Book Title: Adhyatma Tattvalok
Author(s): Motichand Jhaverchand Mehta
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
प्रस्तावः।
इदं हि सर्वेषां विदितम्- सर्वेऽति प्राणभाजः सुखायैव स्मृहयन्ति चेष्टन्ते च । किं पुनरत्र कारणम्-प्रयतमाना अपि तदर्थं तद् नाप्नुवन्ति ? । महान् खल्वयं प्रश्नो महतो विचारानपेक्षते । यदि च कश्चिद् एवं वदेत्- “दृश्यन्त एव पृथिवीपीठे तथाविधाः श्रीमन्तो विद्वांसो यशस्विनो वा सुखिनः," न तर्हि तदीया मतिरप्रान्ता । शोक-परितापेन समप्रसंसारवर्तिनां शरीरिणां व्याप्तत्वात् । न चोप्रशोकतापसम्पृक्ताः सुखकणा भवन्ति सुखम् । वस्तुत ऐन्द्रियकविषयानुभवजनित भाह्लादः परितापमयत्वात् संक्लेशनिबन्धनत्वाच्च सुखमेव नाईति भवितुम् । तस्मात् श्रीमत्त्वादिभिः सम्भाव्यमानाः सुखिनो न सन्ति सुखिनः, इति प्रतिपत्तव्यम् ।
कस्यापि वस्तुनः संसाधनं तत्-तस्कारणस्वरूपपरिचयं तदनुकूलप्रयत्नं च विना न भवतीति सुप्रसिद्धम् । एवं च सुखस्यापि लाभः, तत्-तत्कारणस्वरूपपरिचय-तदनुकूलप्रयत्नत एव सम्पत्तुमर्हतीति सुप्रतिष्ठितम् । अथ परिभावनीयम्संसारप्रपञ्चवर्तिनो देहिनः सुख-तत्कारणज्ञान-तदनुकूलप्रयत्नशालिनः सन्ति नवा? । विचारमार्गप्रहितेन चेतसा शक्यतेऽवधारयितुम्- जगदिदं वास्तवसुख-तत्कारणपरिशानात् पराङ्मुखं तदनुकूलप्रयत्नाच्च दूरीभूतम् । इदमेव च कारणं यद् न लभन्ते सुखसम्पदं तदधिनस्तदुद्योगभाजोऽपि ।
ये च " मुखं किंस्वरूपम् , का च तत्सम्पादनपद्धतिः" इति यथावत समवगच्छन्ति, ते विना तत्र यथात्मशक्ति प्रयत्नं कर्तुं न शक्नुवन्त्यवस्थातुम् । अतः प्रथमतः सुख-तत्साधनपरिज्ञानमेव प्रथमसाध्यतया दृष्टिसमक्षमुपतिष्ठते ।
एतत्परिज्ञानायैव हेतवे अयं प्रन्थ उपनिवद्धः । न च तात्त्विकसुखस्योपदर्शनम्, अतात्विकसुखस्य, तत्प्रयोजकविषयाणां तत्सम्बन्धिनां राग-द्वेष-मोहानां तत्संसर्गवतय व्यवहारप्रपञ्चस्य वैगुण्यपरिदर्शनेन विना शक्यते कर्तुम् । अतोऽनादिसम्बन्धवतां सुखपरिपन्थिनां नैर्गुण्यप्रदर्शनमत्र ग्रन्थे महता विस्तरेण कर्तुमुचि. तममंसि । नहि अस्मदाहसंसृष्टानां सुखस्य प्रतिबन्धकानां दुष्टत्वभावनमन्तरेण शक्यते तत्सम्बन्धो व्यपनेतुम् । एवं च, "मात्मनः स्वरूपावस्थानं सुखम् " तत्साधनं

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 992