Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 12
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-२ अध्ययनं -, नियुक्ति: [-], भाष्यं [-], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्रांक विषयः पत्रा पत्रात 51 अनुमते तपःसंयमादि, सामायिकस्मात्मावि लक्षणं, (गा. दृष्टानुभवादौ सम्यक्त्वं, ( आनन्दादिभावकचरित्राणि ) १४९-१५५)। ... ... ... ४२८ (गा. ८४४)। ... ... ... ४५६ I वतानां द्रव्येष्ववतारा, द्रव्यपर्यायापेक्षया सामायिक। ... ४३१ वल्कलचीरिवृत्तम् । ... ... ... ... ४५018 सामायिकस्य भेदाः सम्यक्त्वादीनां भेदाः (१५० भा.) अनुकम्पाद्या हेतवः, वदृष्टान्ताश्च वैद्यादयः, अभ्युत्थानागा. ७९५। ... ... ... ... ४३३ दयः, (गा.८४९)। ... ... ...४६० सन्निहितास्मादेः सामायिकम् , (गा. ८०३)। ... ४३५ कालमान, प्रतिपद्यमानादयः, अन्तरं, अविरहविरही आकसामायिकप्राप्तिहेतुक्षेत्रदिकालगत्यादीनि द्वाराणि अलङ्का धोः स्पर्शना भागः पर्यायाः, दमदन्ताद्या दृष्टान्ताः | रादिद्वारान्तानि, दिग्निक्षेपः, ( गा. ८२९)। ... ४३६ | (गा. ८७९)। ... ... ...४६९/ इत्युपोद्घातनियुक्तिः । द्रव्यपर्यायव्यापिताविचारः, (गा. ८३०)। ... ४५१ सूत्रस्य दोषा गुणाः, सूत्रस्पर्शिकनियुक्तिनवानां सममनुमनुजत्वादीनां दौल ये चोल्लकादयो दृष्टान्ताः, (गा.८४०) ४५१ गमः, (गा. ८८६)। ... ... आलस्याद्या धर्मविनइतवः, यानावरणादिरूपकम् , | हत्पत्यादिफलान्तं नमस्कारे, समुत्थानवाचनालन्धितः भा.सू.१५२|81 (गा. ८४३)। ... ... ...४५५ खामी निक्षेपास्तेगु नयाः किमादिषट्पया सत्सदादि CCCCCC दीप अनुक्रम H । अत्र मूल संपादकेन रचित नियुक्ति-आदि-अनुक्रम: दर्शित:, उक्त पत्रांक: मुद्रित प्रतानुसार ज्ञातव्य: ~12~

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 325