________________
*********
*******
**************************
**************
********
चतुर्थनाग-घण्टापथः । ९.
1tttttttttttt****************
**tt1rttt.
अहम् । इह हि प्रायोऽनवद्यहृद्यविद्याविद्योनितान्तःकरणानामनव- गनिसमापन्नदुर्भगजनतानिरीक्षणसमुत्पन्नकरुणरसोद्गारपुर * रताम्तःस्थमहासपत्नपगसनप्रयतानाममेध्यहेयहिंसाऽऽदिग- लोकतान्तःकरणा दगदृश्यन्ते, तद्वचनसुधासारणीसमव-lit
द्यपदार्थसार्थगहनतरगहनागमविच्छेदपर्वधिधाराधराणा-- गाहनसुखपिणः पुरोभागिभिन्नाः के वा न भवेयुः ? । यद्यपि मधरीकृतधगधरक्षमाधराणामपूर्वपूर्वभवोपार्जितशुभंयुकर्म- तृतीयभागप्रस्ताव समासेन निरूपितोऽयं विषयः प्रयत्न
परिपाकसमुखीनानामसंमुखीकृतपरायशा ऽज्ञानतिमिराणा-- | प्रयतरस्माभिस्तथापि वाचकवर्गमनःपोषाय कदाग्रहपहिल*ममितचरित्रपवित्रतान्तःकरणानां विलक्षणलक्षणानां स्खेतर
तोपाय सोहापोहं भगवतां तीर्थकृतां रागद्वेषविनमुक्तन्वमदोषदर्शनदवीयसां मनस्विमहीयसां दुरितभरितक्षीक्षितिः
वोद्घाट्यते, यत्सत्तायामेव तेषामुपादेयवचनताऽनिर्वचनीपतिप्रसादनिगदगणामहो खलु साम्प्रतं मम पलमं भाम
यतामावहति *। तथाहि-ननु तीर्थकृतां गगाऽऽदिभिः सधेयमिति मन्यमानानां द्राषिष्ठमुदकमुन्निनीषूणां विगतकुह- हाऽऽयन्तिको वियोगोऽसंभवी. प्रमाणवाधनात् । तच्च प्रनाऽऽटोपानां मुक्तिमहेलासंवरणोत्सुकानां प्रादुर्भूतविशङ्कट- मामिदम-यदनादिमद् न तद्विनाशमाविशनि, यथा 55काबोधानां किम्पचानप्रतिपन्थिनां समवगलितनवतत्त्वनिकुर
शम , अनादिमन्नश्च गगाऽऽदय इति । किश्च-रागाऽऽदयो कुरम्बानां महत्याऽऽरभटथा धर्मदेशनाश्रावणाभयविधारण- धर्माः, ते च धर्मिणो भिन्नाः, अभिन्ना वा ?। यदि भिन्ना-* नसमुत्सुकानां खलोक्निकाटवमपि मर्षणीयमिति निर्धारित
स्तहि सर्वचाविशयण चीतगगत्वप्रसङ्गः . रागेभ्यो भिन्न-2 मानसानां प्रपदनिमग्ननृपतिनिटिलकिरीटानां वरिष्ठप्रष्ठानां
त्वात् , विवक्षितपुरुपवत् । अथाभिन्नास्तर्हि तत्क्षये धर्मि-* सततमहोत्सवमासेदुषां विदुषां परमहंसानां मानसं स्व- रणोऽप्यात्मनः क्षयः, तदभिन्नत्वात् , नम्वरूपवत् , इनि कु-* च्छन्दोच्छलदच्छसंवगऽऽशयसमं सन्मतावागाहनाव- तस्तेषां वीतरागत्वम?.तस्यैवा भावादिति । अत्रोच्यत-इहा। सर मध्यमभुनिभागधेयपरिपाकस्वरूपं तत्त्वास्थितिशुभ- याप रागाऽऽदयों दोपा अनादिमन्तः, तथापि कस्यचित् : शृङ्गाटकानुकारि मिथ्यात्विदर्शनाकृपाराऽऽचान्स्यै लोपाम- स्त्रीशरीगऽऽदिषु यथाऽवस्थितवस्तुनवावगमेन तेषां रा-1* द्राधवमुद्राधरं गाधीनसांगतशासनाऽऽशयनिगूढतत्त्वं प्रा. गादीनां प्रतिपक्षभावनातः प्रतिक्षामपचयो दृश्यत, ततः लयमहीध्रवनितान्तयशोविशदमस्तोकभुक्ताफलाऊपीडवशि
संभाव्यत-विशिएकालादिमामग्रीसद्भाव भावनाप्रकर्षवि-* रसा श्लाघनीयमत्कटप्रत्यग्रप्रसृमरनीरन्ध्रसदुपदेशसुधावि
शेषभावतो निमूलमपि क्षयः । अथ यद्यपि प्रतिपक्षभावनात दुवृष्टिभिराप्याचितभव्यविकस्वान्तक्षेत्रं पठनाऽऽकर्णना
प्रतिक्षगमपचयो दृष्टस्तथापि तेषामात्यन्तिकाप क्षयः सं. भ्यां मावीक.मृद्धीकयोरप्यधरीकृतमाधुर्य जनिताऽऽमोदभू
भवतीति कथमवसेयम् ? । उच्यते-अन्यत्र तथा प्रतिवन्धनमोदयं मानसकासारमियाऽऽर्हन्मतमेधाजनं धिनोति । यत्र
हणात् । तथाहि-शीतस्पर्शसंपाद्या रोमहर्षाऽऽदयः, तेच शृङ्गग्राहिकया जीवाजीवाऽऽदिसमस्तवस्तुविवेचन विधीयते
शीतप्रतिपक्षस्य वढेमन्दतायां मन्दा उपलब्धाः, उत्कर्ष च
निरन्वयविनाशधर्माणः । ततोऽन्यत्रापि वाधकस्य मन्दतायां यत्र च सुम्रतल्पकल्पेऽनल्पनिद्रामुद्रितनयनस्य विद्रावित
बाध्यस्य मन्दतादर्शनाद चाधकान्कर्षेऽवश्यं वाध्यस्य निर-* द्वापरम्याऽऽकल्पं निद्राणस्याकुतोभयस्य जल्पाकेन साकं
न्वया विनाशा बदितव्या,अन्यथा वाधकमन्दतायां मन्दताऽ. | जल्पाऽऽयासावमग्मांप नायानि, गम्भीरगजनविद्राविताग.
पिन स्यात् । अथाऽस्ति ज्ञानस्य ज्ञानावरणीयं कर्म | गिग्रावस्य गिरिगर्भ शयानस्य पश्चाननस्येव यस्य नामश्रव
बाधक जानाऽऽघरगीयकर्ममन्दतायां च ज्ञानस्यापि मानग गमात्रा मदमलिनगराडाऽऽभोगाः पद्मिन इव कुमतावल-1
मन्दता । अथ च प्रबलझाना55-वरणीयकोदयात्कऽचिाot म्बिना गृहीनदिकाः पुनरावर्नजपि न स्पृहयान्त, यना551
ज्ञानस्य न निरन्वयो विनाशः । एवं प्रतिपक्षभावनात्कऽपि स्थानीमास्थितम्य वादकथा मंगलग्नग निकटं जयोऽवएमभ्युपति, कीक्षेयकमिव यमवलम्ब्य प्रत्यर्थिप्रवर्तितधेनानु
न रागाऽऽदीनामत्यन्ताच्छदा भविष्यतीति । तदयुक्तम् । कारिनिग्रहम्थानकन्धराकर्ननाय कुशलीभवति भव्यवर्गः,यो
द्विविधं हि वाध्यम्-सहभूतस्वभावभूतम् . सहकारिसंपाद्य-lat
स्वभावभूतं च । तत्र यत् सहभूतस्वभावभूतं, तन्न कदाचि-10 हृयपगतोपनानां निजनिघ्नानां विघ्नसलमपहस्तयने । प्राति
दपि निरन्ययविनाशमाविशति, झानं चाऽन्मनः सहभूतस्व.4 | स्थिकरूपेण निर्धारितोऽयमर्थः प्रथमभागोपोदघानेऽस्माभि
भायभूतम , आत्मा च परिगामी नित्यः, ततोऽत्यन्तप्रकर्षरित्यल प्रसक्नानुप्रसक्त्याऽकाण्डताण्डवाऽऽडम्बरेण था। कि बहुना यत्प्रवर्तका एव परार्थसंपादनसमर्पितजीविताः स्वार्थनि
वत्यपि ज्ञानाऽऽवरणीयकमांदये न निरन्वयविनाशी ज्ञानस्य. रपेक्षाः समस्तजीवजीवातुप्रदानदक्षाः सौधर्मेन्द्रादिनिर्मि
रागाऽऽदयस्तु लोभाऽऽदिकमविपाकोदयसंपादितसत्ताकाः.. नजन्माभिषकाः सुधाधारणीकल्पनजदेशनया संसारासातसं.
ततः कर्मणो निर्मूलमपगम तऽपि निर्मूलमपगच्छन्ति । नन्वा तप्तजन्तनां विहितसेका अष्टमहाप्रातिहार्यपरिकलिताश्चतु
सतां कर्मसंपाद्या रागाऽदयः,तथापि कर्मनिवृत्ती त निवर्तन्ते: स्त्रिंशदतिशयविराजिता रागद्वेषाऽद्यन्तरङ्गारिविप्रमका परा
इति नावश्यं नियमान हि दहननिवृत्तौ तत्कृता काप्ठे झारता भिसंधानाध्ययनविमुखास्तत्त्वपारावारतलस्पर्शिनः परमदु- निवर्तते । तदसत् । यत इह किश्चित् क्वचित् निवर्य-विकार
*********** ********************* ****** * *****
***************************************************
********
********************
*******
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org