Book Title: Adhar Abhishek ka Suvarna Avasar
Author(s): Akhil Bharatiya Tirthprabhavak Adhar Abhishek Anushthan Samiti
Publisher: Akhil Bharatiya Tirthprabhavak Adhar Abhishek Anushthan Samiti

View full book text
Previous | Next

Page 37
________________ सङ्गच्छमान-दिव्यश्री-घुसुणद्युतिमानिव । बिम्बं स्नपयताद्-वारिपूरं काञ्चन-चूर्णभूत् ।।३।। स्वर्णचूर्णयुतं वारि, स्नात्रकाले करोत्वलम् । तेजोऽद्भुतं नवे बिम्बे, भूरिभूतिं च धार्मिके ।।४।। ॐ हाँ ही हूँ हूँ हौँ हुः परमगुरुभ्यः पूज्यपादेभ्यो गन्धपुष्पादि-संमिश्र-स्वर्णचूर्ण-संयुतेन जलेन स्नपयामि स्वाहा । (पूर्ण थाली) अभिषेक करके, केशर-पुष्प-धूप पूजा करी, श्रीफळ तथा पेंडा और १ । रु. पधराईये । ||2|| द्वितीयं पंचरत्न-चूर्ण-स्नात्रम् || नमोऽर्हत् सिद्धाचार्योपाध्याय सर्वसाधूभ्यः नाना-सुगन्धि-पुष्पौघ-रञ्जिता, चञ्चरीक-कृतनादा । धूपामोद-विमिश्रा, पततात् पुष्पाञ्जलिर्बिम्बे ।।१।। , ॐ हाँ हाँ हूँ हूँ हाँ ह्रः परमगुरूभ्यः पूज्यपादेभ्यः पुष्पाञ्जलिभिरर्चयामि स्वाहा । ओक डंका बजाकर गुरुमूर्ति अथवा गुरुपादुका के उपर कुसुमांजलि चढाईये । पंचरत्नचूर्ण युक्त पंचामृत के कलशे लिजिये । नमोऽर्हत् ... यन्नाम-स्मरणादपि श्रुतिवशा-दप्यक्षरो-च्चारतो, यत्पूर्ण प्रतिमा-प्रणाम-करणात्,सन्दर्शनात् स्पर्शनात् ।। भव्यानां भव-पङ्कहानि-रसकृत् स्यात् तस्य किं सत्पयः । स्नात्रेणापि तथा स्व-भक्तिवशतो रत्नोत्सवे तत् पुनः ।।१।।. नाना-रत्नौघयुतं, सुगन्ध-पुष्पाभि-वासितं नीरम् । पतताद-विचित्रचूर्णं मन्त्रादयं स्थापनाबिम्बे ।।२।। नानारत्न-क्षोदान्विता पतत्वम्बु-सन्ततिर्बिम्बे | तत्काल-सङ्ग-लालस-माहात्म्यश्री-कटाक्षनिभा ।।३।। Jain Education International For Personal & Private Use Only www.jainelibrary.org


Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48