________________ आइधम्मिय 07 अभिधानराजेन्द्रः भाग 2 आइमगणहर स्यैवंभूतगुणसम्पदाऽ (दोऽ) भावात्, अत आदित आरभ्यास्य प्रवृत्ति: जायन्त इति / ध० 1 अधिः। ननु 'गलमच्छभवविभोअगविसन्नभोईण सत्प्रवृत्तिरेव नैगमानुसारेण चित्रापि प्रस्थक प्रवृत्तिकल्पा / जारिसो एसो। मोहासुहो वि असुद्दो, तत्फलओ एवमेसो त्ति // 1 // " तदेतदधिकृत्याहु:- "कुतरादिप्रवृत्तिरपि रूपनिर्माणप्रवृत्तिरेव'' श्रीहरिभद्रवचनानुसारेण विपर्यासयुक्तत्वान्मिथ्यादृशां शुभपरिणामोऽपि तद्वदादिधार्मिकस्य धर्मे कात्स्न्ये न तद्गामिनी न तद्वाधिनीति हार्दम् / फलतोऽशुभ एवेति कथमादिधार्मिकस्य देशनायोग्यत्वमित्यातत्त्वाविरोधकं हृदयमस्य, तत: समन्तभद्रता, तन्मूलत्वात्सकल- शङ्कायामाह-'मध्यस्थत्वात्' इतिराग-द्वेषरहितत्वात्पूर्वोत्कगुणयोचेष्टितस्य, एवमतोऽपि विनिर्गतं तत्तद्दर्शनानुसारत: सर्वमिह योज्यं गादेव माध्यस्थ्योपसंपत्तेरित्यर्थः। मध्यस्थस्यैव चागमेषुधर्मार्हत्वप्रतिसुप्तमण्डितप्रबोधदर्शनादि / न ह्येवं प्रवर्त्तमानो नेष्टसाधक इति / पादनात्, यत:- "रत्तो 1 दुट्ठो२ मूढो 3. पुब्बिं बुग्गाहिओ 4 अचत्तारि। भग्नोऽप्येतद्यत्नलिङ्गोऽपुनर्बन्धक इति तं प्रत्युपदेशसाफल्यम् / एए धम्माऽणरिहा, धम्मे अरिहोउमज्झत्थो"||१||त्ति श्रीहारिभद्रवचन 'नानिवृत्ताधिकारायां प्रकृ ता-वेवंभूतः" इति कापिलाः / तुकदाग्रहग्रस्ताभिग्रहिकमाश्रित्येति न विरोधः / इदमत्र हृदयम्-य: खलु 'नाऽनवाप्तभवविपाक इति च सौगताः / अपुनर्बन्धकास्त्वेवंभूत्ता' इति मिथ्यादृशामपि केषांचित्स्वपक्षनिबद्धो दूरानुबन्धानामपि प्रवलमोहत्वे जैनाः इति / ध०१ अधि / ला सत्यपि कारणान्तरादुपजायमानो रागद्वेषमन्दतालक्षण उपशमो अथोक्तस्वरूपस्यादिधार्मिकस्य सद्धर्म भूयानपि दृश्यते स पापा-नुबन्धिपुण्यहेतुत्वात्पर्यन्तदारुण एवं, देशनायोग्यत्वं दर्शयति तत्फलसुखव्यामूढानां तेषां पुण्याभासकर्मोपरमे नरकादिपाताव श्यंभावादित्यस- त्प्रवृत्तिरेवायम् / यश्च गुणवत्पुरुषप्रज्ञापनार्हत्वेन स धर्मदेशनायोग्यो, मध्यस्थत्वाज्जिनैर्मतः / जिज्ञासादिगुण-योगान्मोहापकर्ष-प्रयुक्तराग-द्वेषशक्तिप्रतिघातलक्षण योगदृष्ट्युदयात्सार्थ, यद्गुणस्थानमादिमम्॥१८॥ उमशमः, सतु सत्प्रवृत्तिहेतु-रवाग्रहनिवृत्ते: सदर्थपक्षपातसारत्वादिति / स:-पूर्वोक्तगुणसम्पत्त्या प्रसिद्ध आदिधार्मिक: धर्मदेशनायोग्य: नन्वेवमपिस्वागमानुसारिण आदिधार्मिकस्योपपन्नं माध्यस्थ्यं परंतस्य लोकोत्तरधर्मप्रज्ञापनाह: जिनै:- अर्हद्भिर्मत:- उपदिष्टः / कालतश्चायं विचित्राचारत्वेन भिन्नाचारस्थितानां तेषां स्वस्वमतनिष्ठानां कथं चरमावर्तवयैवेत्यनुक्तमपि ज्ञेयम् / यत उक्तम् (हरिभद्रसूरिरचिते) तदुपपद्यते? तदभावे च कथं देशनायोग्यत्वमित्यत्राह-'योगे' त्यादिउपदेशपदे यद्यस्माद्धेतो:, तस्येति शेष:, 'योगदृष्ट्युद्यात्'- योगदृष्टिप्रादुर्भावात्। घणमिच्छत्तो कालो, एत्थ अकालो उ होइणायव्यो। 'आदिम' 'गुणस्थानं' 'सार्थम्' -अन्वर्थं भवति / अयं भाव:कालो उ अपुणबंधग, -पभिई धीरेहिं णिहिट्ठो // 1 // मिथ्यादृष्टयोऽपि परमार्थगवेषणपरा: सन्त: पक्षपातं परित्यज्याद्वेषाणिच्छयओ पुण एसो, विन्नेओ गंठिभेअकालम्मि। दिगुणस्था: खेदादिदोषपरिहारद्यदा संवेगतारतम्यमाप्नुवन्ति / तदा एयम्मि बिहिसयपा- लणाउ आरोग्गमेयाओ॥२॥ मार्गाभिमुख्यात्तेषामिक्षुर सकल्क (क्क) गुडकल्पा मित्रा तारा बला एतवृत्तिर्यथा- धनं-मिथ्यात्वं यत्र सतथा कालोऽचरमावर्त्त- लक्षण: दीपा चेति चतस्रो योगदृष्ट्य उल्लसन्ति, भगवत्पतञ्जलिभ'अत्र' वचनौषधप्रयोगे 'अकालस्तु' अनवरसर एव भवति दन्तभास्करादीनां तदभ्युपगमात् / (ध.) मिथ्यादृष्टिनामपि विज्ञेयश्वरमावर्त्तलक्षणस्तु तथाभव्यत्वपरिपाकतो बीजाधानबीजोद्भेद माध्यस्थ्यादि- गुणमूलकमित्रादिदृष्टि- योगेन तस्य गुणस्थानकत्वबीजपोषणादिषु स्यादपि काल इति / अत एवाह- 'कालस्तु' अवसर: सिद्धस्तथा प्रवृत्तेरनाभिग्रहिकस्य संभवादनाभिग्रहिकत्वमेव तस्य पुनरपुनर्बन्धकप्रभृतिस्तत्रादि-शब्दान्मार्गाभिमुखमार्गपतितौ गृह्यते। तत्र देशनायोग्यत्वे शोभन निबन्धनमित्यापन्नम्।। 'इत्थं चानाभोगतोऽपि मार्गः- चेतसोऽवक्रगमनं भुजङ्गनलिकाऽऽयामतुल्यो विशिष्टगुण मार्गगमनमेवपङ्ग- बन्धन्यायेनेत्यध्यात्मचिन्तका' इति ललितस्थाना-वाप्तिप्रवण: स्वरसवाही क्षयोपशमविशेषो हेतुस्वरूपफल विस्तरा-वचनानुसारेण यद्यनाभोगवान् मिथ्यादृष्टिरपि मिथ्यात्वमन्दशुक्ष्यभिमुख इत्यर्थः, तत्र पतितो भव्यविशेषो मार्गपतित इत्युच्यते / तोद्भूतमाध्यस्थ्य तत्त्वजिज्ञासादिगुणयोगान्मार्गमेवानुसरति तर्हि तदादिभावापन्नश्च मार्गाभिमुख इति / एतौ चरमयथाप्रवृत्तकरणभाग तद्विशेषगुणयोगादनाभिग्रहिकेतु सुतरां धर्मदेशनायोग्यत्वमिति भावः / भाजावेवज्ञेयौ / अपुनर्बन्धकोऽपुनर्बन्धककाल: प्रभृतिर्यस्य स तथा, ध.१ अधि०१८ श्लोक। धीरैनिर्दिष्टो व्यवहारत इति // 1 // निश्चयतस्तु कालो ग्रन्थिभेदकाल आइबंभ- न० (आदिब्रहान्) / सकलजगदुत्पत्तिकारणे ब्रह्मणि, कल्प.१ एव, यस्मिन् कालेऽपूर्वकरणा-निवृत्तिकरणाभ्यां ग्रन्थिभिन्नो भवति ___ अधि०६ क्षण। तस्भिन्नेवेत्यर्थः / यतोऽस्मिन विधिनाऽवस्थोचितकृत्यकरण- लक्षणेन आइबं भद्धणि- स्त्री. (आदिब्रह्मध्वनि) / आदिब्रह्मणः शब्दे, सदा-सर्वकालंया पालना-वचनौषधस्य तया कृत्वाऽऽरोग्यं संसारख्या- "आदिब्रह्मध्वनि: किं वा, वीरवेदध्वनिर्बभौ" कल्प. 1 अधि० 6 धिरोधलक्षणम्, एतस्माद्- वचनौषधप्रयोगाद्भवति / अपुनर्बन्धक- क्षण / आइम-त्रि (आदिम)। आदौ भवः / आदि-डिमच्। आदिभवे, प्रभृतिषु वचनप्रयोग: क्रियमाणोऽपि न तथा सूक्ष्मबोधविधायकोऽना- वाच। "पश्चादाद्यन्ताग्रादिमः" / / 63 75 // इति सूत्रेण इमप्रत्यये भोगबहुलत्वात्तत्तत्कालस्य / भिन्न-ग्रन्थ्यादयस्तु व्यावृत्तमोहत्वेना- टिलोपः। प्रथमे, आव०५ अप्रक। कर्म। तिनिपुणबुद्धितया तेषु तेषु कृत्येषु वर्तमानास्तत्कर्मव्याधिसमुच्छेदका | आइमगणहर- पुं. (आदिमगणधर)। प्रथमगणधरे, प्रव०१ द्वार॥