Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 5
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-२ अध्ययनं -, नियुक्ति: [-], भाष्यं [-], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: बोलाव मठयगि ...पत्रात म नुक्र प्रत सत्राक MARACTRONC40C400446 दीप अनुक्रम विषयः पत्राहः । विषयः इन्द्रियविषयाणामात्माकुलमेयता, प्रकाश्यप्रकाशकविषय- | अष्टाविंशतिर्भेदाः । (द्रव्य क्षेत्रकालभावविचारा)। सुख| मानभेदः। ... ... ... ... २९ . ज्ञानकथनप्रतिज्ञा । (गा. १६)। ... ... ४४/४ मिनपराघातशब्दश्रवणम् (गा.६)। ... ... ३१ | यावदक्षरं प्रकृतिः, अशक्तिर्भणने। (गा,.१७-१८) ४५ शब्दपुद्गलानां ग्रहणनिसर्गों, (गा. ७)। ... अक्षराधा भेदाः, (गा. १९) (अक्षरभेदाः)। अनात्रिविधेन शरीरेण महणं भाषा च, (गा. ८)। भाषाया रसुतम् (गा. २०) अङ्गानगप्रविष्टविचारः। ... ४६ । प्रहणमोक्षी, भेदाम (गा. ९)। ... ... ३४ शास्त्रलाभरीतिः (गा. २१)। बुद्धिगुणाः (गा. २२)। भाषाया लोकन्याप्तिः, पूरणरीतिश्च, (गा. १०-११)। श्रवणविधिः (गा.२३) । अनुयोगविधिः, (३गा-२४)। ४९ (जैनसमुद्घातरीत्या न व्याप्तिः)। ... ... ३५/ अवधेः प्रकृतया, (गा. २५)।( यावत्प्रकृतिभणनेऽशआभिनिवोधिकस्यकार्थिकानि (गा. १२)... ... ३८ क्तिः (गा. २६)। ... ... ... ५० सत्पदादीनि द्वाराणि ( गा. १३-१४) । (सम्यक्त्वे अवघ्यादीनि द्वाराणि (गा. २७-२८) । अवनिव्यवहार निश्चयो)। (क्रियानिष्ठयोर्भेदाभेदौ )। (अब क्षेपाः, (गा. २९)। ... ... ... ५१ गाहस्पर्शनयोगः)। ...' ... ... ३९ | अवषेर्जघन्य क्षेत्रम् (गा. ३०)। ... ... ५२ अत्र मूल संपादकेन रचित नियुक्ति-आदि-अनुक्रम: दर्शित:, उक्त पत्रांक: मुद्रित प्रतानुसार ज्ञातव्य:

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 325