Book Title: Abhidhan Rajendra Koshme Sukti Sudharas Part 01
Author(s): Priyadarshanashreeji, Sudarshanashreeji
Publisher: Khubchandbhai Tribhovandas Vora
View full book text ________________
अभिधान राजेन्द्र काष भाग पृष्ठ
| नम्बर
सूक्ति
203
'280
27. मलवातयोर्विगन्धो, विड्भेदो गात्रगौरवमरूच्यम् ।
अविशुद्धश्चोद्गारः, पड जीर्ण व्यक्त लिङ्गानि ॥ 1 45. मणोहरं चित्तहरं, मल्ल धूवेण वासियं ।
सकवाडं पंडुरूल्लोयं, मणसा वि न पत्थए । 1 70. मग्गं कुसीलाण जहाय सव्वं, महानियं ठाणवए पहेणं। 1 180. महतामपि दानानां, कालेन क्षीयते फलम् ।
भीता भय प्रदानस्य, क्षय एव न विद्यते ।। 238. मणं परिजाणइ से णिग्गंथे।
327
706
875
274
322.
1. मा पडिबंध करेह।
1 41. मायी विउव्वति, नो अमायी विउव्वति । 57. माणुस्सं खु सुदुल्लहं। 209. मायाशीलः पुरुषो यद्यपि न करोति किंचिदपराधम् । सर्प इवाविश्वास्यो, भवति तथाप्यात्मदोषहतः ॥ 1
मि 9. मिच्छत्तं वेयन्तो, जं अन्नाणी कहं परिकहेइ ।
लिंगत्थो व गिही वा, सा अकहा देसिआ समए ।। 1
835
124
274
170. मित्ताणि खिप्पं भवंति सत्तू ।
679
203
28. मूर्छा प्रलापो वमथुः, प्रसेकः सदनं भ्रमः ।
उपद्रवा भवन्त्येते, मरणं वाऽप्य जीर्णतः ।। 1 105. मूर्खत्वं हि सखे ! ममापि रुचितं तस्मिन् यदष्टौ गुणाः।
निश्चिन्तौ। बहुभोजनो- ऽत्रपमाना' नक्तं दिवा शायकैः ।। कार्याकार्य विचारणान्धबधिरो मानापमाने समः । प्रायेणामय वर्जितो' दृढ वपु मूर्खः सुखं जीवति ।। 1
488
अभिधान राजेन्द्र कोष में, सूक्ति-सुधारस • खण्ड-1/138
Loading... Page Navigation 1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202