Book Title: Aagam 11 VIPAK SHRUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:)
(११)
श्रतस्कंध: [१], .....................-- अध्य यनं [१] ------ -- -- मूल [३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
H
प्रत सूत्रांक [३१]
54505645-1550-15015
दीप अनुक्रम
है पाणिं गिण्हावेंति, तते णं से वेसमणे राया पूसनंदिकुमारस्स देवदत्तं दारियं सब्वइडीए जाव रवेणं महया
इडीसकारसमुदएणं पाणिग्गहणं कारेति देवदत्ताए दारियाए अम्मापियरो मित्त जाव परियणं च विउलेण अ- सण ४ वत्थगंधमल्लालंकारेण य सकारेति सम्माणेति जाव पडिविसनेति, तए णं से पूसनंदीकुमारे देवदत्ताए सद्धिं उप्पि पासाय० फुद्देहिं मुइंगमत्थेहिं बत्तीसं० उवगिज जाब विहरति, तते णं से वेसमणे राया अन्नया कयाई कालधम्मुणा संजुत्ते नीहरणं जाव राया जाते, तए णं से पूसनंदी राया सिरी देवीए मायभत्तिते
१'सब्विहिए' इत्यत्र यावत्करणादियं दृश्य'सबजुईए' सर्वात्या-आभरणादिसम्बन्धिन्या सर्वयुक्त्या वा उचितेषु वस्तुघटना| लक्षणया सर्वचलेन--सर्वसैन्येन सर्वसमुदायेन-पौरादिमीलनेन सर्वादरेण-सर्वोचितकृत्यकरणरूपेण 'सबविभूईए' सर्वसम्पदा 'सव्वविभूसाए' समस्तशोभया 'सव्वसंभमेण प्रमोदकृतौत्सुक्येन 'सबपुष्फगंधमलालंकारेण सन्चतूरसहसंनिनाएणं' सर्वतूर्यशब्दानां मीलने यः संगतो नितरी नादो-महान घोषस्तेनेत्यर्थः, अल्पेष्वपि ख्यादिषु सर्वशब्दप्रवृत्तिष्टा मत आह-'महता इड्डीए। | महता जुईए महता चलेणं महता समुदएणं महता वरतुरियजमगसमगपवाइएणं' 'जमगसमग'त्ति युगपत् , एतदेव विशेषेणाह--- खपणयपाहभेरिझलरिखरमुहिहुडुकमुरखमुइंगदुंदुहिनिम्मोसनाइयरवेणं तत्र शङ्खादीनां नितरां घोषो निघोंषो-महाप्रयत्नोत्पादितः शब्दः नादितं-वनिमात्र एतद्वयलक्षणो यो रवः स तथा तेनेति । २ 'सेयापीएहिं ति रजतसुवर्णमयैरित्यर्थः । ३ 'सिरीए देवीए मायाभत्ते यावि हुत्थति श्रिया देव्या मातेतिबहुमानबुवा भक्तो मातृभक्तश्चाप्यभून ,
ARSANSKRICS
[३३]
For P
OW
... अत्र मूल संपादने सूत्र-क्रमांकने एका स्खलना दृश्यते- यत् सू० ३० स्थाने सू० ३१ इति क्रम मुद्रितं, मूल संपादनमें भूलसे सूत्र का क्रम ३० के बजाय ३१ छप गया है| इसिलिए हमे भी सूत्रक्रम- ३१ लिखना पड़ा है।
~ 110~

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132