Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 27
________________ आइक्खित्तए 03 अभिधानराजेन्द्रः भाग 2 आइच आइक्खित्तए- अव्य. / (आख्यातुम)- कथयितुमित्यर्थे, बृ०३ उ० 23 सूत्र। आइगर-त्रि (आदिकरे) आदि करोति अहेत्वादायपिटः / स्त्रियां डीप, / प्रथमकारके प्राक्सत्ताकर्तरि, वाच। "तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे" (सूत्र-१०x) औला"ते सव्वे पावाउया आदिगरा धम्माणं" (सूत्र-४१४) / सूत्र. 2 श्रु० 2 अ / आदौप्रथमतः श्रुतधर्माचारादिग्रन्थात्मकं कर्म करोतितदर्थप्रणायकत्वेन प्रणयतीत्येवं शीलः / भ०१ श.१ उ. 5 सूत्र ! आदि:- श्रुतधर्मस्य प्रथमा प्रवृत्तिस्तत्करणशील: / रा० / स्वस्वतीर्थापेक्षया धर्मस्येति / / कल्प०१ अधि०२ क्षण 15 सूत्र / जी / तत्करणहेतुर्वा / ध० 2 अधि०६१ श्लोक श्रुतधर्मस्य प्रथमप्रवृत्तिकारकेतीर्थकरे च / आव०५०१ गाथा। स०। "नमोत्थु णं अरिहंताणं भगवंताणं आदिगराणं तित्थगराणं" || रा०। इहाऽऽदौ करणशीला आदिकरा अनादावपि भवे तदा तदा तत्तत्कण्विादिसम्बन्धयोग्यतया विश्वस्यात्मादिगामिनो जन्मादिप्रपञ्चस्येति हृदयम्, अन्यथा अधिकृतप्रपञ्चाऽसंभवः, प्रस्तुतयोग्यता वैकल्ये प्रक्रान्तसंबन्धाऽसिद्धेः अतिप्रसङ्गदोषव्याघातात्, मुक्तानामपि जन्मादि प्रपक्षस्याऽऽपत्तेः / प्रस्तुतयोग्यताऽभावेऽपि प्रक्रान्तसम्बन्धाऽविरोधादिति परिभावनीयमेतत् / न च तत्तत्कर्माण्वादेरेव तत्स्वभाव-तयाऽऽत्मनस्तथा सम्बन्धसिद्धिः, द्विष्ठत्वेन अस्योभयोस्तथास्वभावापेक्षितत्वात्, अन्यथा कल्पना-विरोधात्, न्यायानुपपत्ते., न हि कर्माण्वादेस्तथा कल्पनायामप्यलोकाकाशेन, सम्बन्धः, तस्य तत्संबन्धस्व- भायत्वायोगात्, अतत्स्वभावे चाऽऽलोकाकाशे विरुध्यते कर्माण्वादेस्तत्स्वभावताकल्पनेति न्यायानुपपत्तिः, तत्स्वभाव-ताङ्गीकरणे चास्यास्मदभ्युपगतापत्तिः, न चैव स्वभावमात्रवादसिद्धिः, तदन्यापेक्षित्वेन सामग्या: फलहेतु- त्वात्, स्वभावस्य चतदन्तर्ग-तत्वे नेष्टत्वात् / निर्लोठितमेतदन्यत्र इति आदिकरत्वसिद्धिः // 3 // ल०। "यद्यप्येषा द्वादशाङ्गीन कदाचिन्नासीन्न कदाचिन्न भवति, न कदाचिन्न भवष्यिति। अभूच, भवति च, भविष्यति च" इति वचनात् नित्या द्वादशाङ्गी, तथाप्यथपिक्षया नित्यत्वं, शब्दापेक्षया तु स्वस्वतीर्थे श्रुतधर्मादिकरत्वमविरुद्धम्। ध०२ अधि०६० श्लोक। आइगुण- पुं (आदिगुण) आदौ गुण: सप्तमीतत्पुरुषः / सहभाविनि गुणे, आव 4 अ० 1273 गाथा / (सिद्धानामादिगुणा एकत्रिंशत्, ते च 'सिद्धाइगुण' शब्दे सप्तमभागे द्रष्टव्या:) आइग्घ-धा० (आघ्रा) आङ, घ्रा-भ्वा० पर अनिट्। गन्धोपादाने, तृप्तौ च० वाच / "आधे राइग्घः" 84 | 13 11 इति हैमप्राकृतसूत्रेणाऽऽजिघ्रते वैकल्पिक आइग्घाऽऽदेश: / आइग्धइ। आग्धाअइ / जिघ्रतीत्यर्थः / प्रा०। आइच-पुं० (आदित्य) / कृष्णराज्यवकाशान्तरस्थलोकान्तिकसंज्ञकार्चि लिविमानस्थे लोकान्तिकदेवविशेषे, ज्ञा० 1 श्रु० 4 अ० 77 सूत्र।स्था० / भ, / गैवेयकविमानविशेषे, तन्निवासिनि वैमानिकदेवविशेषे च / प्रव० 267 द्वार / समयावलिकादीनामादौ भवे, बहुलवचनात् त्यप्रत्ययः / सू० प्र०२० पाडु 105 सूत्र / भ० / सूर्ये, आव०४ अ | सूर्य्यस्यादित्यसंज्ञा यथासे केणद्वेणं मंते! एवं बुच्चइ-सूरे आइचे? सूरे आइच्चे गोयमा! सूरादिया णं समयाइ वा आवलियाइवा. जाव उस्सप्पिणीइ वा अवसप्पिणीइ वा से तेणतुणं गोयमा।। जाव आइच्चे सूरे आइये सूरे। (सूत्र. 455) अथादित्यशब्दस्यान्वमिधानायाह- 'सेकेणमित्यादि' 'सूराइय' त्ति-सूर:- आदि:- प्रथमो येषां ते सूरादिका: के? इत्याह- 'समयाइव' त्ति-समया:-अहोरात्रादिकालभेदानां निर्विभागा-अंशाः, तथाहिसूर्योदयमवधिं कृत्वा अहोरात्रारम्भक: समयो गण्यते आवलिकामुहूर्तादयश्च 'सेतेणमि' त्यादि, अथ तेनार्थेन सूरः- आदित्य इत्युच्यते इति आदौ अहोरात्रसमयादीनां भव: आदित्यः इति व्युत्पत्ते: / त्यप्रत्ययश्चेहाऽऽर्षत्वादिति। भ०१२ श०६ ऊ / सू० प्र०। चप्र०। आदित्यस्यास्तित्वमणाऽऽइचो उएइ, ण अत्थमेइ 117x || सर्वशून्यवादिनो-ह्यक्रियावादिन: सर्वाध्यक्षाभादित्योद्गमना- दिकामेव क्रियां तावनिरुधन्तीति दर्शयति- आदित्यो हि सर्वजनप्रतीतो जगत्प्रदीपकल्पो दिवसादिकालविभागकारी स एव तावन्न विद्यते, कुत्तस्तस्योगमनमस्तमयनं वा? यच्च जाज्वल्यमानं तेजोमण्डलं दृश्यते तद् भ्रान्तमतीनां द्विचन्द्रा- दिप्रतिभासमृगतृष्ण काकल्पं वर्तते / (सूत्र / ) अथैतन्मतस्य निराकरणम्-तथाहि-आगोपानागनादिप्रतीत: समस्तान्धकार- क्षयकारी कमलाकरोद्धा-टनपटीयानादित्योद्रम: प्रत्यहं भवन्नुपलक्ष्यते / तत्क्रिया च देशाद्देशान्तरावाप्स्याऽन्यत्र देवदत्तादौ प्रतीताऽनुमीयत इति। सूत्र०१ श्रु.१२ अ। सूर्याधिष्ठिते गगने दिवानिशं बम्भ्रम्यमाणे लोकप्रकाशकरे तेजोमण्डले, "अग्नौ प्रस्ताऽऽहुति: सम्य-गादित्यमुपतिष्ठते॥ आदित्याज्जायते वृष्टि-वृष्टेरनं ततः प्रजा:" // 1 // इति / मनुना अग्निहुतद्रव्याणां हविराज्यादीनां परमाणुमात्रतयाऽवस्थितानां दग्धशेषाणां सूर्यरश्मिकर्षणेन सूर्यलोकप्राप्त्या वृष्टिहेतुत्वमुत्कम्, तच मण्डलार्थपरत्व एव सम्भवति। वाच० / अर्कवृक्षे, पुं। आदित्यस्यापत्यम् ण्य: यलोप: आदित्यापत्ये, पुं. स्त्री० / वाच"आइचो य होई बोधव्वो" ||15 / / (भाष्यगा.)। आदित्यास्यायमादित्यः पत्युत्तरपदय-मादित्यदितेरिति ज्याऽपदवादस्त्यक् / आदित्यस्याऽयम् / आदित्यः / ("अनिदमि अणपवादे च दित्यदित्या दित्ययमपत्युत्तरपदात् ज्य:" // 6 // 1 / 15 / / एभ्यः प्रागजितीयेऽर्थे इदं वर्जे अपत्याद्यर्थे य: अणोऽपवाद: तद्विषये च ज्य: स्यात् / इति ज्य:*) "व्यञ्जनात्पञ्चमान्त-स्थायाः सरूपे वा" // 1 347 / / इति पाक्षिक एकस्य यकारस्य लोप: / आदित्यचारनिष्पन्नत्वादुपचारतो मासोऽप्याऽदित्य: (व्य.)। आदित्यसम्बन्धिनि तचारनिष्पन्ने मासादौ, स चैकस्य दक्षिणायनस्योत्तरायणस्य वा त्र्यशीत्यधिकदिनशत-प्रमाणस्यषष्ठभागमानः। यदि वा-आदित्यचारनिष्पन्नात्वादुपचारतो मासोऽप्यादित्यः / व्य. 1 उ.। "जस्स जओ आइचो, उएइ सा भवइ तस्स पुव्वदिसा" / (474) / आचा. 1 श्रु०१

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 ... 1224