Book Title: Achar Dinkar
Author(s): Vardhmansuri, 
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad

View full book text
Previous | Next

Page 10
________________ Jain Education In भवतीति नातिचिरेणैव कालेनालोकिष्यते सहृदयानां भवतां स्वान्तम् । पत्रकस्य बहुमूल्यत्वान्निर्णय सागरयन्त्रस्य बहुव्यय साध्यत्वान्मूल्य मलघु प्रतीयते । शक्तिसमययोरल्पत्वात्प्राकृते पटुतरप्रवेशाभावाल्लब्धानां पुस्तकानामशुद्धत्वात्कृतेऽपि शोधने यत्ने सत्यः आचार्यसिद्धि विजयसूरेजैसलमेर पुस्तकागारादुपाध्यावृद्धिचन्द्रगणेश्चोपलब्धयोः पुस्तकयोः पश्चात्प्रतीयमाना अशुद्धयः शुद्धिपत्रे प्रवेशिताः । शोधनादिकर्मणा पुस्तकस्यैतस्य सौन्दर्यसंपादनेन बहूपकृतं निर्णयसागर प्रधानपण्डितैः श्रीवासुदेवपणशीकरशास्त्रिभिरिति निष्कृतये तदीयं सौजन्यमनुसर्त्तुमिच्छामि भवामि फलवानित्येतदर्थं स्मरामि नियन्तारम् । प्रशस्यते च केसरी सिंहः प्रकाशको यस्येदृशे सर्वजनीने कर्मणि प्रवृत्तिरुत्पन्ना यैश्वाधोनिर्दिष्टनामभिः श्रावकमहोदयैर्मुद्रणे साहाय्यमनुष्ठितं तेऽपि धन्यवादार्हाः । For Private & Personal Use Only रमापतिमिश्रः । ainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 566