Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 29
________________ ************************************************************ घण्टापथः । SIDENT ************************************************************ त्वार्येव नृतानि तवम् न तु तव्यतिरिक्तो भवान्तरानुसरणव्यस | वानां दशविधवम सूहमा पर्याप्तकपर्याप्तक बादरापर्याप्तकपर्यानवानात्मोत चार्वाकच पराकरणं विधायजीव सिकिरुपपादिता |तक द्वीन्द्रियत्रीनिकयचतुरिन्द्रियसंझ्यसंक्षिपञ्चेन्जियपयांप्तका.. इह तु जीवाजीचाऽऽदिनवतस्वनिरूपणप्रयणे श्रीमदच्छाशने | पयोप्तकत्वेन जीवानां चतुर्दशाविधत्वं च 'जीव' शब्दे १५२५ पृष्ठे तस्य जीवस्य कयश्चित्रित्यत्वं कश्चिदनित्यत्वं जमालिमनिमः |न्यकेण निरूपितमिति । *किं नाम जीव इति प्रश्नस्य यद्यपि खीकृत्य भगवानाह-"सासए जीवे जमाक्षी! जण कयाहणासि०प्रकारद्वयेन लेशतो नावितमुत्तरं तथाऽपि विशेषबबोधयिषया जाब णिच्चे । प्रसासए जीवे जमाली!जणेरप भवित्ता तिरि. किश्चिदिह प्रतायते-उपशमौदयिकनायिकवायोपशामिकपाक्खजोणिए भवाइ, तिरिक्खजोणिए भवित्ता मगुस्से नवा, रिणामिकैर्भाः संमिश्रं व्यं जीवशब्देनोच्यते। ग्राह-औदमणुस्से नबित्ता देवे भव । " * ननु को ऽसी जीवो जीव इति यिकान् भावान् परित्यज्य किमिती होपशामिकस्य भावस्य मा. भवनिरुद्घुप्यते, यस्य वा सिद्धिरुपपादिता?, इत्यत्राह- कादुपादानम् । उच्यते-इह जीवस्य स्वरूप तदेव वक्तव्यं यद"पञ्चेजियाणि त्रिविधं बलं च, उच्चासनिश्वासमधान्यदायुः । साधारण स्वरूपम् । एवे हि पदार्थान्तरस्वरूपेच्यो धैविक्त्येन प्राणा दशैते भगवदनिरिणाः,तेषां वियोगीकरणं चहिसा ॥१॥" तत् प्रतिपादितं जवति,नान्यथा, औदयिकपरिणामिकौ च भा. इत्यादिवचनप्रसिहान् दशविधप्राणान् जीवति कोऽर्थो धर बावजीवानामपि भवतः,अतस्तो साक्वानोपात्ती, कायिकोऽपि तीति शब्दार्थवशादेव जीवन्नेव जीव उच्यते। तादृशः संसार्येव च भाब औपशमिकभावपूर्वकः, न खल्बोपशामिकभावमनासारा भवति, सिस्नु जीवशब्देन न व्यपदिश्यते । तथा च नया कश्चिदपि क्षायिक नाबमासादयति, क्षायोपशनिकोऽपि च भा. पदेशे-" सिको न तन्मने जीवः, प्रोक्तः सरचादिसंडाप। वो नोपशमिकाद् भावादू अत्यन्त नेदी, तम इह साकादौपमहाभाष्ये च तत्वार्थ-भाप्ये धात्वर्थबाधतः ॥ ४०॥" एवं च शमिकस्य भावस्योपादानमिति । ततः कस्य प्रभवः स्वामिनो सिद्धासिद्धत्येन सेन्डियानिन्द्रियत्न सकायिकाऽकायिक-जीवाः इति प्रश्नावसरे, अात्मीयस्य रूपस्योत्तरम् । तथाहिवन सयोगायोगत्वेन सवेदकावेदकत्वेन सकपायाकपाय कर्मविनिर्मुक्तस्वरूपा प्रात्मानो न केषामपि प्रभवः, किन्तु स्व. त्वेन सलेश्याले श्यात्वेन झान्यज्ञानित्वेन साकारोपयुक्ता रूपस्यैव, तथास्वाभाव्यात् । यस्तु स्वस्वामिभावः संसारे, स नाकारोपयुक्तत्वेन, आहारकानाहारकत्वेन भाषकाभाषकत्वेन कर्मोपाधिजनितत्वादोपाधिका,न पारमार्थिक इति । ननु केन नि. चरमाचरनत्वेन जीवानां द्वैविध्यम, बसस्थावरनोत्रसस्था मिता जीघा इति प्रश्ने कृते सति समाधिः-न केचित् कृताः, वरत्वेन परीतापरतनोपरीतापरी तत्वेन स्त्रीपुरुषनपुंसकत्वेन किन्तु नभस्वद्वदकृत्रिमा एव, यथा चाकृत्रिमता जीवानां तथा सम्यग्दृष्टिमिथ्या दृष्टिमम्यगमिथ्या दृष्टिवन पर्याप्तकापयीप्तक- धर्मसंग्रहणीटी कायां संप्रपञ्चव्याख्याता,विशेषजिज्ञासुभिस्तत नोपर्यातकापर्याप्तकत्वेन सूक्ष्मवादरनोसूक्ष्मवादरत्वेन संझ्य- एवावधार्या । ननु किं जीवाः शरीरे लोके वाऽवनिष्ठन्ते ?, इति सझिनासंझ्यसंझित्वेन जवसिद्धिकाऽजयसिद्धि कनोभवसिद्धि-प्रश्नस्थोत्तरम-सामान्यचिन्तायां खोके,नालोके, अलोके स्वभाकामवसिधिकत्वेन जीवानां वैविध्यम,नरयिकतिर्ययोनिकमनु- |वत एव धर्माधर्मास्तिकाय जीवपुद्गलानामसंभवात् । निशेप्यदेवत्वेन मनोयोगिधचोयोगिकाययोग्ययोगित्वेन स्त्रीवेदकपु- चिन्तायां शरीरे, नान्यत्र, शरीरपरमा एभिरेय सह आत्मप्रदेरुषवेदकनपुंसकवेदकावेदकत्वेन चक्षुदर्शनाचक्षुर्दशनावधिदर्श- |शानां कीरनीरवदन्योन्यानुगमभावात् । नक्तं च-"अनोन्नमाणन केवल दर्शनत्वेन संयतासंयतसंयतासंयत-नोसंयतासंयतत्वे. गया, इमं च तं च त्ति विजयणमजुत्तं । जह खीरपाणियाई।" न जीवानां चातुर्विध्यम्,एकद्वित्रिचतुःपञ्चेन्द्रियस्वेन नैरयिकति. इति । सर्वकाल मेव जीवा भवन्ति,अनादिनिधनाश्च जीवा इति यंग्यानिकमनुष्यदेवसिद्धत्वेन, क्रोधमानमायानोभकपायित्वा- मुक्त्यवस्थायामपि जीवा न विनश्यन्ति, किन्तु ज्ञानाऽऽदिके कपायित्वेन जीवानां पञ्चविधत्वम, पृथिव्यप्तेजोवायुवनस्प- स्वस्वरूपेऽवतिष्ठन्ते इति श्रद्धेयम् । तेन यत् कैश्चिकम् - तित्रसकायिकत्वेन, आमिनिबोधिकाऽऽदिपश्चविधज्ञानिवन | " दीपो यथा निवृतिमभ्युपेतो, नैवानि गच्छति नान्तरिक अझानित्वेन च, एकद्वित्रिचतुःपञ्चेन्द्रियत्वेन अनिन्जयलेनम्। दिशं न काचिद विदिशं न काचिद, स्नेहायात केव. च, औदारिकक्रियका हारकतैजसकामणशरीरत्वेन अस. |अमेति शान्तिम् ॥ १॥ जीवस्तथा निर्वृतिमभ्युपेतो, नैवा. सरत्वेन च जीवानां पवित्वम्, नेरयिकतिर्यगयोनिकचन - | वनिं गच्छति नान्तरिकम् । दिर्श न काचिद् विदिशं न कातियग्मोनिकरवन च-मनुष्यमानुपीदेवदेवात्वेन, पृथिव्यप्तेजा- | चिद, स्नेहकयात केवलमेतिशान्तिम ॥ २ ॥ अहन्मरणचिवायुवनस्पतिबलकायिकाकायिकत्वेन, कृपलानीसकापोततेजःप. | तस्य, प्रतिसन्धिन विद्यते । प्रदीपस्येव निर्वाणं, विमोवास्त. द्मशुक्ल झेश्याडलेश्यात्वेन जीवानां सप्तविधयम, प्रथमाप्रथमः स्य चासतः ॥३॥” इति । तदपास्तं दृष्टयम । सतः ममयनैरयिकत्वन प्रयमाप्रथमसमयतियंग्योनिकत्वेन प्रथमा | सर्वधा विनाशायोगात्, तथादर्शनादिति कृतं प्रसङ्गेन । वि. प्रथमसमयमनुध्यत्वेन, प्रथमा प्रथम समयदेवत्वेन; नायिक-स्तरेच्नुनिः 'जीव' शब्दो वीक्ष्यः । त्रिषधिकशततिय गयोनिकमनुषयदेवसित्वेन तिर्यग् योनि कामानुपादेवा-भदा जीवानां 'जीव' शब्दे १॥३६ पृष्ठे व्याः । जिनवचनस्य स्वेन च जीवानाम विधत्वम, पृथिव्याजावायुबनस्पतिति श्रद्धास्पदत्वादेव " चंदो चंदो अभिव-विभो य चंदमभित्रिचनु पञ्चन्धियत्वेन; अथवा-एकद्वित्रिचतुरिन्जियनैरपिक-बहिश्रो चेव । पंचसहियं जुगमियां, दिलं तेवोक्कदसीहिं ॥१॥ पश्चेन्डियनियंग्यानिक-मनुष्यदेवसिद्धत्वेन, प्रथमाप्रथमसम-पढमविइयान चंदा, तश्यं अनिवयिं वियाणाहि । चंदे चेव यनयिक प्रथमाप्रथम समयनियंग्यानिकप्रथमा प्रथमसमयमनु- |च उत्थं, पंचममभिवडिय जाण ॥२॥” इति सुगवचनाऽऽदि प्यप्रथमाप्रथमसमयदेवसिद्धत्वेन जीवानां नवविधत्वम, प्रथ. I'जुग' शब्दे १५६७ पृष्ठत प्रारभ्य १५७३ पृष्ठपर्यन्तं निरीमाप्रथमसमय केन्द्रियहीन्द्रियत्रीन्द्रिय चतुरिन्द्रियपश्चेन्द्रियत्वे- कणीयम् । पूर्वोक्त कारणादेव ज्योतिषकानां पश्वविधत्यनिरूप. न. पृथिव्यप्तेजोवायुवनस्पतिवित्रिचतुःपञ्चेन्द्रिाभियत्वेन, | णानन्तरं चलवस्थिरत्वविचारः, सर्वलोके प्रतिद्वीपं प्रतिसप्रथमाप्रथम समयमै रथिकतिर्यस्पोनिकमनुधावसिकत्वेन जी-मुहं चादीनां परिमाणप्रतिपादनार्थमन्यतीथिकानां द्वा. ****** ****** **** *********************************************************** Jain Educaton International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 ... 1458