________________ आइण्ण. 06 अभिधानराजेन्द्रः भाग 2 आइधम्मिय पवयणपीलुवघातो, पिसिया ताइ मज्जया इत्ति / / चोदेइ का मइलणा, भण्णति परिसहियाणं जे सेवे। सा होति मइलणा तु, जो पुण सुपरिट्ठिओ चरणे / तण्हो तु सलाहेती, धणति गुणेहिं य एसु जुत्तो त्ति। सुट्टकरे तप्पहितं, जो पुण करणे अजुत्तो उ। तं दटुं संदेहो, उप्पज्जति किण्णु एस सच्छंदो। आऊणं उवएसो, एरिसओ देसिओ समए। आह जिणकप्पियाण वि, आइण्णं किंचि अस्थि अहणत्थि भण्णति णत्थि किं पुण, आयरियजिणकप्पिताऽऽण्ण // आहारउवहिदेहे, णिरविक्खो णवरि णिज्जरापेही। संघयणविरियजुत्तो, आइण्णं आयरति कप्पं पं भा०५ कल्प। इयाणि आइण्ण-मणाइण्णकप्पा समंचेवजंति।गाहा आहार चउक्के आहारो चउव्विहो जत्थाऽऽइण्णो तत्थ नऽस्थि दोसो। जहा- सिंधूएपोग्गलं / उत्तरावहे-वियडं / तंबोलं-दमिलेसु (द्रविडेषु)। फासुओ वत्थादि। आइण्णमणाइण्णे। एवं खेत्ते, काले वि. ओमोयरियाए सव्वाई आइण्णाई। उवगरणे जहा- सिंधूए-अलाउ। पोडवद्धणे दुकूला। सुरक्षाएकालकंबलीओ।महारट्ठाणं-जलपूरगा ! एवमाइजत्थाऽऽइण्णाणि तत्थ कप्पो। इयरथा कारणेण कप्पन्ति। गाहा- 'आइण्णे चउ' आइण्णे पुण 'चउवग्गो' त्ति-असणाइणा य पवयणपीला भवइ / विपरिणामेणअणाइण्हं पुण वियडाइ अणुयाइसु मइलणा। एए वियडमल्ला निहत्था वियरंति अप्पणा अणिवित्ता / तहा पोग्गले जत्थ ण चित्तं तत्थ भणइ लोगो- एएसिंनडपढियम्मिहत्थे वारेंति मा पोग्गलं खाह / अहिंसगाय होह / सव्वसेएसिं कैयवं / असज्जादियाणं एसा पीला / गाहा-का? मइलणा प्रवचने उच्यते सूत्रार्थ:- प्रतिषेधमाचरिते सा मइलणा। करणजुत्तेसु पुण एवं नो भवइ / अहो सुट्ठ एयं। साहू अकरणजुत्तो पुण संसओभवइ। किमेस अप्पच्छन्देण करेइ? उवएसो एरिसो। एवं संसओ भवइ / आहजिणकप्पे किंचि आइण्हमत्थि / गाहा- 'आहारोवहि / ' उचयते-आहारोवहिदेहेसु सो भयवं निरपेक्खो , न केवलं निज्जरा, मोक्खो वलविरियसंघयणजुत्तो आइण्हं कप्पमेव आयरइ / सइ वि आइण्हे जिणकप्पियपाउग्गं तं. आयरइ / एस आइण्हकप्पो। पं. चू.५ कल्प। आइण्णहय- पुं. (आकीर्णहय) / आकीर्णो- गुणौव्याप्त: स चासौ हयश्च आकीर्णहयः। क स / जात्येऽश्वविशेषे, स च जवविनयादिगुणोपेतः / / "आइण्णहय व निरुवलेवे" यथा जात्याऽश्वो मूत्रपुरीषाद्यनुपलिप्तगात्र: / जी. 3 प्रति० 4 अधिः। आइतित्थयर- पु. (आदितीर्थक) / ऋषभदेवस्वामिनि, "भगवओ उसहसामिस्स आइतित्थयरस्स" ।नं.४३ सूत्र। आइतित्थयरमंडल- न. (आदितीर्थकरमण्डल) / श्रेयांसेन कारिते आदितीर्थकरस्य पीठे, आ०म० 1 अ० 345 गाथाटी / ('आइञ्चपीढ' शब्देऽस्मिन्नेव भागे विशेषो गत:) आइत्त-त्रि. (आदीप्त)। ईषद्दीप्ते, ज्ञा० 1 श्रु.१ अ / आइत्ता- त्रि. (आदाता) गृहीतरि, स्था०७ ठा० ३ऊ। आइत्तु- अव्य, (आदाय) गृहीत्वेत्यर्थे, आचा० 1 श्रु०४ अ०१ उ. 127 सूत्र। आइद्ध- त्रि. (आविद्ध) आ-व्यध-क्त // प्रेरिते, दर्श०४ तत्त्व / ताडिते, विद्धे, छिद्रिते, क्षिप्ते च / वाच। *आदिग्ध-त्रि व्याप्ते। ज्ञा०१ श्रु० १अ०। आइदाण- नं. (आदान) ग्रहणे, प्रश्न / आइधम्मिय-' आंदिध(धार्मिक-। एतत्संज्ञया प्रसिद्ध अपुनर्बन्धकारपर्याय प्रथमारब्धस्थूलधर्माचारे, ध० / (धर्मसंग्रहे गृहस्थधमनुक्त्वैल्लक्षणादि प्रतिपादितम्।) अथ पूर्वोक्तगुणवत एव संज्ञाविशेषविधिं,तदवस्था विशेषविधिंचाऽऽहस आदिधार्मिकश्चित्र-स्तत्तत्तन्त्रानुसारतः। इह तु स्वागमापेक्षं, लक्षणं परिगृह्यते / / 17 / / स: पूर्वोक्तगुणैरुत्तरोत्तरगुणवृद्धियोग्यतावान् आदिधार्मिक:प्रथममेवारब्धस्थूलधर्माचारत्वेनादिधार्मिकसंज्ञया प्रसिद्धः, सच तानि तानि तन्त्राणि-शास्त्राणि तदनुसारतश्चित्रो- विचित्राचारो भवति / भिन्नाचारस्थितानामप्यन्त:शुद्धिमता- मपुनर्बन्धकत्वा- ऽविरोधात्, अपुनर्बन्धकस्य हि नानास्वरूपत्वात् तत्तत्तन्त्रोक्ताऽपि मोक्षार्था क्रिया घटते / तदुक्तं योगविन्दौ-"अपुर्बन्धकस्यैवं, सम्यग्नीत्योपपद्यते। तत्तत्तन्त्रोक्तमखिल- मवस्थाभेदसंश्रयाद् / / 251 // " इति (अस्य व्याख्या 'अणुट्ठाण' शब्दे प्रथमभागे 377 पृष्ठे गता) / इह तु प्रक्रमे स्वागमापेक्षं- स्वागमानुसारि 'लक्षणं' - व्यञ्जकं प्रक्रमादादिधार्मिकस्य परिगृह्यते' - आश्रीयते।यो ह्यन्यैः शिष्टबोधिसत्त्वनिवृत्तप्रकृत्यधि-कारादिशब्दैरभिधीयते स एवास्मभिरादिधार्मिकापुनर्बन्धकादिशब्दै-रिति भावः / लक्षणमित्यत्रैकवचनं जात्यपेक्षं, तल्लक्षणसंपादनविधि-श्चायमुक्तो ललितविस्त- रायाम्"परिहर्त्तव्योऽकल्याणमित्रयोगः / सेवितव्यानि कल्याणमित्राणि / न लङ्घनीयोचितस्थिति:, / अपेक्षितव्यो लोकमार्गः, / माननीया गुरुसंहतिः भवितव्यमेतत्तन्त्रेण, प्रवर्तितव्यं दानादौ, कर्तव्योदार पूजा भगवताम् ! निरूपणीयः साधुविशेषः / श्रोतव्यं विधिना धर्मशास्त्रम् / भावनीयं महायत्नेन / प्रवर्तितव्यम् - विधानतः / अवलम्बनीयं धैर्यम् / पर्यालोचनीया आयति: / अवलोकनीयो मृत्युः / भवितव्यं परलोकप्रधानेन / सेवितव्यो गुरुजनः / कर्त्तव्यं योगपटदर्शनम् / / स्थापनीयं तद्रूपादि चेतसि / निरूपयितव्या धारणा ॥परिहर्तव्यो विक्षेपमार्ग:। यतितव्यं योगसिद्धौ / कारयितव्या भगवत्प्रतिमाः / लेखनीयं भुवनेश्वरवचनम् / कर्तव्यो मङ्गलजापः / प्रतिपत्तव्यं चतु:शरणम् / गर्हितव्यानि दुष्कृतानि / अनुमोदनीयं कुशलम् / पूजनीया मन्त्रदेवताः / श्रोतव्यानि सचेष्टितानि / भावनीयमौदार्यम्।वर्तितव्यमुत्तमज्ञाने (ते) न॥ एवंभूतस्य येह प्रवृत्तिः सा सर्वध साध्वी। मार्गानुसारी ह्ययं नियमादपुनर्बन्धकादि:। तद