा जिणे केवली भविस्सइ सदेवमणुयासुरस्त लोगरस परिवार्य जाणिहिति तं जहा- आगतिं गतिं दितिं चवणं उववायें तक्कं कडं मणोमाणसियं खइयं भुत्तं पडिसेवियं आवीकम्मं रहोकम्पं अरहा अरहस्तभागी तं कालं तं पणवयकायजोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्यभावे जाणमाणे पासमाणे विहरिस्सइ तए णं दढपणे केवली एयारुवेणं विहारेणं विहरमाणे बहूई वासाई केवलिपरियागं पाउणिहिति पाउणित्ता अप्पणो आउसेसं आभोएत्ता बहूई भत्ताई पचखाइस्सर बहई भत्ताई अणसणाए छेइस्सइ जस्साए कीरइ नग्गभावे For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुंडभावे केसलोए बंभवेरवासे अण्हाणगं अदंतमणगं अच्छत्तगं अनुवाहणगं भूमिसेज़ाओ फलहसेजाओ परघरपवेसो लद्धावलद्धाइं माणावमाणाइं परेसिं हीलणाओ निंदणाओ खिसणाओ तज्जणाओ ताडणाओ गरहणाओ उच्चावया विरूवरूवा बावीसं परीसहोवसग्गा गामकंटगा अहियासिर्जति तमटुं आराहेहिइ आराहित्ता चरिमेहिं उस्सास-निस्सासेहिं सिन्झिहिति बुझिहिति मुच्चिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं करेहिति।८४1-84 (८५) सेवं भंते सेवं भंते त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरति, नमो जिणाणं जियभयाणं, नमो सुयदेवयाए भगवइए, नमो पत्नत्तीए भगवईए, नमो भगवओ अरहओ पासस्स, पस्से सुपस्से पस्सवणी नमो ।८५।-85 |१३ | रायपसेणिय सम्मत्तं बीतियं उवंगं समत्तं For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [5] -: અ-મા-રા- પ્રકા-શ-નો : [] ભિનવ તેમ ાપુનિયા -9- HHX વિવર્ળન્ [૨] અભિનવ દેવ નથુપ્રક્રિયા -૨- સપ્તાઙ્ગ વિવન્ [३] अभिनव हेम लघुप्रक्रिया -३- सप्ताङ्ग विवरणम् [४] अभिनय हेम लघुप्रक्रिया -४- सप्ताङ्ग विवरणम् [ક] વૃત્તમાના · Acharya Shri Kailassagarsuri Gyanmandir [૬] વૈષવવન પર્વમાતા [७] चैत्यवन्दन सङ्ग्रह [૮] વૈષવન વિશી [૧] શત્રુજ્ઞય મત્તિ [આવૃત્તિ-યો] [१०] अभिनव जैन पञ्चाङ्ग २०४६ [૧૧] અભિનવ ઉપદેશ પ્રાસાદ -૧- શ્રાવક કર્તવ્ય – ૧ થી ૧૧ [૧૨] અભિનવ ઉપદેશ પ્રાસાદ -૨- શ્રાવક કર્તવ્ય – ૧૨ થી ૧૫ [૧] અભિનવ ઉપદેશ પ્રાસાદ -૩- શ્રાવક કર્તવ્ય - ૧૬ થી ૩૬ [૧૪] નવપદ-શ્રીપાલ- શિાશ્વતી ઓળીના વ્યાખ્યાન રૂપે [9] સમાધિમરણ [વિધિ-સૂત્ર-પઘ-આરાધના- મરણભેદ-સંગ્રહ] [૧૬] ચૈત્યવંદનમાળા (૭૭૯ ચૈત્યવંદનો નો સંગ્રહ] [9] તત્ત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] [૬૮] તત્ત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો [9} સિદ્ધાચલનો સાથી આવૃત્તિ બે] [૨૦] ચૈત્યપરિપાટી [૨૬] અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી [૨૨] શત્રુંજ્ય ભક્તિ (આવૃત્તિ-બે) [૨] શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી तीर्थजिनविशेष - [૨૪] શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી [૨] શ્રી બારવ્રત પુસ્તિકા તથા અન્ય નિયમો [આવૃત્તિ ચાર] [૨૬] અભિનવ જૈન પંચાંગ- ૨૦૪૨; [સર્વ પ્રથમ, ૧૩ વિભાગોમાં] [૨૭] શ્રી જ્ઞાનપદ પૂજા [૨૮] અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ [૨૧] શ્રાવક અંતિમ આરાધના [આવૃત્તિ-ત્રણ] [૨૦] વીતરાગ સ્તુતિ સંચય [૧૧૫૧–ભાવવાહી સ્તુતિઓ] (૩૬) (પૂજ્ય આગમોદ્ધારકશ્રીના સમુદાયના) કાયમી સંપર્ક સ્થળો [૩૨] તત્ત્વાર્થાધિગમસૂત્ર અભિનવટીકા- અધ્યાય-૧ [૨] તત્ત્વાર્થાધિગમસૂત્ર અભિનવટીકા – અધ્યાય-૨ [રૂ૪] તત્ત્વાર્થાધિગમસૂત્ર અભિનવટીકા- અધ્યાય-૩ For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [6] [३५] तत्वार्थाधिगम सूत्रमभिनयटी- अध्याय-४ ફરી તત્ત્વાધિગમ સૂત્ર અભિનવટીકા- અધ્યાય-૫ [३७] तत्वाधिगम सूत्रमभिनवटा1- अध्याय-5 [३८] तत्वापिगम सूत्र ममिनटी- अध्याय-७ [૩તત્ત્વાર્થાધિગમ સૂત્ર અભિનવટીકા-અધ્યાય-૮ [૪૦] તત્ત્વાર્થાધિગમ સત્ર અભિનવટીકા-અધ્યાય-૯ [४१) draiबिरामसूत्र मिन45- अध्याय-१० [४२] आयारो {आगमसुत्ताणि-१ ] [४३] सूयगडो [आगमसुत्ताणि-२ । [४४] ठाणं [आगमसुत्ताणि-३ ] [४५] समवाओ [आगमसुत्ताणि-४ ] [४६] विवाहपन्नत्ति [आगमसुत्ताणि-५ ] [४७] नायराधम्मकहाओ [आगमसुत्ताणि-६ ] [४८] उवासगदसाओ [आगमसुत्ताणि-७ 1 [४९] अंतगडदसाओ [आगमसुत्ताणि-८ ] [५०) अनुत्तरोववाईयदसाओ [आगमसुत्ताणि-२ ] 1५१] पण्हायागरणं {आगपसुत्ताणि-१० ] 1५२] विवागसूर्य [आगमसुत्ताणि-११ ] [५३] उबवाइअं [आगमसुत्ताणि-१२ ] [५४] रायपसेणियं [आगमसुत्ताणि-१३ ] [५५] जीवाजीवाभिगम [आगमसुत्ताणि-१४ ] [५६] पन्नवणा-सुत [आगमसुत्ताणि-१५ ] [५७] सूरपत्ति [आगमसुत्ताणि-१६ ] [५८] चंदपन्नत्ति [आगमसुत्ताणि-१७ ] (५९] जंबूद्दीवपन्नत्ति आगमसुत्ताणि-१८ } [६०] निरयावलियाणं [आगपसुत्ताणि-१९ ] [६१] कप्पवड़िसयाणं [आगमसुत्ताणि-२० ] [६२] पुफियाणं [आगमसुत्ताणि-२१ ] [६३! पुष्पचूलियाणं आगमसुत्ताणि-२२ ॥ [६४] बहिदसाणं [आगमसुत्ताणि-२३ ] {६५] चउसरण [आगमसुत्ताणि-२४ ] [६६] आउरपच्चक्खाण [आगमसुत्ताणि-२५ ] [६७] महापच्चखाण [आगमसुत्ताणि-२६ ] [६८] मत्त परिणा [आगमसुत्ताणि-२७ } पढमं अंगसुत्तं वीअं अंगसुत्तं तइयं अगंसुत्तं चउत्यं अंगसुत्तं पंचमं अंगसुत्तं छठें अंगसुतं सत्तमं अंगसुत्तं अट्ठमं अंगसुतं नवमं अंगसुतं दसम अंगसुतं एमरसमं अंगसुत्तं पदमं ज्वंगसुत्तं बीअं ज्वंगसुत्तं तइयं उबंगसुत्तं चउत्थं उवंगसुतं पंचमं उवंगसुत्तं छठें उयंगसुत्तं सत्तमं उवंगसुत्तं अट्ठम उवंगसुत्तं नवमं उवंगसुत्तं दसमं उवंगसुत्तं एमरसमं उवंगसुत्तं बारसमं ज्वंगसुत्तं पढमं पईण्णगं वीअं पईण्णगं तइअं पईण्ण घउत्थं पईण्णगं For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [ ६९ ] तंदुलवेयालियं [७०] संथारगं [ ७१] गच्छाचार [७२] चंदाविजय [ ७३] गणिविज्ञा (७४) देविंदत्यओ [ ७५ ] मरणसमाहि [ ७६ ] वीरत्यव [७७] निसीह [ ७८ ] [७९ | यवहार [ ८० ] दसासुयक्बंध [ ८१] जीयकम्पो [८२] पंचकम्पभास [८३] महानिसीह वुह कमो [८४] आवरसवं [८५] ओहनित्ति [२६] पिंडनिजुत्ति [ ८७] दसवेयालिअं [८] उत्तरायणं [८९] नंदीसूर्य (१०) अणुओगदाराई www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [7] [आगमसुत्ताणि-२८ 1 [आगमसुत्ताणि-२९ ] [आगमसुत्ताणि-३०-१ ] [आगमसुत्ताणि-३०-२ ] [आगमसुत्ताणि-३१ 1 [आगमसुत्ताणि-३२ I [आगममुत्ताणि-३३/१ } [आगमसुत्ताणि- ३३ / २ ] [आगमसुत्ताणि- ३४ 1 [आगमसुत्ताणि- ३५ 1 [आगमसुत्ताणि- ३६ [आगमसुत्ताणि-३७ [आगमसुत्ताणि- ३८/१ 1 [आगमसुत्ताणि-३८/२ ] 1 [आगमसत्ताणि- ३९ ] [आगमसुत्ताणि-४० 1 [आगमसुत्ताणि-४१/१ 1 [आगमसुत्ताणि-४१/२ ] [आगमसुत्ताणि-४२ [आगमसुत्ताणि-४३ I 1 [आगमसुत्ताणि-४४ I [आगमसुत्ताणि-४५ I पंचमं पण्णगं छट्ठ पईण्णगं सत्तमं पईण्णगं - 9 सत्तमं पईण्णगं - २ अटूटमं पईण्णगं नवमं पईणगं दस पण्णगं- १ दसमं पण्णगं-२ खागमना १ सेट भाटे " आगम ની કિંમતનો ડ્રાફ્ટ આપીને જ સેટ મેળવી શકશો. पढमं यत्तं यीअं छेयसुतं तइअं छेयसुतं चउत्यं छेयसुतं For Private And Personal Use Only पंचम छेयसुतं - 9 पंचम छेयसुतं - २ छठ्ठे छेयसुत्तं पढमं मूलसुतं बीअं मूलसुतं - 9 बीअं मूलसतं - २ तइअं मूलसुत्तं चत्यं मूलसुतं नोंध : પ્રકાશન ૧તી ૪૧ અભિનવ શ્રુત પ્રકાશને પ્રગટ કરેલ છે. પ્રકાશન ૪૨-૯૦ આગમ શ્વેત પ્રકાશને પ્રગટ કરેલ છે. ૪૫ આગમ-સેટ ના પ્રાપ્તિસ્થાનો पढमा चूलिया बितिया चूलिया श्री डी. २ શ્રી જગદીશભાઇ એમ. શાહ | શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ ૨૦, ગૌતમનગર સોસાયટી રેસર્સ સર્કલ પાસે, વડોદરા नोध: ૧૬, અલકાનગર, પ્રિયલક્ષ્મી મિલ્સ પાસે ૧-અલકાનંદા સોસાયટી, આઝાદ સ્વીટ્સ એલેમ્બિક રોડ, વડોદરા साथै, आश्रम रोड, वाउ, अमहावाह डॉ. पिनाडीन खेन शास २१, सुभाषनगर, गिरधरनगर, શાહીબાગ, અમદાવાદ श्रुत प्रकाशन" वडोहरा नो ३. १५००/ Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -: સિદ્-નિવસM - વઢ ઘffeઠું - “વિલાપુ ” આ પરિશિષ્ટમાં ૪૫-[૪૯] આગમનાં વિષયોની બૃહદ્ અનુક્રમણિકા છે. જે માટે અમારું ભાવિ પ્રકાશન “૪૬માન યુદ્ધત્ વિવ વોર' જોવું. थीयं परिसिटुं "विसिट्ठ सद्दाणुक्कयो" આ પરિશિષ્ટમાં ૪૫-[૪૯] આગમનાં વિશિષ્ટ શબ્દો કક્કાવારી મુજબ ગોઠવાયેલા છે. તથા જે તે શબ્દ જે-જે આગમમાં આવેલો છે તેનો સ્થળ નિર્દેશ કરેલો છે. તેને આગમ શબ્દ સંદર્ભ-કોસ પણ કહી શકાય તે માટે અમારું ભાવિ પ્રકાશન “૪૫-ગામ વિશિષ્ટ સોસ” જેવું. तइयं परिसिटुं- "विसेस नामाणुक्कमो" ૪૫-[૪૯] આગમમાં આવતા ખાસ નામો જેવા કે વિમ, ય, વગેરે કકાવારી ક્રમમાં ગોઠવી, તેનો આગમ-સંદર્ભ આ પરિશિષ્ટમાં રજૂ કરાયો છે. જે માટે અમારું ભાવિ પ્રકાશન “૪-૧/૩ વિર ના ” જોવું. રહન્દુ - “Tહાપુરુષો ૪પ-[૪૯] આગમમાં આવતી ગાથાને જ કારાદિ ક્રમમાં રજૂ કરેલ છે. સાથે સાથે તે તે ગાથાનો સ્થળ નિર્દેશ કરેલો છે. જે માટે અમારું ભાવિ પ્રકાશન “૪-૫ કાકાશ્મી ” જેવું. पंचमं परिसिढें "सुत्ताणुक्कपो" ૪૫-[૪૯] આગમમાં આવતા સૂત્રોને આ કારાદિ ક્રમમાં સ્થળ નિર્દેશ પૂર્વક રજૂ કરવા વિચારણા છે. ભાવિ ઉપયોગિતા વિશેના તજજ્ઞ-અભિપ્રાયાધારે હવે પછી તૈયાર કરવા ભાવના છે. નોંધ - સમગ્ર ૪૫ આગમમાં પ્રત્યેક સૂત્ર કે ગાથાને અંતે અંગ્રેજી ક્રમાંકન થકી વૃત્તિનો અંક નિર્દેશ છે. તે વૃત્તિમાં છ છેદ સૂત્રો અને પંદનત્તિ સિવાયના આગમો માટે અમે પૂ. માગણોદ્ધારક શ્રી સંશોધિત સંપાદિત અને (૧) આગમોદય સમિતિ, (૨) દેવચંદ લાલભાઈ ફડ (૩) ઋષભદેવ કેસરીયલ પેઢી એ ત્રણ સંસ્થાના પ્રકાશનો જ લીધા છે. - પં નત્તિ માટે હસ્ત લિખિત પ્રત લીધેલી છે, યુગો - પૂ. પુન્યવિજયજી ૫. સંપાદિત, નિણી-પૂ.કનૈયાલાલજી સંપાદિત, વવ , પૂ.મુનિ માણેક સંપાદિત, નવપી. પૂજનવિજયજી સંપ્રદતિ છે મનિલીક ની વૃત્તિનથી. સાસુવવધ ની ચૂર્ણિક મળી છે. માટે તેનું ક્રમાંકન થઈ શકેલ નથી. For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra જપ-આગમના પ્રધાન આર્થિક અનુદાતા સ.ગ્ય.કે શ્ર•તાનુ.રા.ગી શ્ર.મ.ણો.પા.સિકા For Private And Personal Use Only શ્રીમતી નયનાબહેન રમેશચંદ્ર શાહ - પરિવાર, વડોદરા પ્રસ્તુત આગમમાં મુખ્ય દ્રવ્ય સહાયક 13 શ્રી અલકાપુરીશ્વેતામ્બર મૂર્તિપૂજક જૈનસંઘ-વડોદરા-હ, નયનાબેન www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir