Book Title: Adhyatma Tattvalok
Author(s): Motichand Jhaverchand Mehta
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
च" आत्मसाक्षात्कारकव्यापारलक्षणो योगः" इत्येवं सुख-तत्साधने अस्य प्रन्यस्य मुख्यतया प्रतिपाद्यविषयौ वेदितव्यो ।
- सहसा “सर्वे संन्यस्यन्तु” इत्येवमर्थकं तात्पर्य नाशङ्कनीयमनेन प्रन्थेन । ये हि वशीकृतेन्द्रियप्रामाः प्रौढपौरुषा मनस्विनो भवन्ति, त एवार्हन्ति समधिरोढं संन्यास. मार्गम् : तदन्ये तु संसारवासे (गृहवासे ) वसन्तोऽपि शक्नुवन्त्येव यथायोगं कल्याणमार्गमभ्यसितुम् । एवं चेदमेवैदम्पर्यमनेन ग्रन्थेन विदांकुर्वन्तु- कस्याञ्चिदपि दशायां (गृहवासदशायामपि- व्यवहारकर्मकरणेऽपि ) न युज्यते अध्यात्ममागों विस्मत्तम् । कस्यामप्यवस्थायां सर्वोऽपि स्वयोग्यतामनतिक्रम्य आत्माभिमुखव्यापारेऽ वश्यं यतेत, इत्येवमर्थकमुपदेशरहस्यमयं ग्रन्थः प्रकटीकरोति । ___ अनेनातिसक्षिप्तेन श्लोकात्मकेन ग्रन्थेन यथेष्टरीत्या वाचकानां बोधपूर्तिमसम्भावितवान् गूर्जरभाषा- विवरणमपि निर्माय प्रन्थेन सह संयोजयास्मि स्म ।
अस्य प्रन्थस्य ' अंग्रेजी' भाषायामनुवाद-विवरणाभ्यां समलङ्काराय 'भावनगर'वास्तव्यैः स्वप्रान्तसुप्रतिष्ठितगारवर्विद्वद्विख्यातर्भवप्रपञ्चनिर्विण्णचेतोभिर्मुमुक्षु. मनोभिर्विद्वद्वरैः " श्रीयुत मोतीचंद झवेरचंद म्हेता फर्स्ट आसिस्टन्ट मास्तर हाइस्कूल भावनगर-महाशयः” प्रचुरसमयभोगेन प्रतिकूलसंयोगान् सहित्वाऽपि निसर्गस्निग्धहृदयपूर्वकं यत् प्रयस्यते स्म, तत्र उद्गारान् प्रकटीकर्तुं प्रमादे नुभवनिलीनस्य मम मनसः क इव सम्भवेद् अवकाशः,अन्यत्र कुशलाशीर्वादात्!!
तदेवमेष लघीयान् यत्नः पवित्राऽऽशयजनितत्वेन सफलीबभूवानपि परप्रबोधकतया सफलीस्तात् , इति
आशास्ते
प्रन्थकर्ता।

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 992