________________
*****************
,
-
संपत्समन्वितो वेदितव्यः, इतरस्य तदनुरूपानुष्ठानप्रवृत्यभावेन तस्य मिथ्यारूपत्वात् । आह च-' नाणी तवम्मि निरश्रो, चारिती भावणाइजोगे 'ति । सा च रागाऽऽदिदोषनिदानस्वरूपविषयफलगोचरा यथाऽऽगममेवमय सेयाजे गो, पयइबिसुस होइ जीवस्स । एएसि भोनियाएं, बुहारा न य सुंदरं एयं ॥ १ ॥ रूवं पि संकिलेसो ऽभिस्संगा पीइमाइ लिंगो उ परमसुहपञ्चणीओ, एवं पि असोहणं चैव ॥ २ ॥ विसय भंगुरो खलु, गुणरद्विश्रो तह तहारूवो । संपत्तिनिष्फलो के वलं तु मूलं अनत्थाणं ॥ ३ ॥ जम्मजरामरवाई, फिलं संसारो तु बहुरानिधेयकरो, एसो वि तहाविहो चैव ॥ ४ ॥ " इति । अपि च सूत्रानुसारेण शानाऽऽदिषु यो नैरन्तर्येाभ्यासतपाऽपि भावना दिया तस्वा अपि रागादयतिपक्षत्वात् । न हि तत्त्ववृत्या सम्यग्ज्ञानाऽऽद्यभ्यासे व्यापृतमनस्स्थ शरीरामणीयकादिविषये येतः प्रवृत्तिमा तनोति तथाऽनुपलम्भात् । एतेन सिद्धं रागाऽऽदिविरहवत्त्वं तीर्थकृतां भगवताम् । अत एव रागद्वेषाऽऽदिशत्रून् जयन्त्यभिभवन्तीति तीर्थकृत्यस्य जिनशब्दस्य व्युत्प त्तिनिमित्तं, प्रवृत्तिनिमित्तं च भावयन्ति भावुकाः । सिद्धे च तस्मिन् रागाऽऽद्यभावेऽनृतभाषणकारणाभावात् समुपादेयवचनताऽनिर्वचनीयतामावहत्येव जिनवरस्य । उक्तं च"रागाद् वा द्वेषाद् वा, मोहाद् वा वाक्यमुच्यते ह्यनुतम् । यस्य तु नैते दोषा-स्तस्याऽनृतकारणं किं स्यात् ? ॥ १ ॥ " किञ्च - "अणुवक्रयपराणुग्गह-परायणा जं जिला जगप्पचरा | जियरागदोसमोहा, य न ऽण्णहावाइणो तेणं ॥ ५० ॥ इति सिद्धं पराभिसंधाननिय विविश्वस्तस्त्रितत्वम् । * । अस्तु तावत् तीर्थकृतां जितरागद्वेषत्वं तथापि मिथ्यादर्शनसमूहस्वाद जिनपयनस्य कथं ग्रामा एयमङ्गीकरणीयम् ? । जिनवचनस्य मिथ्यात्विदर्शनसमूहरूपत्वं तु श्रीसिदिवाकरो ऽप्यभ्युपगच्छति । तथाहि"भदं मिच्छादंसण समूहमइयस्स अमयसारस्स । जिल्वयस्स भगवश्र, संविग्गसुहाहिगम्मस्स ॥ ६६ ॥ " (सम्म० ३ काण्ड) ततश्च यन्मिथ्यादर्शनसमूहमयं तत्कथं सम्यग्रूपतामासादयति न हि विकणिकासमूहमयस्यासुतरूपता पत्तिः प्रसिद्धा । श्रत्र प्रतिविधीयते नैतद् युक्तम् । परस्परनिरपेक्षसंग्रहाऽऽनियरूपाऽऽपचसायामिथ्यादर्श
Jain Education International
***********
-
33
घण्टापथः ।
नानां परस्परसव्यपेक्षता समासादितानेकान्तरूपाणां विषकशिकासमूहविशेषमवस्यामृत संदोहस्येव सः । दृश्यन्ते हि विषाssदयोऽपि भावाः परस्परसंयोगविशेषमवाप्ताः समासादितपरिणत्यन्तरा अगदरूपतामात्मसात्कुचणाः, मध्याज्यप्रभृतयस्तु विशिष्टसंयोगावाप्तद्रव्यान्तरस्वभावा मृतिप्राप्तिनिमित्तविषरूपतामासादयन्तः । न चाध्यसिद्धार्थस्य पर्यनुयोगविषयता, अन्यथाऽस्वादेरपि दाह्यदहनकृत्यादिपर्यनुयोगाऽऽपतेः । अत एव निरपेक्षा नैगमाऽऽदयो दुरीयाः, सापेक्षास्तु सुनया उच्यन्ते । अभिहितार्थसंवादि चेदं वादिवृषभस्तुति कृत्सिद्धसेनाऽऽचार्यवचनम् - " नयास्तव स्यात्पदलाच्छना इमे, रसोपविष्टा इव लोधातवः । भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥ १ ।। इति । अथवा साङ्ख्याऽऽदेरेकान्तवादिदर्शनसमूहमयस्य चूर्णनस्व
9
भावस्य मिथ्या पुरुष समूहविघटनसमर्थस्य वा यहा मिथ्यादर्शनसमूहा नेगमादयः एकगमाऽऽदेवस्थ तविधत्वात् “एक्वेक्को विसयविहो । " इत्याद्यागमप्रामाण्यात् श्रवयवा यस्य तन्मिथ्यादर्शनसमूहमयम्, जिनवचनस्य नैगमाssदयः सापेक्षाः सप्ताऽवयवाः, तेषामध्येकैकः शतचा व्यवस्थित इत्यभिप्रायः समूहरूपायोदाहरणापेक्षा
*****
,
सप्तदशमागमतिसामान्यविशेषाम त्यात् वस्तुतस्वस्य सामाम्यस्येकत्वात् तद्विवक्षायां यदेव पटाऽऽदिव्यं स्यादेकमिति प्रथमभीतिदेव देशका लप्रयोजनमेादनात् प्रतिपद्यमानं तद्वियस्थादकमिति द्वितीयः समेकन य. दातव्यमिति तृतीयभङ्गचिपयः यदेवावकाशदाना साधारणेनेकमाकाशं तदेवायगावायगाह कावगाहन किया भेदाइनेकं भवति वस्तुत्याऽऽपतेः प्रदेशमेापेचयाऽपि च तदनेकम् अन्यथा + हिमवद्विन्ध्ययोरप्येकदेशताप्राप्तेः । तस्य च तथाविवक्षायां स्यादेकं वा चेति चतुर्भयता यदेकमाकाशं भवतः प्रसिद्धं तदेकस्मिन्नवयवे विवक्षिते एकमवयवस्यावयवान्तरा भिन्नभिन्नानां वाचकस्य शब्दस्याभावादवक्तव्यं चेति तथा विवक्षायां स्यादेकमवक्लव्यं चेति पश्चमभङ्गविषयः । तद् यदै बैंक माकाशं प्रसिद्धं भवतः, तदवगाह्याऽवगाहनक्रियाभेदादनेकम् एकानेकत्वप्रतिपादकशब्दाभावादयचेति
( ३ )
"
यः । यदेवैकमाकाशाऽऽत्मकतयाऽऽकाशं भवतः प्रसिद्धं तदेव त ये कमवगाह्यावगाहनक्रियापेक्षयाऽनेकं युगपत्प्रतिपादनापेक्ष
66
यति स्यादेकमनेकचिषयः एयं स्यात् सर्वगतः स्याद्यतो घटादित्यादिका सभी पातेन मिथ्यादर्शनसमूहमा जनच नस्य, विषकणिकासमूह विशेषमय स्पामृग सारखडुपादेयत्यम विरुद्धम् । विशेषविस्तरस्तु जिस शब्दे १२०२ पृष्ठादारभ्य १५०४ पृष्ठवपश्चिदभिरयलोकनीयः ततः स्थजियो अगरसालबिधिन्नो । तय नियम कुसुमगुण्डो, सुग्मइफसबंध जय ॥ १ ॥ सव्वे वियसिद्धता, सदव्वरयणामया सतेल्लोका । जिणवयणस्स भगवओो, न तुल्लमिय तं अणग्धेयं ॥ २ ॥ " "जयति जगदेकमल-मपहतनिः शेषदुरितधनतिमिरम् । रविविम्बमिव यथास्थित वस्तुविकाशं जिनेशयः ॥१॥ “ नर-नरग तिरिय-सुरगण संसारिय सव्वदुक्खरोगाणं । जिसमेमो सहमवाहस्यं फल १ ॥ जिणवयणमोयगस्स य. रति व दिवा य खज्ज्रमाणस्स । तित्ति हो न गच्छइ, हे उसहस्सोवगूढस्स ॥ २ ॥ जीवनको सरल सरिये।
सवयहि अजियं, जिगिदवयणं महातिसयं ॥ ३ ॥ " "जन्मजरामरणभरी रमिते व्याधिवेदना प्रो जिनवरवचनादन्यत्र नास्ति शरणं कचिल्लोके ॥ १ ॥ " तस्मात् जिनवचनरुचिनाऽविप्रतिपन्नेन भव्येन भाग्यम् ।
66
यतः
सवणकरसु इच्छा, होइ रुई सद्दहाणसंजुत्ता । एई विणा कत्तो, सुद्धी सम्मत्तरयणस्स ॥ १ ॥
For Private & Personal Use Only
ततः
'जिरावय अनुरत्ता, जिणवयणं जे करिति भावेणं । ******
*
**
www.jainelibrary.org