________________
非朱朱朱丰荣书书书书本知名公书台彩参考书书长和去老老老老老老老老老老老老老老老老老老老老老老老老老老老老老老老老老
घएटापथः। णो दोषः स्यात् । न तु क्रियमाणं कृतमिति, तथोक्तौ च तत्र कि
| भेदस्य घटपटयोस्तदाश्रयेणैवमुक्त संस्तारकाऽऽदावपि योज्यम् । यावेशसमय एव कृतत्वाभिधानात् । उक्तं हि-क्रियाकाबनि
तत्प्रतिपद्यस्व नगवन् !"चलमाणे चत्रिए।" इत्यादि तीर्थकष्ठाकालयोरेक्यमिति । अथैवमपि कृतक्रियमाणयोक्ये कृतस्य
तां चात्यम्तमवितथ्यमिति । स चैवमुच्यमानोऽपि न प्रतिपत्र सवात् सतोऽपि करणे तदवस्थप्रसनः स्यात्, न तु क्रियासम
वान् * किन्तु पूर्वोक्तयुक्तिन्निः संबुझाः शेषसाधव एकाकिनं ज. कालसत्ताऽचाप्तौ । अथ भिन्नविषया किया, तदा सिद्धसाधन
मानि मुक्त्वा गता जिनसमीपम् । जमाली तु ( महावीरजिनम् । प्रतिप्तमयमन्यान्यकारणतया वस्तुनोऽभ्युपगमनेन भिन्नवि"
निह्नवरूपः)कालमासे काब कृत्वा लान्तके कल्प त्रयोदशसागरोषयक्रियाऽनुपरमस्यास्माकं सिद्धत्वात् । अथ प्रथमाऽऽदिस.
पमस्थितिकेषु किस्विषिकेषु देवेषु देवत्वेनोत्पन्नः, तस्य प. मयेम्वपि कार्योपसम्भप्रसक्तरिति पके क्रियमाणस्य हि कृत
श्चदश जवाः सन्ति । तस्मान्न जिनवचनेषु कदाचनापि स्वप्रथमाऽऽदिसमयेष्वपि सखापरलम्भः प्रसज्यत इति ।
संशायतव्यमिति चतुरस्रम् । विस्तरतो दर्शनेबुभिः ' जमालि' तदपि न । तदा हि शिवकाऽऽदीनामेव क्रियमाणता, ते चो. पलभ्यन्त एव । उक्तं च विशेषाऽऽवश्यके-"अन्नारंभे अनं,
शब्दे १४०१ पृष्ठादारज्य १४९३ पृष्ठपर्यन्तं विलोकनीयम् । . कह दोसन जद घमो प्रमाऽऽरने । सिवगादयी न कुंभी,
जमालिभवप्रसङ्गानुप्रसाद् जिज्ञासोत्पद्यते-केन प्रकारेण जन्म
जीवानां जायते ? अत्राऽऽह स्त्रीपुंसयोयेंदोदये सति पूर्वकर्मनिकिह दोसउ सो तदकाए ॥ २३१६॥" घटगताभिलाषतया च
वतिनायां योनौ मैथुनप्रत्यायिको रताभिमापोदयजनितोऽग्नि| मूढः शिवकाऽऽदिकरमोऽपि घटमहं करोमीति मन्यते । | तथा चाऽऽह-"पसमयकजकोमी निरवेक्खं घडगयाभि
कारण योररणिकाष्ठयोरिव संयोगः समुत्पद्यते, तत्संयोगे व लासोऽसि । पइसमयकज्जकालं, थूबमई! घमम्मि लापसि
तच्छुकशोणिते समुपादाय तत्रोत्पित्सवो जन्तवस्तैजसकार्म॥२३१८ ॥"नापि क्रियावैफल्याऽऽपत्तितः, यतः प्रागवाप्तस
णाभ्यां कमरज्जुसंदानितास्तत्रोत्पद्यन्ते । ते च प्रथममुभयोरपि ताकस्य करणे क्रियविफल्यं स्यात, न तु क्रियमाणकृतत्वे, तत्र
स्नेहमाचिम्बन्स्यविध्वस्तायां योनौ सन्यामिति,विध्वस्यते तु यो. हि क्रियमाणं क्रियाऽपेक्वमिति तस्याः साफल्यमेव, अनेकान्त
निः- 'पञ्चपञ्चाशिका नारी सप्तसप्ततिः पुरुष प्रति ।' तथा द्वादश वादिनां च केनचिद्रूपेण प्राक् समवेपि रूपान्तरेण करणं न दो.
महानि यावत् शुक्रशोणिते अविश्वस्तयोनिके मवता,तत कर्व पाय । दोघक्रियाकालदर्शनानुपपत्तिरित्यपि न युक्तम् । यतः
समुपगम्चत शति । तत्र जीवा उभयोरपि स्नेहमाहार्य स्वकर्म. शिवकाऽऽद्युत्तरोत्तरपरिमाणविशेषविषय एवं दीर्घक्रिया
विपाकेन यथास्वं स्त्रीपुनपुंसकभावेन समुत्पद्यन्ते, तदुसरं स्त्रीकालोपलम्नो, न तु घटक्रियाविषयः । उक्तं हि-" पइसमयउ
कुक्षी प्रक्षिप्ताः सन्तः स्त्रियाऽऽहारितस्याऽऽहारस्य निर्यासं पणाणं, परोप्परविसक्खणाण सुबहणं । दीहो किरियाकालो,
स्नेहमाददति, तदूमेदेन च तेषां जन्तूनां कर्मोपचयादानेन जइ दीसह किं च कुंभस्स ॥१३१५॥" अथ कथञ्चिनिश्चित.
क्रमेण निष्पतिरुपजायते । “सत्ताहं कललं डोड, सत्ताहं होइ भेदे कृतक्रियमाणे, तत्तीर्थकदुक्तमेव, निश्चययवहारानुगतत्वा
बुम्वुयं ।" इत्यादि । तदेवमनेन क्रमेण तदेकदेशेन वा मातुरात् तद्वचसः, तत्रच निश्चयनयाऽऽश्रयणेन कृतक्रियमाणयोर
हारमोजसा मिश्रेण बा लोममिर्वाऽऽनुपूयेणाऽऽहारपन्ति, भेदः । यदुक्तम्-"क्रियमाणं कृतं दग्ध, दह्यमानं स्थितं गतम ।
यथाक्रममानुपूज्येण वृधिमुपगताः सन्तो गर्भपरिपाकमुपपन्नाः, तिष्ठश्च गम्यमानं च, निष्ठितत्वात प्रतिकणम ॥१॥"व्यवहा
ततो मातुः कायादजिनिवर्तमानाः पृथग् भवन्तः सन्तस्तद्योरजयमते तु नानात्वमप्यनयोः, तथा च क्रियमाणं कृतमेव, कृतं
नेनिंगच्चन्ति, ते च तथाविधकर्मोदयादात्मनः स्त्री पुनपुंसकभा. तु क्रियमाणमेव स्यात्, क्रियमाणं क्रियाशसमये, क्रियोपरमे
वं जनयन्ति । तथोक्तम-"अज्ञानपांशुपिहितं, पुरातनं कर्मबीपुनरक्रियमाणमिति । नक्तं च-" तेणेह कन्जमाणं, नियमेण्ण क. | जमविनाशि । तृष्णाजलानिषिक्तं, मुञ्चति जन्माकुरं जन्तोः य कायं तु भयणिज । किश्चिदिह कन्जमाणं, नवरयकिरियं च |॥१॥” इति । 'जम्म' शब्दे विस्तरतो विवेचितमिति १४२४ होजाहि ॥ २३२०॥" किच जवतो मति:--क्रियामयसमय पृष्ठे विलोकनीयम्।* पूर्वोक्तवचनानुरोधेन निधीयतेऽयमों यत् पवाभिमतकार्यभवनंतत्रापि प्रथमसमयादारभ्य कार्यस्य किया | सुकर्म कुष्कर्मवशादेव जन्तुरनीशो जन्मजरामरणाऽऽदिक्लेशा. त्यपि निष्पत्तिरेएव्या, अन्यथा कथमकस्मादन्त्यसमये सा ननुनूय पुनरपि गडरिकाप्रवाहन्यायेन तेष्वेव निपततीति । जवेत् ।
अत एव जिनवचनाऽविश्वासरूपदुष्कृतिपरिणामतो जमालेः कि
चिविकदेवेषत्पत्तियां वर्णिता, भगवदवचसि श्रकामादधती "माद्यतन्तुप्रवेशे च, नोतं किञ्चिद् यदा पटे।
जयन्ती श्राविका तु सुगतिमुररीचकारेति निर्विवादम् । इत्थंअन्त्यतन्तप्रवेशे च, नोतं स्यान्न पटोदयः ।।१॥
च-"समस्तवस्तुधिस्तारे,ज्यासपत् तेलवजले । जीयात् श्रीशातस्माद् यदि द्वितीयाऽऽदि-तन्तुयोगात प्रतिक्षणम् । सन जैन, धीदीपोद्दीप्तिवर्धनम् ॥१॥" तस्माद जिनवचनका. किञ्चित् किश्चितं तस्य, यदुतं तदुतं हि तत् ॥ २॥" यां यतनावता भव्येन जाव्यम् । उक्तं च सैद्धान्तिकैः
इह प्रयोगः यद् यस्याः क्रियाया श्राद्यसमये न भवति, तत्त- "जयण धम्मजणण), जयणा धम्मस्म पालणी चेव । |स्था अन्त्यसमयेऽपि न नावि, यथा घटक्रिया sऽदिसमयेऽन- तवकिरी जयणा, एगंतसुढाबहा जयणा ॥१॥
वन् पटो, न भवति च कृतक्रियमाणयोदे क्रियाऽदिसमये जयणाएँ बट्टमागो, जीवो सम्मत्तनाणचरणाणं । * कार्यम, अन्यथा घटान्त्यसमयेऽपि पोत्पत्तिः स्यात् । एवं सहाबोहाऽऽसेवण नावेणाऽऽराहगो भणिो ॥२॥" च.."यथा वृक्षो धवश्चेति,न विरुद्धं मिथो द्वयम् । क्रियमाणं
किञ्चकृतं चेति, न विछर्क तथोनयम ॥२॥" प्रयोगश्च-यद् येना- “यत्नं विना धर्मविधावपीह, प्रवर्तमानोऽसुमतां विघातम । |विनानुन तदेकान्तेन भिद्यते, यथा वृक्तत्वाद् धवत्वम, कृत- करोति यक्ष्माश्च ततो विधेयो,धर्मात्मना सर्वपदेषु यत्नः ॥३॥" स्वाविनानूतं च क्रियमाणत्वमिति, सकल लोकप्रसिद्धत्वाच्च अथ (जमालिप्रसङ्गादेव) तृतीयभागस्थप्रस्तावस्य २ पृष्ट है
半孝利未本书本书本书本书本书本书本书本书本书未考书书书书书书本书本书本书本书本书本老老老老老老老老老老书本书本书本书书老老老老老老老老老老老老老老老老老老帝韦韦书本书本书本
ट
**
*********************************
***
*
****
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org