Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 24
________________ ********* ******* ************************** ************** ******** चतुर्थनाग-घण्टापथः । ९. 1tttttttttttt**************** **tt1rttt. अहम् । इह हि प्रायोऽनवद्यहृद्यविद्याविद्योनितान्तःकरणानामनव- गनिसमापन्नदुर्भगजनतानिरीक्षणसमुत्पन्नकरुणरसोद्गारपुर * रताम्तःस्थमहासपत्नपगसनप्रयतानाममेध्यहेयहिंसाऽऽदिग- लोकतान्तःकरणा दगदृश्यन्ते, तद्वचनसुधासारणीसमव-lit द्यपदार्थसार्थगहनतरगहनागमविच्छेदपर्वधिधाराधराणा-- गाहनसुखपिणः पुरोभागिभिन्नाः के वा न भवेयुः ? । यद्यपि मधरीकृतधगधरक्षमाधराणामपूर्वपूर्वभवोपार्जितशुभंयुकर्म- तृतीयभागप्रस्ताव समासेन निरूपितोऽयं विषयः प्रयत्न परिपाकसमुखीनानामसंमुखीकृतपरायशा ऽज्ञानतिमिराणा-- | प्रयतरस्माभिस्तथापि वाचकवर्गमनःपोषाय कदाग्रहपहिल*ममितचरित्रपवित्रतान्तःकरणानां विलक्षणलक्षणानां स्खेतर तोपाय सोहापोहं भगवतां तीर्थकृतां रागद्वेषविनमुक्तन्वमदोषदर्शनदवीयसां मनस्विमहीयसां दुरितभरितक्षीक्षितिः वोद्घाट्यते, यत्सत्तायामेव तेषामुपादेयवचनताऽनिर्वचनीपतिप्रसादनिगदगणामहो खलु साम्प्रतं मम पलमं भाम यतामावहति *। तथाहि-ननु तीर्थकृतां गगाऽऽदिभिः सधेयमिति मन्यमानानां द्राषिष्ठमुदकमुन्निनीषूणां विगतकुह- हाऽऽयन्तिको वियोगोऽसंभवी. प्रमाणवाधनात् । तच्च प्रनाऽऽटोपानां मुक्तिमहेलासंवरणोत्सुकानां प्रादुर्भूतविशङ्कट- मामिदम-यदनादिमद् न तद्विनाशमाविशनि, यथा 55काबोधानां किम्पचानप्रतिपन्थिनां समवगलितनवतत्त्वनिकुर शम , अनादिमन्नश्च गगाऽऽदय इति । किश्च-रागाऽऽदयो कुरम्बानां महत्याऽऽरभटथा धर्मदेशनाश्रावणाभयविधारण- धर्माः, ते च धर्मिणो भिन्नाः, अभिन्ना वा ?। यदि भिन्ना-* नसमुत्सुकानां खलोक्निकाटवमपि मर्षणीयमिति निर्धारित स्तहि सर्वचाविशयण चीतगगत्वप्रसङ्गः . रागेभ्यो भिन्न-2 मानसानां प्रपदनिमग्ननृपतिनिटिलकिरीटानां वरिष्ठप्रष्ठानां त्वात् , विवक्षितपुरुपवत् । अथाभिन्नास्तर्हि तत्क्षये धर्मि-* सततमहोत्सवमासेदुषां विदुषां परमहंसानां मानसं स्व- रणोऽप्यात्मनः क्षयः, तदभिन्नत्वात् , नम्वरूपवत् , इनि कु-* च्छन्दोच्छलदच्छसंवगऽऽशयसमं सन्मतावागाहनाव- तस्तेषां वीतरागत्वम?.तस्यैवा भावादिति । अत्रोच्यत-इहा। सर मध्यमभुनिभागधेयपरिपाकस्वरूपं तत्त्वास्थितिशुभ- याप रागाऽऽदयों दोपा अनादिमन्तः, तथापि कस्यचित् : शृङ्गाटकानुकारि मिथ्यात्विदर्शनाकृपाराऽऽचान्स्यै लोपाम- स्त्रीशरीगऽऽदिषु यथाऽवस्थितवस्तुनवावगमेन तेषां रा-1* द्राधवमुद्राधरं गाधीनसांगतशासनाऽऽशयनिगूढतत्त्वं प्रा. गादीनां प्रतिपक्षभावनातः प्रतिक्षामपचयो दृश्यत, ततः लयमहीध्रवनितान्तयशोविशदमस्तोकभुक्ताफलाऊपीडवशि संभाव्यत-विशिएकालादिमामग्रीसद्भाव भावनाप्रकर्षवि-* रसा श्लाघनीयमत्कटप्रत्यग्रप्रसृमरनीरन्ध्रसदुपदेशसुधावि शेषभावतो निमूलमपि क्षयः । अथ यद्यपि प्रतिपक्षभावनात दुवृष्टिभिराप्याचितभव्यविकस्वान्तक्षेत्रं पठनाऽऽकर्णना प्रतिक्षगमपचयो दृष्टस्तथापि तेषामात्यन्तिकाप क्षयः सं. भ्यां मावीक.मृद्धीकयोरप्यधरीकृतमाधुर्य जनिताऽऽमोदभू भवतीति कथमवसेयम् ? । उच्यते-अन्यत्र तथा प्रतिवन्धनमोदयं मानसकासारमियाऽऽर्हन्मतमेधाजनं धिनोति । यत्र हणात् । तथाहि-शीतस्पर्शसंपाद्या रोमहर्षाऽऽदयः, तेच शृङ्गग्राहिकया जीवाजीवाऽऽदिसमस्तवस्तुविवेचन विधीयते शीतप्रतिपक्षस्य वढेमन्दतायां मन्दा उपलब्धाः, उत्कर्ष च निरन्वयविनाशधर्माणः । ततोऽन्यत्रापि वाधकस्य मन्दतायां यत्र च सुम्रतल्पकल्पेऽनल्पनिद्रामुद्रितनयनस्य विद्रावित बाध्यस्य मन्दतादर्शनाद चाधकान्कर्षेऽवश्यं वाध्यस्य निर-* द्वापरम्याऽऽकल्पं निद्राणस्याकुतोभयस्य जल्पाकेन साकं न्वया विनाशा बदितव्या,अन्यथा वाधकमन्दतायां मन्दताऽ. | जल्पाऽऽयासावमग्मांप नायानि, गम्भीरगजनविद्राविताग. पिन स्यात् । अथाऽस्ति ज्ञानस्य ज्ञानावरणीयं कर्म | गिग्रावस्य गिरिगर्भ शयानस्य पश्चाननस्येव यस्य नामश्रव बाधक जानाऽऽघरगीयकर्ममन्दतायां च ज्ञानस्यापि मानग गमात्रा मदमलिनगराडाऽऽभोगाः पद्मिन इव कुमतावल-1 मन्दता । अथ च प्रबलझाना55-वरणीयकोदयात्कऽचिाot म्बिना गृहीनदिकाः पुनरावर्नजपि न स्पृहयान्त, यना551 ज्ञानस्य न निरन्वयो विनाशः । एवं प्रतिपक्षभावनात्कऽपि स्थानीमास्थितम्य वादकथा मंगलग्नग निकटं जयोऽवएमभ्युपति, कीक्षेयकमिव यमवलम्ब्य प्रत्यर्थिप्रवर्तितधेनानु न रागाऽऽदीनामत्यन्ताच्छदा भविष्यतीति । तदयुक्तम् । कारिनिग्रहम्थानकन्धराकर्ननाय कुशलीभवति भव्यवर्गः,यो द्विविधं हि वाध्यम्-सहभूतस्वभावभूतम् . सहकारिसंपाद्य-lat स्वभावभूतं च । तत्र यत् सहभूतस्वभावभूतं, तन्न कदाचि-10 हृयपगतोपनानां निजनिघ्नानां विघ्नसलमपहस्तयने । प्राति दपि निरन्ययविनाशमाविशति, झानं चाऽन्मनः सहभूतस्व.4 | स्थिकरूपेण निर्धारितोऽयमर्थः प्रथमभागोपोदघानेऽस्माभि भायभूतम , आत्मा च परिगामी नित्यः, ततोऽत्यन्तप्रकर्षरित्यल प्रसक्नानुप्रसक्त्याऽकाण्डताण्डवाऽऽडम्बरेण था। कि बहुना यत्प्रवर्तका एव परार्थसंपादनसमर्पितजीविताः स्वार्थनि वत्यपि ज्ञानाऽऽवरणीयकमांदये न निरन्वयविनाशी ज्ञानस्य. रपेक्षाः समस्तजीवजीवातुप्रदानदक्षाः सौधर्मेन्द्रादिनिर्मि रागाऽऽदयस्तु लोभाऽऽदिकमविपाकोदयसंपादितसत्ताकाः.. नजन्माभिषकाः सुधाधारणीकल्पनजदेशनया संसारासातसं. ततः कर्मणो निर्मूलमपगम तऽपि निर्मूलमपगच्छन्ति । नन्वा तप्तजन्तनां विहितसेका अष्टमहाप्रातिहार्यपरिकलिताश्चतु सतां कर्मसंपाद्या रागाऽदयः,तथापि कर्मनिवृत्ती त निवर्तन्ते: स्त्रिंशदतिशयविराजिता रागद्वेषाऽद्यन्तरङ्गारिविप्रमका परा इति नावश्यं नियमान हि दहननिवृत्तौ तत्कृता काप्ठे झारता भिसंधानाध्ययनविमुखास्तत्त्वपारावारतलस्पर्शिनः परमदु- निवर्तते । तदसत् । यत इह किश्चित् क्वचित् निवर्य-विकार *********** ********************* ****** * ***** *************************************************** ******** ******************** ******* Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 ... 1458