________________
000000000000000000
_ अभिधान राजेन्द्र कोष सूक्ति
भाग पृष्ठ 72. निरासवे संख वियाण कम्मं, उवेइ ठाणं विउलुत्तमं धुवं।
327 149. निसंगत्तेणं जीवे एगे, एगग्ग चित्ते । 1 594 193. निक्खेवे अवहरंति, परस्स अत्थम्मि गढियगिद्धा। 1 778
528
125. परदव्वहशणरा णिरनुकंपा। 183. पद्मावती च समुवाच विना वधूटी,
शोभा न काचन नरस्य भवत्यवश्यम्। नो केवलस्य पुरुषस्य करोति कोऽपि, विश्वासमेव विट एव भवेदभार्यः ।।।
पि 216. पितुर्मातुः स्वसुर्भातु - स्तनयानां च पश्यताम् ।
अत्राणो नीयते जन्तुः कर्मभिर्यमसद्मनि ॥
1
709
1
844
79. पुरिसोरमपाव कम्मुणा, पलियंतं मणुयाण जीवियं । 1 197. पुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यम्।
332 780
225. प्रमत्त योगात् प्राणव्यपरोपणं हिंसा ।
1
872
46. फासुयम्मि अणाबाहे, इत्थीहिं अणभिदुए।
तत्थ संकप्पए वासं, भिक्खू परम संजए ।।
1
280
55. भव कोडी संचियं कम्मं, तवसानिज्जरिज्जई।
1।
321
2200
भा 96. भागे सिंहो नरो भागे, योऽर्थो भाग द्वयात्मकः । तम भागं विभागेन, नरसिंह: प्रचक्षते ।।
भि 49. भिक्खावित्ती सुहावहा।
425
281
अभिधान राजेन्द्र कोष में, सूक्ति-सुधारस • खण्ड-1/137