Book Title: Agam 12 Uvavayaim Uvangsutt 01 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूतं- ४० २३ सिक्खावयाई पंच अनुब्वयाइं तं जहा थूला ओपाणाइवाया ओवेरमणं धूला ओमुसावायाओ वेरमणं धूलाओ अदिन्नादाणा ओवेरमणं सदारसंतोसे इच्छापरिमाणे तिण्णि गुणव्ययाइं तं जहा- दिसिव्ययं उवभोगपरिभोगपरिमाणं अनत्यदंडवेरमणं चत्तारि सिक्खावयाई तं जहा सामाइयं देसावयासियं पोसहोववासे अतिहिसंविभागे अपच्छिमा मारणंतिया संलेहणानूसणाराहणा अयमाउसो अगारसामाए धम्मे पत्ते एयस्स धम्मस्स सिखाए उचट्ठिए समणोवासए वा समणो वासिया वा विहरमाणे आणाए आसहए भवइ । ३४।-34 (४१) तए णं सा महतिय महालिया मणूसपरिक्षा समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निस्स तु - [[चित्तमाणंदिया पीड्मणा परमसोमणस्सिया हरिसवसविसप्पमाण ] हियथा उडाए उट्ठेइ उट्टेत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ करेत्ता वंदइ नमंसइ वंदिता नर्मसिता अत्येगइया मुंडे भवित्ता अगाराओ अणगारियं पव्वइया अत्येगइया पंचाणुव्वइयं सतसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवण्णा अवसेसा णं परिसा समणं भगवं महावीरं चंद नमंसइ-वंदिता नर्मसित्ता एवं बयासी- सुअक्खाए ते भंते निष्गंथे पायवणे [सुपन्नत्ते ते भंते निग्गंथे पाववणे सुभासिए ते भंते निांधे पायवणे सुविणीए ते भंते निग्गंधे पायवणे सुभाविए ते मंते निष्णंथे पावयणे] अनुत्तरे ते मंते निग्गंथे पाययणे धम्मं णं आइक्खमाणा उवसमं आइक्खह उवसमं आइक्खमाणा विवेगं आइक्खह विवेगं आइक्खमाणा वेरमणं आइक्खह वेरमणं आइक्खमाणा अकरणं पावाणं कम्माणं आइक्खह नत्थि णं अण्णे केइ समणे वा माहणे वा जे एरिसं धम्ममाइक्खितए किमंग पुण एत्तो उत्तरतरं एवं वदित्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । ३५।-35 (४२) तए धणं से कूणिए राया भिभसारपुत्ते भगवओ महावीरस्स अंतिए धमं सोधा निसम्म हट्ट - चित्तमाणंदिए पीइभणे परमसोमणस्सिए हरिसवसविसप्पमाण] हरियए उट्ठाए उट्ठेइ उट्ठेत्ता समणं भगवं महावीरं तिक्खुतो आयाहिण-पयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नर्मसित्ता एवं बवासी सुयक्खाए ते मंते निष्गंधे पावयणे [सुपनत्ते ते मंते निग्गंथे पावयणे सुमासिए ते मंते निग्गंथे पावयणे सुविणीए ते भंते निगंधे पावयणे सुभाविए ते मंते निग्गंधे पावयणे अनुत्तरे ते मंते निग्गंधे पाववणे धम्मं णं आइक्खमाणा उसमं आइक्खह उदसमं आइक्खमाणा विवेगं आइक्खह विवेगं आइक्खमाणा वेरमणं आइक्खह वेरमणं आइक्खमाणा अकरणं पावाणं कम्पाणं आइक्ख नत्थि णं अण्णे केइ समणे वा माहणे वा जे एरिसं धम्ममाइक्खित्तए। किमंग पुण एतो उत्तरतरं एवं वदित्ता जामेद दिसं पाउब्भूए तामेव दिसं पडिगए । ३ ६ 36 (४३) तए णं ताओ सुभद्दापमुहाओ देवीओ समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हट्ट - [चित्तमाणंदियाओ पीइमणाओ परमसोमणस्सियाओ हरिसवस - विसप्प - माण] हिययाओ उडाए उद्वेति उट्ठेत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पवाहिण करेति करेता वंदति नमसंति वंदित्ता नमसित्ता एवं बयासी- सुयक्खाए ते भंते निगांचे पावयणे [सुपनते ते भंते निग्गंथे पावयणे सुभासिए ते मंते निग्गंधे पावयणे सुविणीए ते भंते निग्गंथे पावयणे सुभाविए ते भंते निग्गंथे पावयणे अनुत्तरे ते भंते निग्गंथे पावयणे धम्मं णं आइक्खमाणा उवसमं आइक्खह उवसमं आइक्खमाणा विवेगं आइक्खह विवेगं आइक्खमाणा वेरमणं आइक्खह वेरमणं आइक्खमाणा अकरणं पावाणं कम्पाणं आइक्खह नत्थि णं अण्णे केइ समणे वा माहणे वा जे एरिसं धम्ममाइक्खित्तए] किमंग पुण एतो उत्तरतरं एवं वदित्ता जामेय दिसं पाउब्यूयाओ तामेच दिसं पडिगयाओ |३७|-37 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50