Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ आइधम्मिय 07 अभिधानराजेन्द्रः भाग 2 आइमगणहर स्यैवंभूतगुणसम्पदाऽ (दोऽ) भावात्, अत आदित आरभ्यास्य प्रवृत्ति: जायन्त इति / ध० 1 अधिः। ननु 'गलमच्छभवविभोअगविसन्नभोईण सत्प्रवृत्तिरेव नैगमानुसारेण चित्रापि प्रस्थक प्रवृत्तिकल्पा / जारिसो एसो। मोहासुहो वि असुद्दो, तत्फलओ एवमेसो त्ति // 1 // " तदेतदधिकृत्याहु:- "कुतरादिप्रवृत्तिरपि रूपनिर्माणप्रवृत्तिरेव'' श्रीहरिभद्रवचनानुसारेण विपर्यासयुक्तत्वान्मिथ्यादृशां शुभपरिणामोऽपि तद्वदादिधार्मिकस्य धर्मे कात्स्न्ये न तद्गामिनी न तद्वाधिनीति हार्दम् / फलतोऽशुभ एवेति कथमादिधार्मिकस्य देशनायोग्यत्वमित्यातत्त्वाविरोधकं हृदयमस्य, तत: समन्तभद्रता, तन्मूलत्वात्सकल- शङ्कायामाह-'मध्यस्थत्वात्' इतिराग-द्वेषरहितत्वात्पूर्वोत्कगुणयोचेष्टितस्य, एवमतोऽपि विनिर्गतं तत्तद्दर्शनानुसारत: सर्वमिह योज्यं गादेव माध्यस्थ्योपसंपत्तेरित्यर्थः। मध्यस्थस्यैव चागमेषुधर्मार्हत्वप्रतिसुप्तमण्डितप्रबोधदर्शनादि / न ह्येवं प्रवर्त्तमानो नेष्टसाधक इति / पादनात्, यत:- "रत्तो 1 दुट्ठो२ मूढो 3. पुब्बिं बुग्गाहिओ 4 अचत्तारि। भग्नोऽप्येतद्यत्नलिङ्गोऽपुनर्बन्धक इति तं प्रत्युपदेशसाफल्यम् / एए धम्माऽणरिहा, धम्मे अरिहोउमज्झत्थो"||१||त्ति श्रीहारिभद्रवचन 'नानिवृत्ताधिकारायां प्रकृ ता-वेवंभूतः" इति कापिलाः / तुकदाग्रहग्रस्ताभिग्रहिकमाश्रित्येति न विरोधः / इदमत्र हृदयम्-य: खलु 'नाऽनवाप्तभवविपाक इति च सौगताः / अपुनर्बन्धकास्त्वेवंभूत्ता' इति मिथ्यादृशामपि केषांचित्स्वपक्षनिबद्धो दूरानुबन्धानामपि प्रवलमोहत्वे जैनाः इति / ध०१ अधि / ला सत्यपि कारणान्तरादुपजायमानो रागद्वेषमन्दतालक्षण उपशमो अथोक्तस्वरूपस्यादिधार्मिकस्य सद्धर्म भूयानपि दृश्यते स पापा-नुबन्धिपुण्यहेतुत्वात्पर्यन्तदारुण एवं, देशनायोग्यत्वं दर्शयति तत्फलसुखव्यामूढानां तेषां पुण्याभासकर्मोपरमे नरकादिपाताव श्यंभावादित्यस- त्प्रवृत्तिरेवायम् / यश्च गुणवत्पुरुषप्रज्ञापनार्हत्वेन स धर्मदेशनायोग्यो, मध्यस्थत्वाज्जिनैर्मतः / जिज्ञासादिगुण-योगान्मोहापकर्ष-प्रयुक्तराग-द्वेषशक्तिप्रतिघातलक्षण योगदृष्ट्युदयात्सार्थ, यद्गुणस्थानमादिमम्॥१८॥ उमशमः, सतु सत्प्रवृत्तिहेतु-रवाग्रहनिवृत्ते: सदर्थपक्षपातसारत्वादिति / स:-पूर्वोक्तगुणसम्पत्त्या प्रसिद्ध आदिधार्मिक: धर्मदेशनायोग्य: नन्वेवमपिस्वागमानुसारिण आदिधार्मिकस्योपपन्नं माध्यस्थ्यं परंतस्य लोकोत्तरधर्मप्रज्ञापनाह: जिनै:- अर्हद्भिर्मत:- उपदिष्टः / कालतश्चायं विचित्राचारत्वेन भिन्नाचारस्थितानां तेषां स्वस्वमतनिष्ठानां कथं चरमावर्तवयैवेत्यनुक्तमपि ज्ञेयम् / यत उक्तम् (हरिभद्रसूरिरचिते) तदुपपद्यते? तदभावे च कथं देशनायोग्यत्वमित्यत्राह-'योगे' त्यादिउपदेशपदे यद्यस्माद्धेतो:, तस्येति शेष:, 'योगदृष्ट्युद्यात्'- योगदृष्टिप्रादुर्भावात्। घणमिच्छत्तो कालो, एत्थ अकालो उ होइणायव्यो। 'आदिम' 'गुणस्थानं' 'सार्थम्' -अन्वर्थं भवति / अयं भाव:कालो उ अपुणबंधग, -पभिई धीरेहिं णिहिट्ठो // 1 // मिथ्यादृष्टयोऽपि परमार्थगवेषणपरा: सन्त: पक्षपातं परित्यज्याद्वेषाणिच्छयओ पुण एसो, विन्नेओ गंठिभेअकालम्मि। दिगुणस्था: खेदादिदोषपरिहारद्यदा संवेगतारतम्यमाप्नुवन्ति / तदा एयम्मि बिहिसयपा- लणाउ आरोग्गमेयाओ॥२॥ मार्गाभिमुख्यात्तेषामिक्षुर सकल्क (क्क) गुडकल्पा मित्रा तारा बला एतवृत्तिर्यथा- धनं-मिथ्यात्वं यत्र सतथा कालोऽचरमावर्त्त- लक्षण: दीपा चेति चतस्रो योगदृष्ट्य उल्लसन्ति, भगवत्पतञ्जलिभ'अत्र' वचनौषधप्रयोगे 'अकालस्तु' अनवरसर एव भवति दन्तभास्करादीनां तदभ्युपगमात् / (ध.) मिथ्यादृष्टिनामपि विज्ञेयश्वरमावर्त्तलक्षणस्तु तथाभव्यत्वपरिपाकतो बीजाधानबीजोद्भेद माध्यस्थ्यादि- गुणमूलकमित्रादिदृष्टि- योगेन तस्य गुणस्थानकत्वबीजपोषणादिषु स्यादपि काल इति / अत एवाह- 'कालस्तु' अवसर: सिद्धस्तथा प्रवृत्तेरनाभिग्रहिकस्य संभवादनाभिग्रहिकत्वमेव तस्य पुनरपुनर्बन्धकप्रभृतिस्तत्रादि-शब्दान्मार्गाभिमुखमार्गपतितौ गृह्यते। तत्र देशनायोग्यत्वे शोभन निबन्धनमित्यापन्नम्।। 'इत्थं चानाभोगतोऽपि मार्गः- चेतसोऽवक्रगमनं भुजङ्गनलिकाऽऽयामतुल्यो विशिष्टगुण मार्गगमनमेवपङ्ग- बन्धन्यायेनेत्यध्यात्मचिन्तका' इति ललितस्थाना-वाप्तिप्रवण: स्वरसवाही क्षयोपशमविशेषो हेतुस्वरूपफल विस्तरा-वचनानुसारेण यद्यनाभोगवान् मिथ्यादृष्टिरपि मिथ्यात्वमन्दशुक्ष्यभिमुख इत्यर्थः, तत्र पतितो भव्यविशेषो मार्गपतित इत्युच्यते / तोद्भूतमाध्यस्थ्य तत्त्वजिज्ञासादिगुणयोगान्मार्गमेवानुसरति तर्हि तदादिभावापन्नश्च मार्गाभिमुख इति / एतौ चरमयथाप्रवृत्तकरणभाग तद्विशेषगुणयोगादनाभिग्रहिकेतु सुतरां धर्मदेशनायोग्यत्वमिति भावः / भाजावेवज्ञेयौ / अपुनर्बन्धकोऽपुनर्बन्धककाल: प्रभृतिर्यस्य स तथा, ध.१ अधि०१८ श्लोक। धीरैनिर्दिष्टो व्यवहारत इति // 1 // निश्चयतस्तु कालो ग्रन्थिभेदकाल आइबंभ- न० (आदिब्रहान्) / सकलजगदुत्पत्तिकारणे ब्रह्मणि, कल्प.१ एव, यस्मिन् कालेऽपूर्वकरणा-निवृत्तिकरणाभ्यां ग्रन्थिभिन्नो भवति ___ अधि०६ क्षण। तस्भिन्नेवेत्यर्थः / यतोऽस्मिन विधिनाऽवस्थोचितकृत्यकरण- लक्षणेन आइबं भद्धणि- स्त्री. (आदिब्रह्मध्वनि) / आदिब्रह्मणः शब्दे, सदा-सर्वकालंया पालना-वचनौषधस्य तया कृत्वाऽऽरोग्यं संसारख्या- "आदिब्रह्मध्वनि: किं वा, वीरवेदध्वनिर्बभौ" कल्प. 1 अधि० 6 धिरोधलक्षणम्, एतस्माद्- वचनौषधप्रयोगाद्भवति / अपुनर्बन्धक- क्षण / आइम-त्रि (आदिम)। आदौ भवः / आदि-डिमच्। आदिभवे, प्रभृतिषु वचनप्रयोग: क्रियमाणोऽपि न तथा सूक्ष्मबोधविधायकोऽना- वाच। "पश्चादाद्यन्ताग्रादिमः" / / 63 75 // इति सूत्रेण इमप्रत्यये भोगबहुलत्वात्तत्तत्कालस्य / भिन्न-ग्रन्थ्यादयस्तु व्यावृत्तमोहत्वेना- टिलोपः। प्रथमे, आव०५ अप्रक। कर्म। तिनिपुणबुद्धितया तेषु तेषु कृत्येषु वर्तमानास्तत्कर्मव्याधिसमुच्छेदका | आइमगणहर- पुं. (आदिमगणधर)। प्रथमगणधरे, प्रव०१ द्वार॥

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 ... 1224