Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
“आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-२
अध्ययनं -, नियुक्ति: [-], भाष्यं [-], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
- पहा
अनुक्र०
-
प्रत
-
सत्राक
धीआवा
विषयः मलयगि पुरुपनिझेपाः १०, कारणनिक्षेपाः ४, तद्रव्यान्यद्रव्ये नि. आर्यरक्षितवृत्ते स्वर्णनन्दी पञ्चशैलः इङ्गिनी जीवस्स्वामी
मिचनिमित्तिनौ, समवाय्यसमवायिनी कादि, भावे- प्रभावती गान्धारः गुटिकाशतं युद्धं पर्युषणोपवासः क्षाउसंयमादि, प्रवृत्तितोऽशरीरत्वान्तं,प्रत्ययेऽवध्यादि लक्षणं ।
मणं, रक्षितस्य विद्यार्थ पाटलीपुत्रे गमनं, दीक्षा, भद्रगुप्त१२ सहशसामान्यादि श्रद्धानादि वा, (गा. ७५३)1३६३ ,
निर्यापणा वनस्वामिपाश्र्वेऽध्ययनं फल्गुरक्षितदीक्षा | मूलनयाः, स्यात्पदं,अवधारणविधिः, दिगम्बरीयमतसमीक्षा। ३६९
रथावतः कुटुम्बदीक्षा वृद्धानुवर्तनं पुष्पमित्रत्रयं नयानु*नगमलक्षणं, ( भिन्नसामान्यनिरासः), सहव्यवहारर्जुसूशब्दसममिरूदैवम्भूतलक्षणानि, प्रस्थकवसतिप्रदेश
योगानां पार्थक्यं, (गा. १२४ मू. मा.) । मथुरायां रष्टान्ताः , प्रमेदवत्त्वं। ... ... ... ३७१
शकागमः, गोष्ठामाहिलवृत्तं, (गा. ७७७)। ... ३९१ वनखामिवृत्ते शालमहाशाली कौण्डिन्यादयस्तापसाः पुण्ड
निवाधिकारः, १ (१२५-१२६ भा.) २ (१२४-१२८) रीककण्हरीको दीक्षा साध्युपाश्रयावस्थितिः, सत्सार
३(१२९-१३०) ४ (१३१-१३२)५(१३३कल्पः, दृष्टिवादानुसा इक्मिणीदीक्षा विद्याद्वयम् , उत्त
१३४) ६ (१३५-१४०) (१४१-१४४)। ४०१ रापये सानिस्तारा पुर्यामुत्सवः पुष्पावचयः रामः
नोटिकनिरासः (सबिखरं) (१४५-१४८ भा.)। श्रावकता, (गा. ७७२)। ... ... ... ३८३ | दोषद्वयादि ७८८। ... ... ..४१८
1964-%20-%
दीप अनुक्रम
अत्र मूल संपादकेन रचित नियुक्ति-आदि-अनुक्रम: दर्शित:, उक्त पत्रांक: मुद्रित प्रतानुसार ज्ञातव्य:
~11~
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 325