________________
PR6888888888888
सूक्ति नम्बर
सक्ति
-
अभिधान राजेन्द्र कोष भाग पृष्ठ ।
327
585
68. न तं अरी कंठ छेत्ता करेइ,
जं से करे अप्पणिया दुरप्पा। 147. नवणीय तुल्ल हियया साहू। 181. नहीं भूयस्तमो धर्मस्तस्मादन्योऽस्ति भूतले ।
प्राणीनां भयभीतानाम भयं यत्प्रदीयते ॥ 1 . 706 194. न हि भवति यन्न भाव्यं, भवति च भाव्यं विनाऽपि यत्नेन ।
करतलगतमपि नश्यंति, यस्य तु भवितव्यता नास्ति ।। 1 780 211. न मिथ्यात्व समः शत्रु - न मिथ्यात्व समं विषम्।।
न मिथ्यात्व समो रोगो, न मिथ्यात्व समं तपः ।। 1 840 222. नवस्त्रोतः स्त्रवद्विस्त्र - रसनिस्यन्दपिच्छिले।
देहे शौच संकल्पो, महन्मोह विजृम्भितम् ।। 1 850 239. न कया वि मणेण पावतेणं पावगं किंचिवि झायव्वं। 1 875 240. न कया वि (वइए) तीए पावियाते पावकं
किंचिवि भासियव्वं। 244. न हिंस्यात् सर्वभूतानि। 245. न हिंस्यात्सर्वभूतानि, स्थावराणि चराणि च ।
आत्मवत् सर्वभूतानि, यः पश्यति स धार्मिकः ।। 1
875
878
.878
190 2146
22. नाणी नो परिदेवए।
1
4 106. नानाशास्त्र सुभाषितामृतरसैः श्रोत्रोत्सवं कुर्वताम्,
येषां यान्ति दिनानि पण्डितजन व्यायामखिन्नात्मनाम् । तेषां जन्म च जीवितं च सफलं तै रेव भूर्भूषिता,
शेषै किं पशुवद्विवेक रहित भूभार भूतैनरैः ॥ 1 121. नासतो जायते भावो, ना भावो जायते सतः। 1
488
518
नि
52. निम्ममो निरहंकारो, वीयरागो अणासवो।
संपत्तो केवलं नाणं, सासए परिनिव्वुडे।
1
282
अभिधान राजेन्द्र कोष में, सूक्ति-सुधारस • खण्ड-1/136