Book Title: Achar Dinkar
Author(s): Vardhmansuri, 
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad

View full book text
Previous | Next

Page 9
________________ आचार दिनकर ॥४॥ च तत्तदेवपूजावसरे निर्मितः पथैरेव स्फुटीभवति पण्डितानामिति तस्कृते विशेषोक्तिः पुनरुक्तिः । देवतानां वर्णनसमये तदीयरूपपत्नीवाहनादिना तदीयव्यावृत्ति दर्शयता सूरिणा दर्शित आगमानुसंधान जनितश्चमत्कारश्चिन्तामुत्पादयति हा कथं न जायन्ते सम्प्रति चापि तादृशाः सूरय इति । पाण्डित्यं तु सूरेन शक्यते यादृशेन तादृशेन तुलयितुं पण्डितेनेत्यत्र त्वेतदेव पर्याप्तं साक्ष्यं यदेकेनैव केनापि | कविना नोदाहृत्य दर्शितानि तावन्ति छन्दांसि यावन्त्याचारदिनकरे सन्ति निबद्धानि । जैनदर्श-स्य कर्मभूमिभारतसंभवस्यांशतो वैदिकधर्मस्पर्धित्वेऽपि नास्ति विरोधो वर्णधर्मे तदधीने चान्यस्मिन्नपि सर्वस्मिन् कर्मणीति नाविदितमस्मि दकारत्रयेण धर्मोपदेश उभयत्रेति पश्यतां विपश्चिताम् । प्रकारभेदस्तु दर्शनभेदप्रयुक्तः । तत्र तत्र वैदिकानां राजन्यानां जैनधर्मे प्रवेशस्य श्रयमाणस्यापि प्रकारभेदादरेण एव तात्पर्यम् नतु वर्णान्तरग्रहणे वर्णध्वंसकरणे वा सम्मतत्वाद्वयोर्वर्णव्यवस्थाया यवनादिवर्णविरोधिजात्यन्तरप्रवेशाभावादसंभूतत्वाच्च तदानी तथाविधस्य । निष्फलकृत्यस्य संप्रति दृश्यमानस्तु विरोधप्रधानो भेदो जैनजैनयोरिव जनाजेनयोरपि हतभाग्यभारतदुर्गतिहेतुक इति मति४ रुदेति दिनकरदर्शनसमनन्तरमेवेति धन्यवादार्हस्यापि सहस्रधाभूतस्यास्य दिनकरस्याद्यावधि कथं नाभवत्प्रवेशः प्रत्यार्हतगृहमित्यत्रोचितं न & मृग्यते निमित्तम् । जैनागममुद्रणपरायणजनता तपागच्छसाध्वधीना दिनकरस्तु स्वरतरगच्छाचार्यदिव्यदृष्टिसंभूत इत्यपि न हेतुः । स्वरत रतपाभेदभवप्राग्भवत्वेन सर्वमान्यत्वादस्य निबन्धस्यास्मादेवोपधानादिक्रियाभागमुद्धृत्य कृतानां तत्तद्विषयकपद्धतीनां सर्वत्राद्रियमाणत्वाच्च । यद्वा भवतु किमपि कारणं संप्रति दीयते धन्यवाद परंपरा श्रीमुनिमहाराजश्रीमोहनलालमहत्तरविनेयाय महोदारहृदयाय मण्डलाचार्याय मुनिश्रीकमलसूरये यदीयोपदेशवशीभूतश्चोदेति भागाभ्यामाचारदिनकरः । प्रथमभागात्किश्चिदूनो द्विगुणो द्वितीयोऽपि भागो मुद्रणमनु ACCORRECर ॥ ४ ॥ ___JanEducation in For Private & Personal use. Only M inelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 566