________________
**
(२)
******
***
*********
***
**************
घण्टापथः। मापादयति, यथाऽग्निः सुवर्णे द्रयताम् । तथाहि-अग्निनि- शक्यम् । नाप्यन्यो हेतुरुपलभ्यते, तस्मात्तदप्यम्यथाभवन वृत्ती तत्कृता सुवर्णे द्रवता निवर्तते । किश्चित् पुनः क्वचित् कर्महेतुकमेव्यम् । तथा च सति कमैवैकमभ्युपगम्यतां, कि अनिवयं-विकाराऽऽरम्भकम् । यथा-स एवाऽग्निः काष्ठे,न | मन्तर्गदुना तद्धेतुतया कफाऽऽदिपरिणतिविशेषाभ्युपगमेन? खलु श्यामतामात्रमपि काष्ठे दहनकृतं तन्निवृत्तौ निवर्तते । किश्च-अभ्यासजनितप्रसराः प्रायो रागाऽऽदयः। तथाहि-* कर्म चाऽऽत्मनि निवर्त्य-विकाराऽऽरम्भकम् : यदि पुनरनि- यथा यथा रागाऽऽदयःसेव्यन्ते तथा तथाऽभिवृद्धिरेव तेषा-14 वर्त्य-विकाराऽऽरम्भकं भवेत्तहिं यदपि तदपि कर्मणा कृतं मुपजायते, न प्रहाणिः । तेन समानेऽपि कफाऽदिपरिणति न कर्मनिवृत्तौ निवर्तेत, यथाऽग्निना श्यामतामात्रमपि काष्ठे विशेषे तदवस्थेऽपि च देहे यस्येह जन्मनि परत्र वा यस्मिन 24 कृतमग्निनिवृत्तौ । ततश्च यदेकदा कर्मसाऽऽपादितं मनुष्य- दोषेऽभ्यासः स तस्य प्राचुर्येण प्रवर्तते, शेषस्तु मन्दतया, त्वममरत्वं कृमिकीटत्वमझत्वं शिरोवेदनाऽऽदि, तत्सर्वकालं ततोऽभ्याससंपाद्यकर्मोपचयहेतुका एव रागाऽऽदयो,न कफा तथैवावतिष्ठत, न चैतद् दृश्यते, तस्मानिवर्त्य-विकारा ऽऽदिहेतुका इति प्रतिपत्तव्यम् । अन्यश्च-यदि कफहेतुको रम्भकं कर्म, ततः कर्मनिवृत्तौ रागाऽऽदीनामपि निवृत्तिः । रागः स्यात् , ततः कफवृद्धौ रागवृद्धिः स्यात् , पित्तप्रकर्षे अत्राऽऽहुई हिस्पत्याः-"नैते रागाऽऽदयो लोभाऽऽदिकर्मवि- तापप्रकर्षवत् ,न च भवति; तदुत्कर्षोत्थपीडाबाधिततया द्वे पाकोदयनिवन्धनाः, किन्तु कफाऽऽदिप्रकृतिहेतुकाः।" तथा. षस्यैव दर्शनात् । अथ पक्षान्तरं गृहीथाः-यदुत न कफहेतु हि-कफहेतुको रागः, पित्तहेतुको द्वेषः, बातहेतुकश्च मोहः । को रागः, किन्तु कफाऽऽदिदोषसाम्यहेतुकः । तथाहिकफाऽऽन्यश्च सदैव सन्निहिताः, शरीरस्य तदात्मकत्वात् , कफाऽऽदिदोषसाम्य विरुद्धव्याध्यभावतो रागोद्भवो दृश्यत ततो न वीतरागत्वसंभवः । तदयुक्तम् । रागाऽऽदीनां कफा| इति । तदपि न समीचीनम् । व्यभिचारदर्शनात् न हि यावत् | दिहेतुकत्वाऽऽद्ययोगात् । तथाहि-स तद्धेतुको, यो य न कफाऽऽदिदोषसाम्यं तावत् सर्वदैव रागोद्भवोऽनुभूयते, द्वे | व्यभिचरति, यथा धूमोऽग्निम् । अन्यथा प्रतिनियतकार्य- षाऽद्युद्भवस्यानुभवात् । न च यद्भावेऽपि यन्त्र भवति तत् त - *कारणभावव्यवस्थाऽनुपपत्तिः । न च रागाऽऽदयः कफा55- हेतुकं सचेतसा वक्तुं शक्यम् । अपि च-एवमभ्युपगमे ये
दीन् न व्यभिचरन्ति, व्यभिचारदर्शनात् । तथाहि-वातप्रकृ- विषमदोषास्ते रागिणो न प्राप्नुवन्ति, अथ च तेऽपि रागिणो तेपि दृश्येते रागद्वेषी, कफप्रकृतेरपि द्वेषमोहौ, पित्तप्रकृ- दृश्यन्ते, स्यादेतत् ,अल वैस्तर्यात् । तत्वं निर्वच्मि-शुक्रोपतेरपि मोहरागी, ततः कथं रागाऽऽदयः कफाऽऽदिहेतुका? यहेतुको रागो नान्यहेतुक इति । तदपि न युक्तम् । एवं ह्य-10 अथ मन्यथा:-एकैकाऽपि प्रकृतिः सर्वेषामपि दोषाणां पृथग् त्यन्तस्त्रीसेवापरतया शुक्रक्षयतः क्षरत्क्षतजानां रागिता न पृथग जनिका, तेनायमदोष इति । तदयुक्तम् । एवं सति स्यात्। अथ वा-एतेऽपि तस्यामवस्थायां निकामं रागिणोर सर्वेषामपि जन्तूनां समरागाऽऽदिदोषप्रसक्नेः, अवश्यं हि श्यन्ते। किं च-यदि शुक्रस्य रागहेतुता,तर्हि तस्य सर्वस्त्रीषु प्राणिनामेकतमया प्रकृत्या कयाचिद् भवितव्यम् । सा चा- साधारणत्वात् नैकस्त्रीनियतो रागः कस्यापि भवेत् , दृश्यते । विशेषेण रागाऽऽदिदोषाणामुत्पादिकति सर्वेषामपि समा
च कस्याप्येकनीनियतो रागः। अथोच्येत-रूपातिशयलुब्ध नरागाऽऽदितापसक्रिः । अथास्ति प्रतिपाणि पृथक् पृथगवा- स्तस्यामेव रूपवत्यामभिरज्यते, न योषिदन्तरे । उक्तं च-14 न्तरः कफाऽऽदीनां परिणतिविशेषः, तेन न सर्वेषां समरा- "रूपातिशयपाशेन,विवशीकृतमानसाः । स्वां योषितं परित्यगादिताप्रसङ्गः । तदपि न साधीयः । विकल्पयुगलानति- ज्य,रमन्ते योषिदन्तरे ॥१॥” इति । तदपि न मनोरमम् । रूपर-144 क्रमात् । तथाहि-सोऽप्यवान्तरः कफाऽऽदीनां परिणति- हितायामपि कापि रागदर्शनात् । अथ तत्रोपचारविशेषः स-It विशेषः सर्वेपामपि रागाऽऽदीनामुत्पादकः,आहोस्विदेकतम मीचीनो भविष्यति, तेन तत्राभिरज्यते । उपचारोऽपि च* स्यैव कस्यचित् ? तत्र यद्याद्यः पक्षस्तहिं यावत् स परि- रागहेतुर्न रूपमेव केवलम् ,तेनायमदोष इति । तदपि व्यभिणतिविशेषः तावदेककालं सर्वेषामपि रागाऽऽदीनामुत्पाद- चारि । द्वयेनापि विमुक्तायां क्वचिद रागदर्शनात् । तस्माद-1* प्रसङ्गः । न चैककालमुत्पाद्यमाना रागाऽऽदयः संवेद्यन्ते, भ्यासजनिसोपवयपरिपाकं कमैव विचित्र स्वभावतया तदा क्रमेण तेषां वेदनात् । न खलु रागाध्यवसायकाले द्वेषा- तदा तत्तत्कारणापेक्ष तत्र तत्र रागादिहेतुरिति कर्महेतुका ध्यवसायो, मोहाध्यवसायो वा संवेद्यते । अथ द्वितीयः प- रागाऽऽदयः। एतेन यदपि कश्चिदाह-पृथिव्यादिभूतानां धर्मा क्षः-तत्रापि यावत् स कफाऽऽदिपरिणतिविशेषस्तावदेक एते रागाऽऽदयः। तथाहि-पृथिव्यम्बुभूयस्त्वे रागः,तेजोवायु एव कश्चिद्रागाऽऽदिदोषः प्राप्नोति । अथ च तदवस्था एव
भूयस्त्वे द्वेषः,जलवायुभूयस्त्वे मोह इति । तदपि निराकृतमय-12 कफाऽडादपारणातावशष सबाप दाषाः क्रमण परावृत्त्याप- सेयम,व्यभिचारात्। तथाहि-यस्यामेवावस्थायां द्वेषो माहा*जायमाना उपलभ्यन्ते । अथादृश्यमान एच केवलकार्यविशे
पि तस्यामेव दृश्यते, तत एतदपि यत्किश्चित् । तस्मात् कर्महेपदर्शनोत्रीयमानसत्ताकस्तदा तदा तत्तद्रागाऽऽदिदोषहेतुः
तुका रागाऽदयः। ततः कर्मनिवृत्तौ निवर्तन्ते । प्रयोगश्चात्र-येकफाऽऽदिपरिणतिविशयो जायते, तेनन पूर्वोक्नदोषावकाशः।
सहकारिसंपाद्या यदुपधानादपकर्पिणस्ते तदत्यन्तवृद्धौ निर-14 ननु यदि स परिणतिविशेषः सर्वथाऽननुभूयमानस्वरूपोऽपि
न्वयविनाशधर्माणो,यथा रोमहर्षाऽऽदयो वह्निवृद्धी,भावनोपपरिकल्प्यते, तर्हि कर्मव किं नाभ्युपगम्यते । एवं हि लोक
धानादपकर्षिणश्च सहकारिकर्मसंपाद्या रागाऽऽदय इति । शास्त्रमागोऽध्याराधितो भवति । अपि च-स कफाऽऽदिपरिण
यदपि प्रागुपन्यस्तं प्रमाणम्-यदनादिमद्न तद्विनाशमातिविशेषः कुतस्तदा तदाऽन्यान्यरूपेणोपजायते?,इति वक्त
विशति, यथाऽऽकाशम् । तदप्यप्रमाणम् । हेतोरनेकान्ति-1 व्यम् । देहादिति चेत्,ननु तदवस्थेऽपि देहे भवद्भिः कार्यवि.] कत्वात-प्रागभावेन व्यभिचारात् । तथाहि-प्रागभावोशेषदर्शनतस्तस्यान्यथाभवनमिष्यते,तत्कथं तद्देहनिमित्तम्। उनादिमानपि विनाशमाविशति, अन्यथा कार्यान-1 नहि यदविशेषेऽपि यद्विक्रियते स विकारस्त तुक इति वक्ता त्पत्तेः । भावनाऽधिकारी च सम्यग्दर्शनाऽदिरत्नत्रय-* ******************************* ******************** ** *
***********
*******
*
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org