Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 6
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं -, नियुक्ति: [-], भाष्यं [-], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक विषयः विषयः *अवघेरुत्कृष्ट क्षेत्रम्, (या. ३२) । पोढाऽग्मिजीवावस्था-- उत्कृष्टाद्यवधीनां गतिषु सत्ता, संस्थानं च (गा.५३-५५)। ६७ । नम्, सूचिश्रेणिस्त्वादेशः । ... ... ... ५३ आनुगामिकेतराववधी, (अन्तगवादिभेदाः), (-गा. ५६)1 ६८ अवधेः क्षेत्रकालप्रतिबन्धः (गा. ३२-३५)। कालादि- क्षेत्रकाळद्रव्यपर्यवेष्ववस्थानम् , (गा. ५७-५८) ... ७. | वृद्धिनियमः ( गा. ३६ )। क्षेत्रस्य सूक्ष्मता, क्षेत्रकालद्रव्यपर्यायाणां वृद्धिहानी, (गा. ५९)। ... १ (गा. ३७)।... | स्पर्धकावधिः, (प्रतिपात्यप्रतिपातिनौ) (गा. ६०-६१)। ७२ अवधेः प्रस्थापकनिष्ठापको ( गा. ३८) । द्रव्यक्षेत्रवर्गणाः बाथान्तरावभ्योः प्रतिपावोत्पाती, (गा. ६२-६३) (गा. ३९-४०)। ... ... ... द्रव्यपर्यायप्रतिबन्धः (गा. ६४)। ... ... ७३ गुरुलवादीनि द्रव्याणि (गा. ४१) । अवघे व्यझे- साकारादीनि (गा. ६५)। अवघेरवायाः (गा.६६)। | त्रादिप्रतिबन्धः, (गा. ४२-४३)। ... ... सम्बद्धासम्बद्धाः (गा. ६७) । गत्याद्यतिदेशः। (गा.६८) परमावषेर्द्वब्यादि (गा. ४४-४५) ... ... आमीषच्याद्याः (६९-७०)। ... ... ति येनरकयोरवधिः, (गा. ४६-४७) ... | वासुदेवचयईता बलम्, (गा. ७१-५)। (श्रीय* देवानामस्तिर्यगूर्ध्वमवधिः, (गा. ४०-५१ ।) आयु- । | बायाः)। ... ... ... ... ७९] मानेनावधिः, (गा. ५२)। ... ... .६५ | मनःपर्यायस्वरूपम् , (गा. ७६)। ... अत्र मूल संपादकेन रचित नियुक्ति-आदि-अनुक्रम: दर्शित:, उक्त पत्रांक: मुद्रित प्रतानुसार ज्ञातव्य: st+% ARCAR दीप अनुक्रम

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 325