Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Churni
Author(s): Jindasgani Mahattar
Publisher: Jindas Mahattar

View full book text
Previous | Next

Page 8
________________ MS - अनुयोग श्रीसूत्रकताङ्गचूर्णिः ॥५ ॥ धम्माणु० गणिताणु० दव्वाणुयोगो, तत्थ कालियसुयं चरणकरणाणुयोगो, इसिभासिओत्तरज्झयणाणि धम्माणुयोगो, सूरपण्णत्तादि गणितानुयोगो, दिद्विवातो दवाणुजोगोत्ति, अथवा दुविधो अणुयोगो-पुहुत्ताणुयोगो अपुहुत्ताणुयोगोय, जत्थ एते चत्तारि द्वाराणिः अणुयोगा पिहप्पिहं वक्खाणिजंति पुहुत्ताणुयोगो, अपुहुत्ताणुजोगो पुण जं एकेकं सुतं एतेहिं चउहिंवि अणुयोगेहिं सत्तहि णयसतेहिं वक्खाणिजति, केचिरं पुणकालं अपुहुत्तं आसि ?, उच्यते, 'जावंति अजवइरा अपुहुत्तं कालियाणुयोगस्स । तेणारेण पुहुत्तं कालियसुयदिद्विवाए य ॥१॥ केण पुण पुहुत्तं कयं ?, उच्यते-'देविन्दवन्दितेहिं महाणुभागेहिं रक्खियजेहिं । जुगमासज विभत्तो अणुयोगो तो कओ चतुधा ॥१॥. अजरक्खितउट्ठाणपारियाणियं परिकथेऊण पूसमित्ततियं विझं च विसेसेऊणं जहा य पुहुत्तीकया तहा भाणिऊण इह चरणाणुयोगेण अधिकारो, सो पुण इमेहिं दारेहि अणुगंतव्यो, तंजहा-'णिक्खेवे १गढ२ णिरुत्त ३ विधी ४ पबत्ती ५ य केण वा ६ कम्स ७ तद्दार ८ भेद ९ लक्खण १० तदरिहपरिसा ११ य सुत्तत्थो १२॥१॥ तत्थ णिक्खेवो-णासो णामादि, एगट्ठियाणि सकपुरंदरवत् , ताणि पुण सुत्तेगट्ठियाणि अत्थेगट्ठियाणि य, णिच्छियमुत्तं णिरुतं । णिज्वयणं वा णिरुत्तं, तं पुण सुत्तणिरुत्तं अत्यनिरुत्तं च, विधी-काए विधीए सुणेयव्वं ?, पबत्ती-कथं अणुयोगो पवत्तति ?, केवं विधेण आचार्येण अत्थो वत्तव्यो ?, एताणि दाराणि जहा आयारे कप्ये वा परूविताणि तथा परूवेयब्वाणि जाव एवं विधेण आयरिएण कस्स अत्थो वत्तव्योति ?, उच्यते, सव्वस्सेव सुतणाणस्स, वित्थरेण पुण सुत्तकडस्स, जेणेत्थ परसमयदिडिओ परूविजंति, कस्मत्ति वत्तव्वे जति सुयकडस्स अणुयोगो, सुतकडं णं किं अंगं अंगाई सुयक्खधो सुतक्खंधा अज्झयणं अज्झयणाई उद्देसो उद्देपा ?, उच्यते-सूयगडं णं अंगंणो अंगाई णो सुयक्खधो सुयक्खंधा णो अज्झयणं अज्झयणा उद्देसो उद्देसा, HIRISHMIRIRAMImatitilitSIMIHIR AinmamiAINIDHIPARSTIN NAGARMATHARAMIDARITANAMImmig

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 467