________________
अभिधान राजेन्द्र काष भाग पृष्ठ
| नम्बर
सूक्ति
203
'280
27. मलवातयोर्विगन्धो, विड्भेदो गात्रगौरवमरूच्यम् ।
अविशुद्धश्चोद्गारः, पड जीर्ण व्यक्त लिङ्गानि ॥ 1 45. मणोहरं चित्तहरं, मल्ल धूवेण वासियं ।
सकवाडं पंडुरूल्लोयं, मणसा वि न पत्थए । 1 70. मग्गं कुसीलाण जहाय सव्वं, महानियं ठाणवए पहेणं। 1 180. महतामपि दानानां, कालेन क्षीयते फलम् ।
भीता भय प्रदानस्य, क्षय एव न विद्यते ।। 238. मणं परिजाणइ से णिग्गंथे।
327
706
875
274
322.
1. मा पडिबंध करेह।
1 41. मायी विउव्वति, नो अमायी विउव्वति । 57. माणुस्सं खु सुदुल्लहं। 209. मायाशीलः पुरुषो यद्यपि न करोति किंचिदपराधम् । सर्प इवाविश्वास्यो, भवति तथाप्यात्मदोषहतः ॥ 1
मि 9. मिच्छत्तं वेयन्तो, जं अन्नाणी कहं परिकहेइ ।
लिंगत्थो व गिही वा, सा अकहा देसिआ समए ।। 1
835
124
274
170. मित्ताणि खिप्पं भवंति सत्तू ।
679
203
28. मूर्छा प्रलापो वमथुः, प्रसेकः सदनं भ्रमः ।
उपद्रवा भवन्त्येते, मरणं वाऽप्य जीर्णतः ।। 1 105. मूर्खत्वं हि सखे ! ममापि रुचितं तस्मिन् यदष्टौ गुणाः।
निश्चिन्तौ। बहुभोजनो- ऽत्रपमाना' नक्तं दिवा शायकैः ।। कार्याकार्य विचारणान्धबधिरो मानापमाने समः । प्रायेणामय वर्जितो' दृढ वपु मूर्खः सुखं जीवति ।। 1
488
अभिधान राजेन्द्र कोष में, सूक्ति-सुधारस • खण्ड-1/138