Book Title: Achar Dinkar
Author(s): Vardhmansuri, 
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad

View full book text
Previous | Next

Page 7
________________ दिनकरः आचार-14 तीर्थकराद्याइतमर्यादाविदारणहेतुकसाहसत्वात् । गुणकर्मभ्यां संस्कारवशतो यथाकालमागन्तुकाभ्यां प्रायः संस्कृतसंस्कारप्रियपुरुष सहचराभ्यां तत्तद्वयक्त्यवच्छेदेनैवोत्कर्षतामात्रप्रयोजकाभ्यां तरतमगुणकर्मवत्कतिपयव्यक्तिसमूह रूपसमष्टिसन्तानपरम्परामवधीकृत्य व्यवस्थिताया वर्णव्यवस्थाया गतार्थत्वमङ्गीकुर्वतस्तु कस्कोऽन्तर्भवति कुत्रकुत्रेत्येतदर्थापेक्षितव्याप्यव्यापकभावभावानभिज्ञत्वाच्च । अतएवावैदि काहतसौगतादिसमयेषु वैदिकेष्वपि च तेषु तेषु संप्रदायेषु तादशत्यागादिगुणशालिशूद्रशरीरस्वीकारेऽपि न तस्य चक्रित्वधर्मचक्रित्वपद प्राप्तिस्वीकारो नच शूद्रादिशब्दातिरिक्तक्षत्रियादिशब्दवाच्यता स्वीकारोऽतएव च शठकोपस्य सूर्पकारस्याचार्यत्वमङ्गीकुर्वतां तापिताङ्गानामपि वैष्णवैकदेशिनां श्रुतिध्वंस्यास्पदावाप्तिस्तयैव तेषां वर्णव्यवस्थाध्वंससाहसाद्विरतिश्च । ये च केचनाहता अनार्हता वा हतमतयोऽप्यहतोत्साहा जल्पन्ति वस्तुतस्त्वध्यात्मदृष्टया सत्यज्ञानानन्दात्मन्यात्मनि नास्ति दुःखदुबोंधयोर्लेशोऽपि यदपनयकृते नानाविधधर्मकृत्यानुष्ठानं तत्कृते च संस्कारादिविधिना तथाविधाकारसंपादनम् एतकृते च वर्णव्यवस्थायामास्थायाः स्थिरीकरणमुपपन्नं भवतीति तेऽपि भ्रमभूतपीतचैतन्या एव । ज्ञानाद्यात्मात्यात्मा तावदेव तथात्वेन न निश्चित इति तदर्थमेव नानाविधधर्मानुष्ठानस्यावश्यकत्वात् । प्राक् च तथानिश्चयात्तस्मिन्नेव शरीरावच्छेदेन सर्वेषामेव दुःखदुर्बोधादीनां व्यावहारिकधर्माणां कल्पितानामप्यकल्पितानामिवानुभूयमानत्वात् । स्रक्चन्दनवनितामोदकादिषु रागोपादेयविषयेषु परुषपुरुषपुरीषादिषु द्वेषहेयविषयेषु द्रव्यतो विशेषविकलेष्वपि पर्यायत एव तथाभूतेषु भेदमनुभवपामपि वर्णव्यवस्थामेव द्विषतामध्यात्मदृशामधार्मिककुलकुलपतिलौकिककनिष्ठबन्धुत्वात् । ईदृशैश्चाधमैः स्वस्मिन्नारोपितस्याध्यात्मदृक्त्वस्याध्यात्मशास्त्रानवलोकनमूलकमोहत्वात् । GUESTIGRASESOTECT Jain Education Inter DIE For Private & Personal Use Only inelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 566