Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 27
________________ * * * **************** *** * * ******** **************************************** (४) घएटापथः। अमला असंकिलिट्ठा, ते हुंति परित्तसंसारी॥१॥" मालिस्तु बहुजनं ब्युद्ग्राह्य अनालोचितप्रतिकान्तः कालमासे अथवा कि बहुना कालं कृत्वा किल्विर्षिकदेवेषूत्पन्नः । एतच चरितं विस्तरतः "करा बि सहावेणं, विसयविसवसानुगा वि होऊस । प्रज्ञापनासूत्रादवसेयम् । अथ जमालेविप्रतिपत्तिरुद्भाव्यते-- भावियजिणवयणमणा, तेल्लोकसुहावड़ा होति ॥१॥" सर्चमपि वस्तु क्रियमाणं कृतं न भवति, किन्तु कृतमेव कृतमुयतः च्यते, ततो भगवत्यादौ यदुक्तम्-"चलमाणे चलिए, उदी" सुस्सूस धम्मरात्रो, गुरुदेवाणं जहासमाहीए। रिज्जमाणे उदीरिए, वेइजमाणे वेइए ।" इत्यादि, तत्स-12वेयावचे नियमो, सम्महिटिस्स लिंगाई॥१॥" वें मिथ्या । किश्च-यस्य क्रियमाणं वस्तु कृतमित्यभ्यु-34 एतेन तृतीयभागप्रस्तावोपन्यस्तपराभिसंधानांवमुखत्वं भग- पगमः, तेनेह विद्यमानस्य करणरूपाः क्रिया अफ्रीवतस्तीर्थकरस्य रागद्वेषजेतृत्वेन सर्वतोभावेन समर्थितम् ।। कृताः, तथा च सति बहूनां दोषाणां प्रतिपत्तिर्मवति । त-! किञ्च-समवसरणाऽऽदिसमये देशनाऽपरपर्यायेण जिनवच- थाहि-इह क्रियमाणं कृतं न भवतीति प्रतिक्षा कृतस्य वि-at नेन योऽर्थः समर्थितस्तत्रविप्रतिपन्नस्य जमालेरिव दुर्गतिगम- द्यमानत्वादिति हेतुः, चिरन्तनघटवदिति दृष्टान्तः। अथ कृ-1 नमवश्यमेव संपद्यते।तथाहि तृतीयभागप्रस्तावे-"से नणं भंते! तमपि क्रियत इत्यभ्युपगम्यते, तर्हि नित्यमनवरतमेव क्रियचलमाणे चलिए" इत्यादि भगवत्प्ररूपितार्थवाचकं प्रश्नोत्तर- ताम् , कृतकत्वाविशेषात्, एवं च सति न कदाचिदपि कार्य-lat रूपं सूत्रमुपन्यस्तम्। तत्र विप्रतिपन्नस्य जमालेश्वरितमित्थम्- क्रियापरिसमाप्तिरिति । यदि च क्रियमाणं कृतमिष्यते, तर्हि| इहैव भरतक्षेत्रे कुण्डपुरं नामं नगरम् , तत्र भगवतः श्रीमन्म- घटाऽदिकार्यार्थ या मृन्मर्दनचक्रभ्रमणादिका क्रिया, तस्या हावीरस्य भागिनेया जमालि म राजपुत्र आसीत् , तस्य वैफल्यं प्राप्नोति, तत्काले कार्यस्य कृतत्वाभ्युपगमात् । तथाat च भार्या श्रीमन्महावीरस्य दुहिता सुदर्शना, अथ कदाचित् च प्रयोगः-इह यत्कृतं.तक्रिया विफलैच.यथा चिरनिष्पन्नघटे.IN | पञ्चशतपुरुषपरिवारो जमालिर्भगवतो महावीरम्याग्रे प्रवज्यां कृतं चाभ्युपगम्यते क्रियाकाले कार्य, ततो विफला तत्र क्रिजग्राह, सुदर्शनाऽपि सहस्रस्त्रीपरिवारा तदनु प्रव्रजिता । त- येति । किञ्च क्रियमाणकृतवादिना कृतस्य (विद्यमानस्य) तश्चैकादशस्वनेवधीतेषु जमालिना भगवान् विहारार्थमुत्क- क्रियेति प्रतिपादितं भवति, एवं च प्रत्यक्षविरोधः, यस्मादुलापितः, ततो भगवता तूष्णीमास्थाय न किञ्चित् प्रत्युत्तर त्पत्तिकालात् पूर्वमविद्यमानमेव कार्य जायमानं दृश्यते, उमदायि, तत एवममुत्कलितोऽपि पञ्चशतसाधुपरिवृतो निर्ग- त्पत्तिकाले तस्मात् क्रियमाणमकृतमेवेति । किश्च प्रारम्भकि|तः श्रीमन्महावीरान्तिकात् , ग्रामानुग्रामं च पर्यटन गतः श्रा यासमय एव कार्यमुत्पद्यते इति तवाभ्युपगमः। एतच्चायुक्त-2 का यस्तीनगर्याम् ,तत्र च तेन्दुकाभिधानोद्याने कोष्ठकनानि चै- म् । यस्माद् घटाऽऽदिकार्याणामुत्पद्यमानानां दीर्घ एव निर्वर्त ये स्थितः, ततश्च तत्र तस्यान्तप्रान्ताऽऽहारैस्तीवो रोगाऽऽत- नक्रियाकालो दृश्यत इति। ननु दृश्यतां नाम दीर्घः क्रियाकालः, ङ्कः समुत्पन्नः, तेन च न शक्नोत्युपविष्टः स्थातुम् , ततो व- परं घटाऽऽदिकार्यमारम्मक्रियासमय एव, शिवकाऽऽदिकाले tite भाण धमणान्-मनिमित्तं शीघ्रमेव संस्तारकमास्तृपीत, येन वा द्रक्ष्यत इति चेत् , तदयुक्तम् । यतो नाऽऽरम्भक्रियासम-* तत्र तिष्ठामि, ततस्तैः कर्तुमारब्धोऽसौ । वादं च दाहज्वरा य एव घटाऽऽदिकार्य भवद् दृश्यते, नाऽपि शिवकस्थासकोभिभूतेन जमालिना पृष्टम्-संस्तृतः संस्तारको,न बेति? । सा शकुशूलाऽदिसमयेष्वपि दृश्यते, किन्तु दीर्घक्रियाकालस्यान्ते में धुभिश्च संस्तृतप्रायत्वादर्धसंस्तृतेऽपि प्रोक्तम्-संस्तृत इति । घटाऽऽदिकार्य भवद् दृश्यत, तस्मान क्रियाकाले कार्य युक्तं, ततोऽसी वेदनाविहलितचेता उत्थाय तत्र तिष्ठासुरर्द्धसं तस्य तदानीमदर्शनात् । दीर्घक्रियाकालस्यान्ते तु युक्त कार्यम्, | स्तृतं तद् दृष्ट्रा क्रुद्धः-'क्रियमाणं कृतम्।' इत्यादिसिद्धा तदानीमेव तस्य दर्शनादिति सकलजनस्य प्रत्यक्षसिद्धमेव| तवचनं स्मृत्वा मिथ्यात्वमोहनीयोदयतो वक्ष्यमाणयुक्तिभि दम् * । तदा जमालरेवमाचक्षाणस्य अप्येके निर्ग्रन्था एनमर्थ * वितथमिति चिन्तयामास । ततः स्थविरैर्वक्ष्यमाणाभिरेव यु श्रद्दधति, अध्येके न श्रद्दधति, तत्र ये न श्रद्दधति, ते एवमानिभिः प्रतिबोधितो यदा कथमपि न प्रतिबुद्धयते, तदा ग हुः-भगवन् ! भवतोऽयमाशय:-" यथा घटः पटो नैव, पटो* तास्तं परित्यज्य भगवत्समीपे, अन्ये तु तत्समीपमेव स्थि- वा न घटो यथा । क्रियमाणं कृतं नैव, कृतं न क्रियमाणकम् ताः । सुदर्शनाऽपि तदा तत्रैव श्रावकढङ्ककुम्भकारगृहे श्रा- ॥१॥" प्रयोगश्च-यौ निश्चितभेदो, न तयोरैक्यम् , यथा घटसीत् । जमाल्यनुरागेण च तन्मतमेव प्रपन्ना, ढङ्कमपि तद् ग्रा- पटयोः निश्चितभेदे च कृतक्रियमाणके। अत्र चाऽसिद्धो हेतुः। हयितुं प्रवृत्ता । ततो ढङ्कन मिथ्यात्वमुपगतेयमिति झात्वा तथाहि-कृतक्रियमाणे किमेकान्तेन निश्चितभेदे, अथ कथ-lat * प्रोक्तम्-दृशं वयं किमपि जानीमः, अन्यदा च पाकाग्निम-| ञ्चित् ? । यद्यकान्तेन, तत्कि तदैक्य सतोऽपि करणप्रसङ्गतः. ध्ये मृदभाजनोद्वर्तनपरावर्तने कुर्वताऽभारकमेकं प्रक्षिप्य त- उत क्रियाऽनुपरमप्राप्तः, आहोस्वित् प्रथमाऽऽदिसमयेष्वपि त्रैव प्रदेश स्वाध्यायं कुर्वत्याः सुदर्शनायाः संघाट्यञ्चलो दग्धः। | कार्योपलम्भप्रसक्नेः,अथ क्रियायैफल्याऽऽपत्तितो दीर्घक्रियाततस्तया प्रोक्तम्-श्रावक! किं त्वया मदीयसंघाटी दग्धा ?।। कालदर्शनानुपपत्तेर्वा ?। तत्र न तावत् सतोपि करणप्रसङ्गन तेनोलम्-ननु ' दह्यमानमदग्धं, भवति, इति भवत्याः सि- इति युक्तम् । असत्करणे हि खपुष्पादेरेव करणमापद्यत इति द्वान्तः, ततः क केन त्वदीया साटी दग्धा ? | इत्यादि त- कथञ्चित् सत एव करणमस्माभिरभ्युपगतम् ,न चाभ्युपगता. दुक्तं पग्भिाव्य संबुद्धाऽसी सम्यक्प्रेरिताऽस्मीस्थभिधाय मि. र्थस्य प्रसञ्जनं प्रयुज्यते ॥ नाऽपि क्रियाऽनुपरमप्राप्तः, यत इह ध्यादुष्कृतं ददाति, जमालिं च गत्या प्रज्ञापयति । यदा क्रिया किमेकविषया,भिन्नविषया वा? यद्यकविषया,न दोषः। चासो कथमपि न प्रज्ञाप्यते, तदाऽसौ सपरिवारा, शेषसा- तथाहि-यदि कृतं क्रियमाणमुच्यते तदा तन्मतेन निष्पन्नमेवर घवश्वकाकिनं जमालिं मुक्त्वा भगवत्समीपं जग्मुः, ज- कृतमिति. तस्यापि क्रियमाणतायां क्रियाऽनुपरमप्राप्तिलक्ष** *** * ***** ******* **** ** ** * ********* * **************** *********** ********** ****** ************** * **** Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 ... 1458