Book Title: Agam 12 Uvavayaim Uvangsutt 01 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २० Acharya Shri Kailassagarsuri Gyanmandir जवबाइ ३२ रहसंगेल्लि तए णं से कूणिए राया भिमसारपुत्ते अब्भुग्गयभिंगारे पग्गहियतालियंटे ऊसवियसेयच्छते पवीइयवालवीयणीए सव्विड्ढीए सव्वजुतीए सव्ववलेणं सव्वसमुदएणं सव्वादरेणं सव्वविभूईए सव्वविभूसाए सव्वसंभमेणं सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडिय-सद्दसण्णिणाएणं महया इड्ढीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडिय-जनगसमग-प्पवाइएणं संख- पणव-पडह- मेरि झल्लर- खरमुहि- हुडुक्क मुख्य-मुइंग - दुंदुहि- निग्धोसणाइयरवेणं चंपाएनवरीए भज्झमज्झेणं निगच्छइ । ३१ ।-31 (३२) तए णं तस्स कूणियस्स रण्णो चंपाए नयरीए मज्झमज्झेणं निग्गच्छमाणस्स बहवे अत्यस्थिया कापत्थिया भोगत्थिया लाभत्थिया किव्विसिया कारोडिया कारवाहिया संखिया चक्किया नंगलिया मुहमंगलिया वद्धमाणा पूसमाणया खंडियगणा ताहिं इट्ठाहिं कंताहिं पियाहिं मणुष्णाहिं पणामाहिं मणाभिरामाहिं हिययगमणिञ्जाहिं बग्गूहिं जय-विजयमंगलसएहिं अणवरयं अभिनंदता च अभित्युनंता य एवं व्यासी जय-जय नंदा जय-जय भद्दा भद्दं ते अजिचं जिणाहि जियं पालयाहिं जियमज्झे वसाहि इंदो इब देवाणं चमरो इब असुराणं धरणी इव नागाणं चंदो इव ताराणं परहो इव मणुयाणं बहूई वासाई बहूई बाससयाई बहूई वाससहस्साई बहुई बाससयसहस्साई अणहसमग्गो हतुट्ठो परमाउं पासयाहि इट्ठजणसंपरिवुडो चपाए नयरीए अण्णेसिं च बहूणई गामागर-नयर-खेड-कब्बड - दोणमुह मडंव पट्टण- आसम-निगम-संवाह-संणिवेाणं आहेवचं पो रेवचं सामित्तं भट्टित्तं महत्तरगतं आणा - ईसर- सेणावच्चं कारेमाणे पालेमाणे महवाहय नट्ट-गीयवाइय-तंती-तलतालतुडिय- घण-मुइंगपडुप्पवाइयरवेणं विउलाई भोगभोगाई भुंजभाणे विहराहि त्ति कट्टु जय-जय सद्दं पज्जेति तए णं से कूणिए राया भिमसारपुत्ते नवणमालासहस्सेहिं पेच्छिमाणे पेच्छिज़माणे हिययमालासहस्सेहिं अभिनंदिनमाणे- अभिनंदिजमाणे मनोरहमा लासहस्सेहिं विच्छिष्यमाणेविच्छिष्पमाणे वयणमालासहस्सेहिं अभिथुच्वमाणे- अभिधुव्यमाणे कंतिसोहग्गगुणेहिं पत्थिजमाणेपत्थिज्रमाणे बहूणं नरनारिसहस्साणं दाहिणहत्येणं अंजलिमाला - सहस्साइं पडिच्छ्रमाणे- पडिच्छमाणे मंजुमंजुणा घोसेणं आपडिपुच्छ्रमाणे- आपडिपुच्छ्रमाणे भवणपतिसहस्साइं समइच्छमाणेसमइच्छमामे चंपाए नयरीए मज्झमज्झेणं निग्गचाइ निग्गच्छित्ता जेणेव पुत्रभद्दे चेइए तेणेच उवागच्छइ उचागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासइ पासित्ता अभिसेक्कं हत्थिरयणं ठवेइ ठवेत्ता आभिसेक्काओ हस्थिरयणाओं पच्चीरुहइ पच्चोरूहित्ता अवहट्टु पंच राचकउहाई तं जहा खग्गं छत्तं उप्फेस वाहणाओ वालवीयणयं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेण अभिगच्छइ । तं जहा सचित्ताणं दव्वाणं बिउसरणयाए अचित्ताणं दव्याणं अवि ओसरणयाए एगसाडियउत्तरासंगकरणेणं चक्खुम्फासे अंजलिपग्गहेणं मणसो एगत्तिभाव करणेणं । समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नर्मसित्ता तिविहाए पजुवासणाए पज्जुवासइ [तं जहा- काइयाए वाइयाए माणसियाए काइयाए-ताब संकुइयग्गहत्थपाए मुस्सूसमाणे नमसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइ बाइयाए जं जं भगवं वागरेइ एवमेयं भंते तहमेयं भते अवितहमेचं भंते संदिद्धमेयं भंते इच्छियमेयं भंते पडिच्छियमेयं भंते इच्छियपडिच्छिमेयं भंते से जहेवं तु वदह अपडिकूलमाण पजुवासइ माणसियाए-महयासंवेगं जणइता तिब्बधम्मारागरत्ते पजुवासइ | ३२1-32 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50