Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 9
________________ आगम (४०) प्रत सूत्रांक [H] दीप अनुक्रम [-] श्रीभव० मलयगि० Jan Educat “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्ति: [ - ], भाष्यं [-], मूल [- /गाथा ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र -[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः ... पत्र ... विषयः ऋषभनिर्वाणं, अष्टापदतीर्थ भरतके वलं दुर्भाषणं श्रीवीरभवाः । (गा. ३५० - ४५७ ) । स्वप्ना अपहारः निश्चलता अभिप्रह: जन्म नाम भीषणं लेख-शाला विवाहः प्रियदर्शना दानं लोकान्तिकाः, दीक्षाम-" हः सिद्धनमस्कारपूर्व पापाकरणनियमः कुमारमामे गोपोपसर्ग: कोडाके दिव्यानि ( लोहार्यः ), शूलपाणि: स्वप्रदशकं अच्छन्दकः चण्डकौशिकः प्रदेशिमहिमा कम्बलशम्बली पुष्यः, गोशालः, नियतिग्रहः, पाटकदाद्दः, उपहासः मुनिचन्द्रः, सोमाजयन्यौ मनुष्यमांसं पथिकामिः मुखत्रासः, मण्डपदाहः मेषः अनायटनं नन्दिषेणः, विजयाप्रगल्भे, वाहनं अयस्कारः यक्षः तामली लोकावधिः पराङ्मुखस्थानं कटपूर्वना वग्गूरः तिलस्तम्बः, वैश्यायनः शङ्खगणराजः आनन्दः अत्र मूल संपादकेन रचित निर्युक्ति-आदि-अनुक्रमः दर्शितः, उक्त पत्रांकः मुद्रित प्रतानुसार ज्ञातव्यः विषय: पत्राः श्री ऋषभभवाः, २० स्थानकानि, श्रीऋषभवक्तव्यता, अभिषेक, १५७ वंशस्थापना (गा. १८५-१८६) वृद्धिः विवाहः, नृपत्वं दमायाः, आहाराद्याः (गा. १८७-२३० ). १९२ सम्बोधनादीनि २१, लोकान्तिकाः सांवत्सरिकदानं राजानः कुमाराय तपःकर्म ज्ञानक्षणि साधुसाध्वीमानं गणधरा. गणः पर्यायः सर्वायुः । (गा. २३१-२३५) । ...२०१ ऋषभदीक्षा नमिविनमी, विद्याधरनिकायाः १६, तापसाः पारणं श्रेयांसवृत्तं पारणकानां स्थानानि दातारः, आदि-" त्यमण्डलं, धर्मचक्रं चक्रेोत्पातः, मरुदेवीमोक्षः, मरीचिदीक्षा पट्खण्डसाधनं, सुन्दरीदीक्षा, ९९ भ्रातृदीक्षा, बाहुबलिदीक्षा, (गा. ३३६-३४९३७ मा.) । २१५ परिव्राजकता, अवग्रहाः ५, माहनाः तीर्थकृष क्रिदशाई त्वानि चक्रिणो वासुदेवाः, जिनान्तराणि, मरीचिमानः, ~9~ ... २३३ अनुक्र● rary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 325