________________
सूक्ति
नम्बर
सूक्ति
मै
112. मैत्र्या सर्वेषु सत्त्वेषु, प्रमोदेन गुणाधिके । मध्यस्थेष्वविनीतेषु, कृपया दुःखितेषु च ॥
य
73. यत्प्रातस्तन्न मध्याह्ने, यन्नमध्याह्ने न तन्निशि । निरीक्ष्यते भवेऽस्मिन् हि, पदार्थानामनित्यता । 84. यत्राकृतिस्तत्र गुणाः वसन्ति । 176. य स्वभावात्सुखौषिभ्यो, भूतेभ्यो दीयते सदा । अभयं दुःख भीतेभ्योऽभयदानं तदुच्यते ॥
208. यथा चिंत तथा वाचो, यथा वाचस्तथा क्रियाः । धन्यास्ते त्रितये येषां, विसंवादो न विद्यते ॥
र
65. राढामणी वेरूलि यप्पकासे, अमहग्घए होइ हु जाणएसु ।
144. रागद्दोस विमुक्को, सीयघर समो आयरिओ ।
ल
189. लद्धे पिंडे अलद्धे वा, णाणुतप्पेज्ज संजए । लो 223. लोकः खल्वाधारः सर्वेषां ब्रह्मचारिणां यस्मात् । तस्माल्लोक विरुद्धं, धर्मविरुद्धं च संत्याज्यम् ॥
व
अभिधान राजेन्द्र कोष
भाग
पृष्ठ
35. वइगुत्ते अज्झप्प संवुडे परिवज्जए सदा पावं । 210. वरं प्राण परित्यागो, मा मान परिखण्डना ।
प्राण त्यागे क्षणं दुःखं, मान भङ्गे दिने दिने ।
1
2
1
1
221. रसासृङ्मांसमेदोऽस्थि - मज्जाशुक्रान्त्रवर्चसाम् । अशुचीनां पदं कायः, शुचित्वं तस्य तत्कुतः ।।
1
रा
1
1
1
1
1
1
1
1
अभिधान राजेन्द्र कोष में, सूक्ति-सुधारस • खण्ड-1/139
496
503
331
352
706
835
850
326
575
772
867
229
836