Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
**
(२)
******
***
*********
***
**************
घण्टापथः। मापादयति, यथाऽग्निः सुवर्णे द्रयताम् । तथाहि-अग्निनि- शक्यम् । नाप्यन्यो हेतुरुपलभ्यते, तस्मात्तदप्यम्यथाभवन वृत्ती तत्कृता सुवर्णे द्रवता निवर्तते । किश्चित् पुनः क्वचित् कर्महेतुकमेव्यम् । तथा च सति कमैवैकमभ्युपगम्यतां, कि अनिवयं-विकाराऽऽरम्भकम् । यथा-स एवाऽग्निः काष्ठे,न | मन्तर्गदुना तद्धेतुतया कफाऽऽदिपरिणतिविशेषाभ्युपगमेन? खलु श्यामतामात्रमपि काष्ठे दहनकृतं तन्निवृत्तौ निवर्तते । किश्च-अभ्यासजनितप्रसराः प्रायो रागाऽऽदयः। तथाहि-* कर्म चाऽऽत्मनि निवर्त्य-विकाराऽऽरम्भकम् : यदि पुनरनि- यथा यथा रागाऽऽदयःसेव्यन्ते तथा तथाऽभिवृद्धिरेव तेषा-14 वर्त्य-विकाराऽऽरम्भकं भवेत्तहिं यदपि तदपि कर्मणा कृतं मुपजायते, न प्रहाणिः । तेन समानेऽपि कफाऽदिपरिणति न कर्मनिवृत्तौ निवर्तेत, यथाऽग्निना श्यामतामात्रमपि काष्ठे विशेषे तदवस्थेऽपि च देहे यस्येह जन्मनि परत्र वा यस्मिन 24 कृतमग्निनिवृत्तौ । ततश्च यदेकदा कर्मसाऽऽपादितं मनुष्य- दोषेऽभ्यासः स तस्य प्राचुर्येण प्रवर्तते, शेषस्तु मन्दतया, त्वममरत्वं कृमिकीटत्वमझत्वं शिरोवेदनाऽऽदि, तत्सर्वकालं ततोऽभ्याससंपाद्यकर्मोपचयहेतुका एव रागाऽऽदयो,न कफा तथैवावतिष्ठत, न चैतद् दृश्यते, तस्मानिवर्त्य-विकारा ऽऽदिहेतुका इति प्रतिपत्तव्यम् । अन्यश्च-यदि कफहेतुको रम्भकं कर्म, ततः कर्मनिवृत्तौ रागाऽऽदीनामपि निवृत्तिः । रागः स्यात् , ततः कफवृद्धौ रागवृद्धिः स्यात् , पित्तप्रकर्षे अत्राऽऽहुई हिस्पत्याः-"नैते रागाऽऽदयो लोभाऽऽदिकर्मवि- तापप्रकर्षवत् ,न च भवति; तदुत्कर्षोत्थपीडाबाधिततया द्वे पाकोदयनिवन्धनाः, किन्तु कफाऽऽदिप्रकृतिहेतुकाः।" तथा. षस्यैव दर्शनात् । अथ पक्षान्तरं गृहीथाः-यदुत न कफहेतु हि-कफहेतुको रागः, पित्तहेतुको द्वेषः, बातहेतुकश्च मोहः । को रागः, किन्तु कफाऽऽदिदोषसाम्यहेतुकः । तथाहिकफाऽऽन्यश्च सदैव सन्निहिताः, शरीरस्य तदात्मकत्वात् , कफाऽऽदिदोषसाम्य विरुद्धव्याध्यभावतो रागोद्भवो दृश्यत ततो न वीतरागत्वसंभवः । तदयुक्तम् । रागाऽऽदीनां कफा| इति । तदपि न समीचीनम् । व्यभिचारदर्शनात् न हि यावत् | दिहेतुकत्वाऽऽद्ययोगात् । तथाहि-स तद्धेतुको, यो य न कफाऽऽदिदोषसाम्यं तावत् सर्वदैव रागोद्भवोऽनुभूयते, द्वे | व्यभिचरति, यथा धूमोऽग्निम् । अन्यथा प्रतिनियतकार्य- षाऽद्युद्भवस्यानुभवात् । न च यद्भावेऽपि यन्त्र भवति तत् त - *कारणभावव्यवस्थाऽनुपपत्तिः । न च रागाऽऽदयः कफा55- हेतुकं सचेतसा वक्तुं शक्यम् । अपि च-एवमभ्युपगमे ये
दीन् न व्यभिचरन्ति, व्यभिचारदर्शनात् । तथाहि-वातप्रकृ- विषमदोषास्ते रागिणो न प्राप्नुवन्ति, अथ च तेऽपि रागिणो तेपि दृश्येते रागद्वेषी, कफप्रकृतेरपि द्वेषमोहौ, पित्तप्रकृ- दृश्यन्ते, स्यादेतत् ,अल वैस्तर्यात् । तत्वं निर्वच्मि-शुक्रोपतेरपि मोहरागी, ततः कथं रागाऽऽदयः कफाऽऽदिहेतुका? यहेतुको रागो नान्यहेतुक इति । तदपि न युक्तम् । एवं ह्य-10 अथ मन्यथा:-एकैकाऽपि प्रकृतिः सर्वेषामपि दोषाणां पृथग् त्यन्तस्त्रीसेवापरतया शुक्रक्षयतः क्षरत्क्षतजानां रागिता न पृथग जनिका, तेनायमदोष इति । तदयुक्तम् । एवं सति स्यात्। अथ वा-एतेऽपि तस्यामवस्थायां निकामं रागिणोर सर्वेषामपि जन्तूनां समरागाऽऽदिदोषप्रसक्नेः, अवश्यं हि श्यन्ते। किं च-यदि शुक्रस्य रागहेतुता,तर्हि तस्य सर्वस्त्रीषु प्राणिनामेकतमया प्रकृत्या कयाचिद् भवितव्यम् । सा चा- साधारणत्वात् नैकस्त्रीनियतो रागः कस्यापि भवेत् , दृश्यते । विशेषेण रागाऽऽदिदोषाणामुत्पादिकति सर्वेषामपि समा
च कस्याप्येकनीनियतो रागः। अथोच्येत-रूपातिशयलुब्ध नरागाऽऽदितापसक्रिः । अथास्ति प्रतिपाणि पृथक् पृथगवा- स्तस्यामेव रूपवत्यामभिरज्यते, न योषिदन्तरे । उक्तं च-14 न्तरः कफाऽऽदीनां परिणतिविशेषः, तेन न सर्वेषां समरा- "रूपातिशयपाशेन,विवशीकृतमानसाः । स्वां योषितं परित्यगादिताप्रसङ्गः । तदपि न साधीयः । विकल्पयुगलानति- ज्य,रमन्ते योषिदन्तरे ॥१॥” इति । तदपि न मनोरमम् । रूपर-144 क्रमात् । तथाहि-सोऽप्यवान्तरः कफाऽऽदीनां परिणति- हितायामपि कापि रागदर्शनात् । अथ तत्रोपचारविशेषः स-It विशेषः सर्वेपामपि रागाऽऽदीनामुत्पादकः,आहोस्विदेकतम मीचीनो भविष्यति, तेन तत्राभिरज्यते । उपचारोऽपि च* स्यैव कस्यचित् ? तत्र यद्याद्यः पक्षस्तहिं यावत् स परि- रागहेतुर्न रूपमेव केवलम् ,तेनायमदोष इति । तदपि व्यभिणतिविशेषः तावदेककालं सर्वेषामपि रागाऽऽदीनामुत्पाद- चारि । द्वयेनापि विमुक्तायां क्वचिद रागदर्शनात् । तस्माद-1* प्रसङ्गः । न चैककालमुत्पाद्यमाना रागाऽऽदयः संवेद्यन्ते, भ्यासजनिसोपवयपरिपाकं कमैव विचित्र स्वभावतया तदा क्रमेण तेषां वेदनात् । न खलु रागाध्यवसायकाले द्वेषा- तदा तत्तत्कारणापेक्ष तत्र तत्र रागादिहेतुरिति कर्महेतुका ध्यवसायो, मोहाध्यवसायो वा संवेद्यते । अथ द्वितीयः प- रागाऽऽदयः। एतेन यदपि कश्चिदाह-पृथिव्यादिभूतानां धर्मा क्षः-तत्रापि यावत् स कफाऽऽदिपरिणतिविशेषस्तावदेक एते रागाऽऽदयः। तथाहि-पृथिव्यम्बुभूयस्त्वे रागः,तेजोवायु एव कश्चिद्रागाऽऽदिदोषः प्राप्नोति । अथ च तदवस्था एव
भूयस्त्वे द्वेषः,जलवायुभूयस्त्वे मोह इति । तदपि निराकृतमय-12 कफाऽडादपारणातावशष सबाप दाषाः क्रमण परावृत्त्याप- सेयम,व्यभिचारात्। तथाहि-यस्यामेवावस्थायां द्वेषो माहा*जायमाना उपलभ्यन्ते । अथादृश्यमान एच केवलकार्यविशे
पि तस्यामेव दृश्यते, तत एतदपि यत्किश्चित् । तस्मात् कर्महेपदर्शनोत्रीयमानसत्ताकस्तदा तदा तत्तद्रागाऽऽदिदोषहेतुः
तुका रागाऽदयः। ततः कर्मनिवृत्तौ निवर्तन्ते । प्रयोगश्चात्र-येकफाऽऽदिपरिणतिविशयो जायते, तेनन पूर्वोक्नदोषावकाशः।
सहकारिसंपाद्या यदुपधानादपकर्पिणस्ते तदत्यन्तवृद्धौ निर-14 ननु यदि स परिणतिविशेषः सर्वथाऽननुभूयमानस्वरूपोऽपि
न्वयविनाशधर्माणो,यथा रोमहर्षाऽऽदयो वह्निवृद्धी,भावनोपपरिकल्प्यते, तर्हि कर्मव किं नाभ्युपगम्यते । एवं हि लोक
धानादपकर्षिणश्च सहकारिकर्मसंपाद्या रागाऽऽदय इति । शास्त्रमागोऽध्याराधितो भवति । अपि च-स कफाऽऽदिपरिण
यदपि प्रागुपन्यस्तं प्रमाणम्-यदनादिमद्न तद्विनाशमातिविशेषः कुतस्तदा तदाऽन्यान्यरूपेणोपजायते?,इति वक्त
विशति, यथाऽऽकाशम् । तदप्यप्रमाणम् । हेतोरनेकान्ति-1 व्यम् । देहादिति चेत्,ननु तदवस्थेऽपि देहे भवद्भिः कार्यवि.] कत्वात-प्रागभावेन व्यभिचारात् । तथाहि-प्रागभावोशेषदर्शनतस्तस्यान्यथाभवनमिष्यते,तत्कथं तद्देहनिमित्तम्। उनादिमानपि विनाशमाविशति, अन्यथा कार्यान-1 नहि यदविशेषेऽपि यद्विक्रियते स विकारस्त तुक इति वक्ता त्पत्तेः । भावनाऽधिकारी च सम्यग्दर्शनाऽदिरत्नत्रय-* ******************************* ******************** ** *
***********
*******
*
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 ... 1458