________________
*
*
*
****************
***
*
*
********
****************************************
(४)
घएटापथः। अमला असंकिलिट्ठा, ते हुंति परित्तसंसारी॥१॥" मालिस्तु बहुजनं ब्युद्ग्राह्य अनालोचितप्रतिकान्तः कालमासे अथवा कि बहुना
कालं कृत्वा किल्विर्षिकदेवेषूत्पन्नः । एतच चरितं विस्तरतः "करा बि सहावेणं, विसयविसवसानुगा वि होऊस । प्रज्ञापनासूत्रादवसेयम् । अथ जमालेविप्रतिपत्तिरुद्भाव्यते-- भावियजिणवयणमणा, तेल्लोकसुहावड़ा होति ॥१॥" सर्चमपि वस्तु क्रियमाणं कृतं न भवति, किन्तु कृतमेव कृतमुयतः
च्यते, ततो भगवत्यादौ यदुक्तम्-"चलमाणे चलिए, उदी" सुस्सूस धम्मरात्रो, गुरुदेवाणं जहासमाहीए। रिज्जमाणे उदीरिए, वेइजमाणे वेइए ।" इत्यादि, तत्स-12वेयावचे नियमो, सम्महिटिस्स लिंगाई॥१॥"
वें मिथ्या । किश्च-यस्य क्रियमाणं वस्तु कृतमित्यभ्यु-34 एतेन तृतीयभागप्रस्तावोपन्यस्तपराभिसंधानांवमुखत्वं भग- पगमः, तेनेह विद्यमानस्य करणरूपाः क्रिया अफ्रीवतस्तीर्थकरस्य रागद्वेषजेतृत्वेन सर्वतोभावेन समर्थितम् ।। कृताः, तथा च सति बहूनां दोषाणां प्रतिपत्तिर्मवति । त-! किञ्च-समवसरणाऽऽदिसमये देशनाऽपरपर्यायेण जिनवच- थाहि-इह क्रियमाणं कृतं न भवतीति प्रतिक्षा कृतस्य वि-at नेन योऽर्थः समर्थितस्तत्रविप्रतिपन्नस्य जमालेरिव दुर्गतिगम- द्यमानत्वादिति हेतुः, चिरन्तनघटवदिति दृष्टान्तः। अथ कृ-1 नमवश्यमेव संपद्यते।तथाहि तृतीयभागप्रस्तावे-"से नणं भंते! तमपि क्रियत इत्यभ्युपगम्यते, तर्हि नित्यमनवरतमेव क्रियचलमाणे चलिए" इत्यादि भगवत्प्ररूपितार्थवाचकं प्रश्नोत्तर- ताम् , कृतकत्वाविशेषात्, एवं च सति न कदाचिदपि कार्य-lat रूपं सूत्रमुपन्यस्तम्। तत्र विप्रतिपन्नस्य जमालेश्वरितमित्थम्- क्रियापरिसमाप्तिरिति । यदि च क्रियमाणं कृतमिष्यते, तर्हि| इहैव भरतक्षेत्रे कुण्डपुरं नामं नगरम् , तत्र भगवतः श्रीमन्म- घटाऽदिकार्यार्थ या मृन्मर्दनचक्रभ्रमणादिका क्रिया, तस्या हावीरस्य भागिनेया जमालि म राजपुत्र आसीत् , तस्य वैफल्यं प्राप्नोति, तत्काले कार्यस्य कृतत्वाभ्युपगमात् । तथाat च भार्या श्रीमन्महावीरस्य दुहिता सुदर्शना, अथ कदाचित् च प्रयोगः-इह यत्कृतं.तक्रिया विफलैच.यथा चिरनिष्पन्नघटे.IN | पञ्चशतपुरुषपरिवारो जमालिर्भगवतो महावीरम्याग्रे प्रवज्यां कृतं चाभ्युपगम्यते क्रियाकाले कार्य, ततो विफला तत्र क्रिजग्राह, सुदर्शनाऽपि सहस्रस्त्रीपरिवारा तदनु प्रव्रजिता । त- येति । किञ्च क्रियमाणकृतवादिना कृतस्य (विद्यमानस्य) तश्चैकादशस्वनेवधीतेषु जमालिना भगवान् विहारार्थमुत्क- क्रियेति प्रतिपादितं भवति, एवं च प्रत्यक्षविरोधः, यस्मादुलापितः, ततो भगवता तूष्णीमास्थाय न किञ्चित् प्रत्युत्तर
त्पत्तिकालात् पूर्वमविद्यमानमेव कार्य जायमानं दृश्यते, उमदायि, तत एवममुत्कलितोऽपि पञ्चशतसाधुपरिवृतो निर्ग- त्पत्तिकाले तस्मात् क्रियमाणमकृतमेवेति । किश्च प्रारम्भकि|तः श्रीमन्महावीरान्तिकात् , ग्रामानुग्रामं च पर्यटन गतः श्रा
यासमय एव कार्यमुत्पद्यते इति तवाभ्युपगमः। एतच्चायुक्त-2 का यस्तीनगर्याम् ,तत्र च तेन्दुकाभिधानोद्याने कोष्ठकनानि चै- म् । यस्माद् घटाऽऽदिकार्याणामुत्पद्यमानानां दीर्घ एव निर्वर्त
ये स्थितः, ततश्च तत्र तस्यान्तप्रान्ताऽऽहारैस्तीवो रोगाऽऽत- नक्रियाकालो दृश्यत इति। ननु दृश्यतां नाम दीर्घः क्रियाकालः, ङ्कः समुत्पन्नः, तेन च न शक्नोत्युपविष्टः स्थातुम् , ततो व- परं घटाऽऽदिकार्यमारम्मक्रियासमय एव, शिवकाऽऽदिकाले tite भाण धमणान्-मनिमित्तं शीघ्रमेव संस्तारकमास्तृपीत, येन वा द्रक्ष्यत इति चेत् , तदयुक्तम् । यतो नाऽऽरम्भक्रियासम-* तत्र तिष्ठामि, ततस्तैः कर्तुमारब्धोऽसौ । वादं च दाहज्वरा
य एव घटाऽऽदिकार्य भवद् दृश्यते, नाऽपि शिवकस्थासकोभिभूतेन जमालिना पृष्टम्-संस्तृतः संस्तारको,न बेति? । सा
शकुशूलाऽदिसमयेष्वपि दृश्यते, किन्तु दीर्घक्रियाकालस्यान्ते में धुभिश्च संस्तृतप्रायत्वादर्धसंस्तृतेऽपि प्रोक्तम्-संस्तृत इति ।
घटाऽऽदिकार्य भवद् दृश्यत, तस्मान क्रियाकाले कार्य युक्तं, ततोऽसी वेदनाविहलितचेता उत्थाय तत्र तिष्ठासुरर्द्धसं
तस्य तदानीमदर्शनात् । दीर्घक्रियाकालस्यान्ते तु युक्त कार्यम्, | स्तृतं तद् दृष्ट्रा क्रुद्धः-'क्रियमाणं कृतम्।' इत्यादिसिद्धा
तदानीमेव तस्य दर्शनादिति सकलजनस्य प्रत्यक्षसिद्धमेव| तवचनं स्मृत्वा मिथ्यात्वमोहनीयोदयतो वक्ष्यमाणयुक्तिभि
दम् * । तदा जमालरेवमाचक्षाणस्य अप्येके निर्ग्रन्था एनमर्थ * वितथमिति चिन्तयामास । ततः स्थविरैर्वक्ष्यमाणाभिरेव यु
श्रद्दधति, अध्येके न श्रद्दधति, तत्र ये न श्रद्दधति, ते एवमानिभिः प्रतिबोधितो यदा कथमपि न प्रतिबुद्धयते, तदा ग
हुः-भगवन् ! भवतोऽयमाशय:-" यथा घटः पटो नैव, पटो* तास्तं परित्यज्य भगवत्समीपे, अन्ये तु तत्समीपमेव स्थि- वा न घटो यथा । क्रियमाणं कृतं नैव, कृतं न क्रियमाणकम् ताः । सुदर्शनाऽपि तदा तत्रैव श्रावकढङ्ककुम्भकारगृहे श्रा- ॥१॥" प्रयोगश्च-यौ निश्चितभेदो, न तयोरैक्यम् , यथा घटसीत् । जमाल्यनुरागेण च तन्मतमेव प्रपन्ना, ढङ्कमपि तद् ग्रा- पटयोः निश्चितभेदे च कृतक्रियमाणके। अत्र चाऽसिद्धो हेतुः।
हयितुं प्रवृत्ता । ततो ढङ्कन मिथ्यात्वमुपगतेयमिति झात्वा तथाहि-कृतक्रियमाणे किमेकान्तेन निश्चितभेदे, अथ कथ-lat * प्रोक्तम्-दृशं वयं किमपि जानीमः, अन्यदा च पाकाग्निम-| ञ्चित् ? । यद्यकान्तेन, तत्कि तदैक्य सतोऽपि करणप्रसङ्गतः.
ध्ये मृदभाजनोद्वर्तनपरावर्तने कुर्वताऽभारकमेकं प्रक्षिप्य त- उत क्रियाऽनुपरमप्राप्तः, आहोस्वित् प्रथमाऽऽदिसमयेष्वपि त्रैव प्रदेश स्वाध्यायं कुर्वत्याः सुदर्शनायाः संघाट्यञ्चलो दग्धः। | कार्योपलम्भप्रसक्नेः,अथ क्रियायैफल्याऽऽपत्तितो दीर्घक्रियाततस्तया प्रोक्तम्-श्रावक! किं त्वया मदीयसंघाटी दग्धा ?।। कालदर्शनानुपपत्तेर्वा ?। तत्र न तावत् सतोपि करणप्रसङ्गन तेनोलम्-ननु ' दह्यमानमदग्धं, भवति, इति भवत्याः सि- इति युक्तम् । असत्करणे हि खपुष्पादेरेव करणमापद्यत इति द्वान्तः, ततः क केन त्वदीया साटी दग्धा ? | इत्यादि त- कथञ्चित् सत एव करणमस्माभिरभ्युपगतम् ,न चाभ्युपगता. दुक्तं पग्भिाव्य संबुद्धाऽसी सम्यक्प्रेरिताऽस्मीस्थभिधाय मि. र्थस्य प्रसञ्जनं प्रयुज्यते ॥ नाऽपि क्रियाऽनुपरमप्राप्तः, यत इह ध्यादुष्कृतं ददाति, जमालिं च गत्या प्रज्ञापयति । यदा क्रिया किमेकविषया,भिन्नविषया वा? यद्यकविषया,न दोषः। चासो कथमपि न प्रज्ञाप्यते, तदाऽसौ सपरिवारा, शेषसा- तथाहि-यदि कृतं क्रियमाणमुच्यते तदा तन्मतेन निष्पन्नमेवर घवश्वकाकिनं जमालिं मुक्त्वा भगवत्समीपं जग्मुः, ज- कृतमिति. तस्यापि क्रियमाणतायां क्रियाऽनुपरमप्राप्तिलक्ष** *** * ***** ******* **** ** ** *
********* *
****************
***********
**********
******
**************
*
****
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org